Sri Ketu Ashtottara Shatanama Stotram – śrī kētu aṣṭōttaraśatanāma stōtram


śr̥ṇu nāmāni japyāni kētō ratha mahāmatē |
kētuḥ sthūlaśirāścaiva śirōmātrō dhvajākr̥tiḥ || 1 ||

navagrahayutaḥ siṁhikāsurīgarbhasambhavaḥ |
mahābhītikaraścitravarṇō vai piṅgalākṣakaḥ || 2 ||

sa phalōdhūmrasaṅkāśaḥ tīkṣṇadaṁṣṭrō mahōragaḥ |
raktanētraścitrakārī tīvrakōpō mahāsuraḥ || 3 ||

krūrakaṇṭhaḥ krōdhanidhiśchāyāgrahaviśēṣakaḥ |
antyagrahō mahāśīrṣō sūryāriḥ puṣpavadgrahī || 4 ||

varahastō gadāpāṇiścitravastradharastathā |
citradhvajapatākaśca ghōraścitrarathaḥ śikhī || 5 ||

kulutthabhakṣakaścaiva vaiḍūryābharaṇastathā |
utpātajanakaḥ śukramitraṁ mandasakhastathā || 6 ||

gadādharaḥ nākapatiḥ antarvēdīśvarastathā |
jaiminīgōtrajaścitraguptātmā dakṣiṇāmukhaḥ || 7 ||

mukundavarapātraṁ ca mahāsurakulōdbhavaḥ |
ghanavarṇō lambadēhō mr̥tyuputrastathaiva ca || 8 ||

utpātarūpadhārī cā:’dr̥śyaḥ kālāgnisannibhaḥ |
nr̥pīḍō grahakārī ca sarvōpadravakārakaḥ || 9 ||

citraprasūtō hyanalaḥ sarvavyādhivināśakaḥ |
apasavyapracārī ca navamē pāpadāyakaḥ || 10 ||

pañcamē śōkadaścōparāgakhēcara ēva ca |
atipuruṣakarmā ca turīyē (tu) sukhapradaḥ || 11 ||

tr̥tīyē vairadaḥ pāpagrahaśca sphōṭakārakaḥ |
prāṇanāthaḥ pañcamē tu śramakāraka ēva ca || 12 ||

dvitīyē:’sphuṭavāgdātā viṣākulitavaktrakaḥ |
kāmarūpī siṁhadantaḥ satyēpyanr̥tavānapi || 13 ||

caturthē mātr̥nāśaśca navamē pitr̥nāśakaḥ |
antyē vairapradaścaiva sutānandanabandhakaḥ || 14 ||

sarpākṣijātō:’naṅgaśca karmarāśyudbhavastathā |
upāntē kīrtidaścaiva saptamē kalahapradaḥ || 15 ||

aṣṭamē vyādhikartā ca dhanē bahusukhapradaḥ |
jananē rōgadaścōrdhvamūrdhajō grahanāyakaḥ || 16 ||

pāpadr̥ṣṭiḥ khēcaraśca śāmbhavō:’śēṣapūjitaḥ |
śāśvataśca naṭaścaiva śubhā:’śubhaphalapradaḥ || 17 ||

dhūmraścaiva sudhāpāyī hyajitō bhaktavatsalaḥ |
siṁhāsanaḥ kētumūrtī ravīndudyutināśakaḥ || 18 ||

amaraḥ pīḍakō:’martyō viṣṇudr̥ṣṭō:’surēśvaraḥ |
bhaktarakṣō:’tha vaicitryakapaṭasyandanastathā || 19 ||

vicitraphaladāyī ca bhaktābhīṣṭaphalapradaḥ |
ētatkētugrahasyōktaṁ nāmnāmaṣṭōttaraṁ śatam || 20 ||

yō bhaktyēdaṁ japētkēturnāmnāmaṣṭōttaraṁ śatam |
sa tu kētōḥ prasādēna sarvābhīṣṭaṁ samāpnuyāt || 21 ||

iti śrī kētu aṣṭōttaraśatanāma stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed