Asitha Krutha Shiva Stotram – śrī śiva stōtram (asita kr̥tam)


asita uvāca –
jagadgurō namastubhyaṁ śivāya śivadāya ca |
yōgīndrāṇāṁ ca yōgīndra gurūṇāṁ guravē namaḥ || 1 ||

mr̥tyōrmr̥tyusvarūpēṇa mr̥tyusaṁsārakhaṇḍana |
mr̥tyōrīśa mr̥tyubīja mr̥tyuñjaya namō:’stu tē || 2 ||

kālarūpaḥ kalayatāṁ kālakālēśa kāraṇa |
kālādatīta kālastha kālakāla namō:’stu tē || 3 ||

guṇātīta guṇādhāra guṇabīja guṇātmaka |
guṇīśa guṇināṁ bīja guṇināṁ guravē namaḥ || 4 ||

brahmasvarūpa brahmajña brahmabhāvanatatparaḥ |
brahmabījasvarūpēṇa brahmabīja namō:’stu tē || 5 ||

iti stutvā śivaṁ natvā purastasthau munīśvaraḥ |
dīnavatsā:’śrunētraśca pulakāñcitavigrahaḥ || 6 ||

asitēna kr̥taṁ stōtram bhaktiyuktaśca yaḥ paṭhēt |
varṣamēkaṁ haviṣyāśī śaṅkarasya mahātmanaḥ || 7 ||

sa labhēdvaiṣṇavaṁ putraṁ jñāninaṁ cirajīvinam |
bhavēddhanāḍhyō:’duḥkhī ca mūkō bhavati paṇḍitaḥ || 8 ||

abhāryō labhatē bhāryāṁ suśīlāṁ ca pativratām |
iha lōkē sukhaṁ bhuktvā yātyantē śivasannidhim || 9 ||

idaṁ stōtraṁ purā dattaṁ brahmaṇā ca pracētasē |
pracētasā svaputrāyāsitāya dattamuttamam || 10 ||

iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē asitakr̥ta śivastōtram |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed