Brahmaadi Deva Krita Mahadeva Stuti – śrī mahādēva stutiḥ (brahmādidēva kr̥tam)


dēvā ūcuḥ –
namō bhavāya śarvāya rudrāya varadāya ca |
paśūnāṁ patayē nityamugrāya ca kapardinē || 1 ||

mahādēvāya bhīmāya tryambakāya viśāmpatē |
īśvarāya bhagaghnāya namastvandhakaghātinē || 2 ||

nīlagrīvāya bhīmāya vēdhasāṁ patayē namaḥ |
kumāraśatruvighnāya kumārajananāya ca || 3 ||

vilōhitāya dhūmrāya dharāya krathanāya ca |
nityaṁ nīlaśikhaṇḍāya śūlinē divyaśālinē || 4 ||

uragāya sunētrāya hiraṇyavasurētasē |
acintyāyāmbikābhartrē sarvadēvastutāya ca || 5 ||

vr̥ṣadhvajāya caṇḍāya jaṭinē brahmacāriṇē |
tapyamānāya salilē brahmaṇyāyājitāya ca || 6 ||

viśvātmanē viśvasr̥jē viśvamāvr̥tya tiṣṭhatē |
namō:’stu divyasēvyāya prabhavē sarvasampadām || 7 ||

abhigamyāya kāmyāya savyāpārāya sarvadā |
bhaktānukampinē tubhyaṁ diśa mē janmanō gatim || 8 ||

iti śrīmatsyapurāṇē brahmādidēvakr̥ta mahādēvastutiḥ |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed