stōtranidhi → śrī sūrya stōtrāṇi → śrī sūrya aṣṭōttaraśatanāmāvali 1 ōṁ aruṇāya namaḥ | ōṁ śaraṇyāya namaḥ | ōṁ karuṇārasasindhavē namaḥ | ōṁ...
stōtranidhi → navagraha stōtrāṇi → navagraha kavacam śirō mē pātu mārtāṇḍō kapālaṁ rōhiṇīpatiḥ | mukhamaṅgārakaḥ pātu kaṇṭhaśca śaśinandanaḥ || 1 ||...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūrya namaskāra mantra dhyānam - dhyēyaḥ sadā savitr̥maṇḍalamadhyavartī nārāyaṇaḥ sarasijāsana sanniviṣṭaḥ |...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūryanārāyaṇa daṇḍakam śrī sūryanārāyaṇā! vēdapārāyaṇā! lōkarakṣāmaṇī! daiva cūḍāmaṇī! || ātmarakṣā...
stōtranidhi → navagraha stōtrāṇi → navagraha pīḍāhara stōtram grahāṇāmādirādityō lōkarakṣaṇakārakaḥ | viṣamasthānasambhūtāṁ pīḍāṁ haratu mē raviḥ || 1 ||...
stōtranidhi → śrī sūrya stōtrāṇi → dvādaśā:'ditya dhyāna ślōkā 1| dhātā - dhātā kr̥tasthalī hētirvāsukī rathakr̥nmunē | pulastyastumbururiti madhumāsaṁ nayantyamī...
stōtranidhi → navagraha stōtrāṇi → śrī śani kavacam 1 asya śrī śanaiścara kavaca stōtrasya kaśyapa r̥ṣiḥ, anuṣṭup chandaḥ, śanaiścarō dēvatā, śaṁ bījaṁ, vāṁ...
stōtranidhi → navagraha stōtrāṇi → śrī kētu stōtram dhūmrā dvibāhavaḥ sarvē gōdānō vikr̥tānanāḥ | gr̥dhrayānāsanasthāśca pāntu naḥ śikhinandanāḥ || 1 ||...
stōtranidhi → navagraha stōtrāṇi → śrī rāhu stōtram 1 namastē daityarūpāya dēvāriṁ praṇamāmyaham | namastē sarvabhakṣyāya ghōrarūpāya vai namaḥ || 1 || tvaṁ brahmā...
stōtranidhi → navagraha stōtrāṇi → śrī śanaiścara stōtram (daśaratha kr̥tam) dhyātvā sarasvatīṁ dēvīṁ gaṇanāthaṁ vināyakam | rājā daśarathaḥ stōtraṁ...
stōtranidhi → navagraha stōtrāṇi → śrī śukra stōtram śukraḥ kāvyaḥ śukrarētā śuklāmbaradharaḥ sudhī | himābhaḥ kundadhavalaḥ śubhrāṁśuḥ śuklabhūṣaṇaḥ ||...
stōtranidhi → navagraha stōtrāṇi → śrī br̥haspati stōtram asya śrībr̥haspatistōtrasya gr̥tsamada r̥ṣiḥ anuṣṭup chandaḥ br̥haspatirdēvatā br̥haspatiprītyarthē japē...
stōtranidhi → navagraha stōtrāṇi → r̥ṇa vimōcaka aṅgāraka stōtram skanda uvāca | r̥ṇagrastanarāṇāṁ tu r̥ṇamuktiḥ kathaṁ bhavēt | brahmōvāca | vakṣyē:'haṁ...
stōtranidhi → navagraha stōtrāṇi → navagrahamaṅgalaślōkāḥ (navagraha maṅgalāṣṭakaṁ) bhāsvān kāśyapagōtrajō:'ruṇaruciryaḥ siṁhapō:'rkaḥ sami-...
stōtranidhi → navagraha stōtrāṇi → śrī budha stōtram 1 namō budhāya vijñāya sōmaputrāya tē namaḥ | rōhiṇīgarbhasambhūta kuṅkumacchavibhūṣita || 1 ||...
stōtranidhi → navagraha stōtrāṇi → śrī budha pañcaviṁśatināma stōtram budhō buddhimatāṁ śrēṣṭhō buddhidātā dhanapradaḥ | priyaṅgukalikāśyāmaḥ kañjanētrō...
stōtranidhi → navagraha stōtrāṇi → śrī (aṁgāraka) maṁgala stōtram aṅgārakaḥ śaktidharō lōhitāṅgō dharāsutaḥ | kumārō maṅgalō bhaumō mahākāyō dhanapradaḥ ||...
stōtranidhi → navagraha stōtrāṇi → śrī candra stōtram 1 namaścandrāya sōmāyēndavē kumudabandhavē | vilōhitāya śubhrāya śuklāmbaradharāya ca || 1 || tvamēva...
stōtranidhi → navagraha stōtrāṇi → śrī candra aṣṭāviṁśati nāma stōtram candrasya śr̥ṇu nāmāni śubhadāni mahīpatē | yāni śr̥tvā narō duḥkhānmucyatē nātra...
stōtranidhi → śrī sūrya stōtrāṇi → sūryamaṇḍala stōtram namō:'stu sūryāya sahasraraśmayē sahasraśākhānvitasambhavātmanē | sahasrayōgōdbhavabhāvabhāginē...
stōtranidhi → navagraha stōtrāṇi → navagraha stōtram japākusumasaṅkāśaṁ kāśyapēyaṁ mahādyutim | tamō:'riṁ sarvapāpaghnaṁ praṇatō:'smi divākaram || 1 ||...
stōtranidhi → śrī sūrya stōtrāṇi → āditya hr̥dayaṁ tatō yuddhapariśrāntaṁ samarē cintayā sthitam | rāvaṇaṁ cāgratō dr̥ṣṭvā yuddhāya samupasthitam || 1 ||...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūryāṣṭakaṁ sāmba uvāca | ādidēva namastubhyaṁ prasīda mama bhāskara | divākara namastubhyaṁ prabhākara namō:'stu tē || 1...
stōtranidhi → navagraha stōtrāṇi → śrī kētu aṣṭōttaraśatanāma stōtram śr̥ṇu nāmāni japyāni kētō ratha mahāmatē | kētuḥ sthūlaśirāścaiva śirōmātrō...