Sri Krishna Krita Sri Shiva Stotram – śrī śiva stōtram (kr̥ṣṇa kr̥tam)


śrīkr̥ṣṇa uvāca –
praṇamya dēvyā giriśaṁ sabhaktyā
svātmanyadhātmāna masauvicintya |
namō:’stu tē śāśvata sarvayōnē
brahmādhipaṁ tvāṁ munayō vadanti || 1 ||

tvamēva sattvaṁ ca rajastamaśca
tvāmēva sarvaṁ pravadanti santaḥ |
tatastvamēvāsi jagadvidhāyaka-
stvamēva satyaṁ pravadanti vēdāḥ || 2 ||

tvaṁ brahmā hariratha viśvayōniragni-
ssaṁhartā dinakara maṇḍalādhivāsaḥ |
prāṇastvaṁ hutavaha vāsavādibhēda-
stvāmēkaṁ śaraṇamupaimi dēvamīśam || 3 ||

sāṅkhyāstvāmaguṇamathāhurēkarūpaṁ
yōgastvāṁ satatamupāsatē hr̥distham |
dēvāstvāmabhidadhatīha rudramagniṁ
tvāmēkaṁ śaraṇamupaimi dēvamīśam || 4 ||

tvatpādē kusumamathāpi patramēkaṁ
datvāsau bhavati vimukta viśvabandhaḥ |
sarvāghaṁ praṇudati siddhayōgajuṣṭaṁ
smr̥tvā tē padayugalaṁ bhavatprasādāt || 5 ||

yasyā śēṣavibhāgahīna mamalaṁ hr̥dyantarāvasthitaṁ
tattvaṁ jyōtiranantamēkamamaraṁ satyaṁ paraṁ sarvagam |
sthānaṁ prāhuranādimadhyanidhanaṁ yasmādidaṁ jāyatē
nityaṁ tvāmanuyāmi satyavibhavaṁ viśvēśvaraṁ taṁ śivam || 6 ||

ōṁ namō nīlakaṇṭhāya trinētrāya ca raṁhasē |
mahādēvāya tē nityamīśānāya namō namaḥ || 7 ||

namaḥ pinākinē tubhyaṁ namō daṇḍāya muṇḍinē |
namastē vajrahastāya digvastrāya kapardinē || 8 ||

namō bhairavanāthāya harāya ca niṣaṅgiṇē |
nāgayajñōpavītāya namastē vahni tējasē || 9 ||

namō:’stu tē girīśāya svāhākārāya tē namaḥ |
namō muktāṭṭahāsāya bhīmāya ca namō namaḥ || 10 ||

namastē kāmanāśāya namaḥ kālapramāthinē |
namō bhairavarūpāya kālarūpāya damṣṭriṇē || 11 ||

namō:’stu tē tryambakāya namastē kr̥ttivāsanē |
namō:’mbikādhipatayē paśūnāṁ patayē namaḥ || 12 ||

namastē vyōmarūpāya vyōmādhipatayē namaḥ |
naranārīśarīrāya sāṅkhya yōgapravartinē || 13 ||

namō daivatanāthāya namō daivataliṅginē |
kumāraguravē tubhyaṁ dēvadēvāya tē namaḥ || 14 ||

namō yajñādhipatayē namastē brahmacāriṇē |
mr̥gavyādhā:’dhipatayē brahmādhipatayē namaḥ || 15 ||

namō bhavāya viśvāya mōhanāya namō namaḥ |
yōginē yōgagamyāya yōgamāyāya tē namaḥ || 16 ||

namō namō namastubhyaṁ bhūyō bhūyō namō namaḥ |
mahyaṁ sarvātmanā kāmān prayaccha paramēśvara || 17 ||

ēvaṁ hi bhaktyā dēvēśamabhiṣṭūya ca mādhavaḥ |
papāta pādayōrviprā dēvadēvasya daṇḍavat || 18 ||

utthāpya bhagavān sōmaḥ kr̥ṣṇaṁ kēśiniṣūdanam |
babhāṣē madhuraṁ vākyaṁ mēghagaṁbhīranissvanam || 19 ||

iti śrīkūrmapurāṇē śrīkr̥ṣṇakr̥ta śivastōtram |


See more śrī śiva stotras for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed