Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śr̥ṇu nāmāni japyāni kētō ratha mahāmatē |
kētuḥ sthūlaśirāścaiva śirōmātrō dhvajākr̥tiḥ || 1 ||
navagrahayutaḥ siṁhikāsurīgarbhasambhavaḥ |
mahābhītikaraścitravarṇō vai piṅgalākṣakaḥ || 2 ||
sa phalōdhūmrasaṅkāśaḥ tīkṣṇadaṁṣṭrō mahōragaḥ |
raktanētraścitrakārī tīvrakōpō mahāsuraḥ || 3 ||
krūrakaṇṭhaḥ krōdhanidhiśchāyāgrahaviśēṣakaḥ |
antyagrahō mahāśīrṣō sūryāriḥ puṣpavadgrahī || 4 ||
varahastō gadāpāṇiścitravastradharastathā |
citradhvajapatākaśca ghōraścitrarathaḥ śikhī || 5 ||
kulutthabhakṣakaścaiva vaiḍūryābharaṇastathā |
utpātajanakaḥ śukramitraṁ mandasakhastathā || 6 ||
gadādharaḥ nākapatiḥ antarvēdīśvarastathā |
jaiminīgōtrajaścitraguptātmā dakṣiṇāmukhaḥ || 7 ||
mukundavarapātraṁ ca mahāsurakulōdbhavaḥ |
ghanavarṇō lambadēhō mr̥tyuputrastathaiva ca || 8 ||
utpātarūpadhārī cā:’dr̥śyaḥ kālāgnisannibhaḥ |
nr̥pīḍō grahakārī ca sarvōpadravakārakaḥ || 9 ||
citraprasūtō hyanalaḥ sarvavyādhivināśakaḥ |
apasavyapracārī ca navamē pāpadāyakaḥ || 10 ||
pañcamē śōkadaścōparāgakhēcara ēva ca |
atipuruṣakarmā ca turīyē (tu) sukhapradaḥ || 11 ||
tr̥tīyē vairadaḥ pāpagrahaśca sphōṭakārakaḥ |
prāṇanāthaḥ pañcamē tu śramakāraka ēva ca || 12 ||
dvitīyē:’sphuṭavāgdātā viṣākulitavaktrakaḥ |
kāmarūpī siṁhadantaḥ satyēpyanr̥tavānapi || 13 ||
caturthē mātr̥nāśaśca navamē pitr̥nāśakaḥ |
antyē vairapradaścaiva sutānandanabandhakaḥ || 14 ||
sarpākṣijātō:’naṅgaśca karmarāśyudbhavastathā |
upāntē kīrtidaścaiva saptamē kalahapradaḥ || 15 ||
aṣṭamē vyādhikartā ca dhanē bahusukhapradaḥ |
jananē rōgadaścōrdhvamūrdhajō grahanāyakaḥ || 16 ||
pāpadr̥ṣṭiḥ khēcaraśca śāmbhavō:’śēṣapūjitaḥ |
śāśvataśca naṭaścaiva śubhā:’śubhaphalapradaḥ || 17 ||
dhūmraścaiva sudhāpāyī hyajitō bhaktavatsalaḥ |
siṁhāsanaḥ kētumūrtī ravīndudyutināśakaḥ || 18 ||
amaraḥ pīḍakō:’martyō viṣṇudr̥ṣṭō:’surēśvaraḥ |
bhaktarakṣō:’tha vaicitryakapaṭasyandanastathā || 19 ||
vicitraphaladāyī ca bhaktābhīṣṭaphalapradaḥ |
ētatkētugrahasyōktaṁ nāmnāmaṣṭōttaraṁ śatam || 20 ||
yō bhaktyēdaṁ japētkēturnāmnāmaṣṭōttaraṁ śatam |
sa tu kētōḥ prasādēna sarvābhīṣṭaṁ samāpnuyāt || 21 ||
iti śrī kētu aṣṭōttaraśatanāma stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.