Vasishta Krita Parameshwara Stuti – śrī paramēśvara stutiḥ (vasiṣṭha kr̥tam)


liṅgamūrtiṁ śivaṁ stutvā gāyatryā yōgamāptavān |
nirvāṇaṁ paramaṁ brahma vasiṣṭhō:’nyaśca śaṅkarāt || 1 ||

namaḥ kanakaliṅgāya vēdaliṅgāya vai namaḥ |
namaḥ paramaliṅgāya vyōmaliṅgāya vai namaḥ || 2 ||

namaḥ sahasraliṅgāya vahniliṅgāya vai namaḥ |
namaḥ purāṇaliṅgāya śrutiliṅgāya vai namaḥ || 3 ||

namaḥ pātālaliṅgāya brahmaliṅgāya vai namaḥ |
namō rahasyaliṅgāya saptadvīpōrdhvaliṅginē || 4 ||

namaḥ sarvātmaliṅgāya sarvalōkāṅgaliṅginē |
namastvavyaktaliṅgāya buddhiliṅgāya vai namaḥ || 5 ||

namō:’haṅkāraliṅgāya bhūtaliṅgāya vai namaḥ |
nama indriyaliṅgāya namastanmātraliṅginē || 6 ||

namaḥ puruṣaliṅgāya bhāvaliṅgāya vai namaḥ |
namō rajōrdhaliṅgāya sattvaliṅgāya vai namaḥ || 7 ||

namastē bhavaliṅgāya namastraiguṇyaliṅginē |
namō:’nāgataliṅgāya tējōliṅgāya vai namaḥ || 8 ||

namō vāyūrdhvaliṅgāya śrutiliṅgāya vai namaḥ |
namastē:’tharvaliṅgāya sāmaliṅgāya vai namaḥ || 9 ||

namō yajñāṅgaliṅgāya yajñaliṅgāya vai namaḥ |
namastē tattvaliṅgāya dēvānugataliṅginē || 10 ||

diśa naḥ paramaṁ yōgamapatyaṁ matsamaṁ tathā |
brahma caivākṣayaṁ dēva śamaṁ caiva paraṁ vibhō |
akṣayatvaṁ ca vaṁśasya dharmē ca matimakṣayām || 11 ||

agniruvāca |
vasiṣṭhēna stutaḥ śambhustuṣṭaḥ śrīparvatē purā |
vasiṣṭhāya varaṁ datvā tatraivāntaradhīyata || 12 ||

ityāgnē mahāpurāṇē saptadaśādhikadviśatatamō:’dhyāyē vasiṣṭhakr̥ta paramēśvara stutiḥ ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed