Varuna Krita Shiva Stotram – śrī śiva stōtram (varuṇa kr̥tam)


kalyāṇaśailaparikalpitakārmukāya
maurvīkr̥tākhilamahōraganāyakāya |
pr̥thvīradhāya kamalāpatisāyakāya
hālāsyamadhyanilayāya namaśśivāya || 1 ||

bhaktārtibhañjana parāya parātparāya
kālābhrakānti garalāṅkitakandharāya |
bhūtēśvarāya bhuvanatrayakāraṇāya
hālāsyamadhyanilayāya namaśśivāya || 2 ||

bhūdāramūrti parimr̥gya padāmbujāya
haṁsābjasambhavasudūra sumastakāya |
jyōtirmaya sphuritadivyavapurdharāya
hālāsyamadhyanilayāya namaśśivāya || 3 ||

kādambakānananivāsa kutūhalāya
kāntārdhabhāga kamanīyakalēbarāya |
kālāntakāya karuṇāmr̥tasāgarāya
hālāsyamadhyanilayāya namaśśivāya || 4 ||

viśvēśvarāya vibudhēśvarapūjitāya
vidyāviśiṣṭaviditātma suvaibhavāya |
vidyāpradāya vimalēndravimānagāya
hālāsyamadhyanilayāya namaśśivāya || 5 ||

sampatpradāya sakalāgama mastakēṣu
saṅghōṣitātma vibhavāya namaśśivāya |
sarvātmanē sakaladuḥkhasamūlahantrē
hālāsyamadhyanilayāya namaśśivāya || 6 ||

gaṅgādharāya garuḍadhvajavanditāya
gaṇḍasphuradbhujagamaṇḍalamaṇḍitāya |
gandharva kinnara sugītaguṇātmakāya
hālāsyamadhyanilayāya namaśśivāya || 7 ||

sāṇiṁ pragr̥hya malayadhvajabhūpaputryāḥ
pāṇḍyēśvarassvayamabhūtparamēśvarō yaḥ |
tasmai jagatprathitasundarapāṇḍyanāmnē
hālāsyamadhyanilayāya namaśśivāya || 8 ||

gīrvāṇadēśikagirāmapi dūragaṁ ya-
dvaktuṁ mahattvamiha kō bhavataḥ pravīṇaḥ |
śambhō kṣamasva bhagavaccaraṇāravinda-
bhaktyā kr̥tāṁ stutimimāṁ mama sundarēśa || 9 ||

iti śrīhālāsyamāhātmyē varuṇakr̥ta śivastōtram |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed