Sri Krishna Krita Sri Shiva Stotram – श्री शिव स्तोत्रम् (कृष्ण कृतम्)


श्रीकृष्ण उवाच –
प्रणम्य देव्या गिरिशं सभक्त्या
स्वात्मन्यधात्मान मसौविचिन्त्य ।
नमोऽस्तु ते शाश्वत सर्वयोने
ब्रह्माधिपं त्वां मुनयो वदन्ति ॥ १ ॥

त्वमेव सत्त्वं च रजस्तमश्च
त्वामेव सर्वं प्रवदन्ति सन्तः ।
ततस्त्वमेवासि जगद्विधायक-
स्त्वमेव सत्यं प्रवदन्ति वेदाः ॥ २ ॥

त्वं ब्रह्मा हरिरथ विश्वयोनिरग्नि-
स्संहर्ता दिनकर मण्डलाधिवासः ।
प्राणस्त्वं हुतवह वासवादिभेद-
स्त्वामेकं शरणमुपैमि देवमीशम् ॥ ३ ॥

साङ्ख्यास्त्वामगुणमथाहुरेकरूपं
योगस्त्वां सततमुपासते हृदिस्थम् ।
देवास्त्वामभिदधतीह रुद्रमग्निं
त्वामेकं शरणमुपैमि देवमीशम् ॥ ४ ॥

त्वत्पादे कुसुममथापि पत्रमेकं
दत्वासौ भवति विमुक्त विश्वबन्धः ।
सर्वाघं प्रणुदति सिद्धयोगजुष्टं
स्मृत्वा ते पदयुगलं भवत्प्रसादात् ॥ ५ ॥

यस्या शेषविभागहीन ममलं हृद्यन्तरावस्थितं
तत्त्वं ज्योतिरनन्तमेकममरं सत्यं परं सर्वगम् ।
स्थानं प्राहुरनादिमध्यनिधनं यस्मादिदं जायते
नित्यं त्वामनुयामि सत्यविभवं विश्वेश्वरं तं शिवम् ॥ ६ ॥

ओं नमो नीलकण्ठाय त्रिनेत्राय च रंहसे ।
महादेवाय ते नित्यमीशानाय नमो नमः ॥ ७ ॥

नमः पिनाकिने तुभ्यं नमो दण्डाय मुण्डिने ।
नमस्ते वज्रहस्ताय दिग्वस्त्राय कपर्दिने ॥ ८ ॥

नमो भैरवनाथाय हराय च निषङ्गिणे ।
नागयज्ञोपवीताय नमस्ते वह्नि तेजसे ॥ ९ ॥

नमोऽस्तु ते गिरीशाय स्वाहाकाराय ते नमः ।
नमो मुक्ताट्टहासाय भीमाय च नमो नमः ॥ १० ॥

नमस्ते कामनाशाय नमः कालप्रमाथिने ।
नमो भैरवरूपाय कालरूपाय दम्ष्ट्रिणे ॥ ११ ॥

नमोऽस्तु ते त्र्यम्बकाय नमस्ते कृत्तिवासने ।
नमोऽम्बिकाधिपतये पशूनां पतये नमः ॥ १२ ॥

नमस्ते व्योमरूपाय व्योमाधिपतये नमः ।
नरनारीशरीराय साङ्ख्य योगप्रवर्तिने ॥ १३ ॥

नमो दैवतनाथाय नमो दैवतलिङ्गिने ।
कुमारगुरवे तुभ्यं देवदेवाय ते नमः ॥ १४ ॥

नमो यज्ञाधिपतये नमस्ते ब्रह्मचारिणे ।
मृगव्याधाऽधिपतये ब्रह्माधिपतये नमः ॥ १५ ॥

नमो भवाय विश्वाय मोहनाय नमो नमः ।
योगिने योगगम्याय योगमायाय ते नमः ॥ १६ ॥

नमो नमो नमस्तुभ्यं भूयो भूयो नमो नमः ।
मह्यं सर्वात्मना कामान् प्रयच्छ परमेश्वर ॥ १७ ॥

एवं हि भक्त्या देवेशमभिष्टूय च माधवः ।
पपात पादयोर्विप्रा देवदेवस्य दण्डवत् ॥ १८ ॥

उत्थाप्य भगवान् सोमः कृष्णं केशिनिषूदनम् ।
बभाषे मधुरं वाक्यं मेघगंभीरनिस्स्वनम् ॥ १९ ॥

इति श्रीकूर्मपुराणे श्रीकृष्णकृत शिवस्तोत्रम् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed