Sri Lakshmi Kavacham – śrī lakṣmī kavacam


lakṣmī mē cāgrataḥ pātu kamalā pātu pr̥ṣṭhataḥ |
nārāyaṇī śīrṣadēśē sarvāṅgē śrīsvarūpiṇī || 1 ||

rāmapatnī tu pratyaṅgē rāmēśvarī sadā:’vatu |
viśālākṣī yōgamāyā kaumārī cakriṇī tathā || 2 ||

jayadātrī dhanadātrī pāśākṣamālinī śubhā |
haripriyā harirāmā jayaṅkarī mahōdarī || 3 ||

kr̥ṣṇaparāyaṇā dēvī śrīkr̥ṣṇamanamōhinī |
jayaṅkarī mahāraudrī siddhidātrī śubhaṅkarī || 4 ||

sukhadā mōkṣadā dēvī citrakūṭanivāsinī |
bhayaṁ haratu bhaktānāṁ bhavabandhaṁ vimuñcatu || 5 ||

kavacaṁ tanmahāpuṇyaṁ yaḥ paṭhēdbhaktisamyutaḥ |
trisandhyamēkasandhyaṁ vā mucyatē sarvasaṅkaṭāt || 6 ||

kavacasyāsya paṭhanaṁ dhanaputravivardhanam |
bhītivināśanaṁ caiva triṣu lōkēṣu kīrtitam || 7 ||

bhūrjapatrē samālikhya rōcanākuṅkumēna tu |
dhāraṇādgaladēśē ca sarvasiddhirbhaviṣyati || 8 ||

aputrō labhatē putraṁ dhanārthī labhatē dhanam |
mōkṣārthī mōkṣamāpnōti kavacasya prasādataḥ || 9 ||

garbhiṇī labhatē putraṁ vandhyā ca garbhiṇī bhavēt |
dhārayēdyadi kaṇṭhē ca athavā vāmabāhukē || 10 ||

yaḥ paṭhēnniyatō bhaktyā sa ēva viṣṇuvadbhavēt |
mr̥tyuvyādhibhayaṁ tasya nāsti kiñcinmahītalē || 11 ||

paṭhēdvā pāṭhayēdvāpi śr̥ṇuyācchrāvayēdapi |
sarvapāpavimuktastu labhatē paramāṁ gatim || 12 ||

saṅkaṭē vipadē ghōrē tathā ca gahanē vanē |
rājadvārē ca naukāyāṁ tathā ca raṇamadhyataḥ || 13 ||

paṭhanāddhāraṇādasya jayamāpnōti niścitam |
aputrā ca tathā vandhyā tripakṣaṁ śr̥ṇuyādyadi || 14 ||

suputraṁ labhatē sā tu dīrghāyuṣkaṁ yaśasvinam |
śr̥ṇuyādyaḥ śuddhabuddhyā dvau māsau vipravaktrataḥ || 15 ||

sarvānkāmānavāpnōti sarvabandhādvimucyatē |
mr̥tavatsā jīvavatsā trimāsaṁ śravaṇaṁ yadi || 16 ||

rōgī rōgādvimucyēta paṭhanānmāsamadhyataḥ |
likhitvā bhūrjapatrē ca athavā tāḍapatrakē || 17 ||

sthāpayēnniyataṁ gēhē nāgnicaurabhayaṁ kvacit |
śr̥ṇuyāddhārayēdvāpi paṭhēdvā pāṭhayēdapi || 18 ||

yaḥ pumānsatataṁ tasminprasannāḥ sarvadēvatāḥ |
bahunā kimihōktēna sarvajīvēśvarēśvarī || 19 ||

ādyāśaktiḥ sadālakṣmīrbhaktānugrahakāriṇī |
dhārakē pāṭhakē caiva niścalā nivasēddhruvam || 20 ||

iti śrī lakṣmī kavacam |


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed