Indra Krita Shiva Stuti – śrī śiva stutiḥ (indrādi kr̥tam)


namāmi sarvē śaraṇārthinō vayaṁ
mahēśvara tryambaka bhūtabhāvana |
umāpatē viśvapatē marutpatē
jagatpatē śaṅkara pāhi nassvayam || 1 ||

jaṭākalāpāgra śaśāṅkadīdhiti
prakāśitāśēṣajagattrayāmala |
triśūlapāṇē puruṣōttamā:’cyuta
prapāhinō daityabhayādupasthitāt || 2 ||

tvamādidēvaḥ puruṣōttamō hari-
rbhavō mahēśastripurāntakō vibhuḥ |
bhagākṣahā daityaripuḥ purātanō
vr̥ṣadhvajaḥ pāhi surōttamōttama || 3 ||

girīśajānātha giripriyāpriya
prabhō samastāmaralōkapūjita |
gaṇēśa bhūtēśa śivākṣayāvyaya
prapāhi nō daityavarāntakā:’cyuta || 4 ||

pr̥thvyāditattvēṣu bhavān pratiṣṭhitō
dhvanisvarūpō gaganē viśēṣataḥ |
linō dvidhā tējasi sa tridhājalē
catuḥkṣitau pañcaguṇapradhānaḥ || 5 ||

agnisvarūpōsi tarau tathōpalē
sattvasvarūpōsi tathā tilēṣvapi |
tailasvarūpō bhagavān mahēśvaraḥ
prapāhi nō daityagaṇārditān hara || 6 ||

nāsīdyadākāṇḍamidaṁ trilōcana
prabhākarēndrēndu vināpi vā kutaḥ |
tadā bhavānēva viruddhalōcana
pramādabādhādivivarjitaḥ sthitaḥ || 7 ||

kapālamālin śaśikhaṇḍaśēkhara
śmaśānavāsin sitabhasmagumbhita |
phaṇīndrasaṁvītatanōntakāntaka
prapāhi nō dakṣadhiyā surēśvara || 8 ||

bhavān pumān śaktiriyaṁ girēssutā
sarvāṅgarūpā bhagavan-stadātvayi |
triśūlarūpēṇa jagadbhayaṅkarē
sthitaṁ trinētrēṣu makhāgnayastrayaḥ || 9 ||

jaṭāsvarūpēṇa samastasāgarāḥ
kulācalāssindhuvahāśca sarvaśaḥ |
śarīrajaṁ jñānamidaṁ tvavasthitaṁ
tadēva paśyanti kudr̥ṣṭa yō janāḥ || 10 ||

nārāyaṇastvaṁ jagatāṁ samudbhava-
stathā bhavānēva caturmukhō mahān |
sattvādibhēdēna tathāgnibhēditō
yugādibhēdēna ca saṁsthitastridhā || 11 ||

bhavantamētē suranāyakāḥ prabhō
bhavārthinō:’nyasya vadanti tōṣayan |
yatastatōnō bhava bhūtibhūṣaṇa
praprāhi viśvēśvara rudra tē namaḥ || 12 ||

iti śrī varāhapurāṇē indrādikr̥ta śivastutiḥ |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed