Sri Rahu Ashtottara Shatanama Stotram – śrī rāhu aṣṭōttaraśatanāma stōtram


śr̥ṇu nāmāni rāhōśca saiṁhikēyō vidhuntudaḥ |
suraśatrustamaścaiva phaṇī gārgyāyaṇastathā || 1 ||

surāgurnīlajīmūtasaṅkāśaśca caturbhujaḥ |
khaḍgakhēṭakadhārī ca varadāyakahastakaḥ || 2 ||

śūlāyudhō mēghavarṇaḥ kr̥ṣṇadhvajapatākavān |
dakṣiṇāśāmukharataḥ tīkṣṇadaṁṣṭradharāya ca || 3 ||

śūrpākārāsanasthaśca gōmēdābharaṇapriyaḥ |
māṣapriyaḥ kaśyaparṣinandanō bhujagēśvaraḥ || 4 ||

ulkāpātajaniḥ śūlī nidhipaḥ kr̥ṣṇasarparāṭ |
viṣajvalāvr̥tāsyō:’rdhaśarīrō jādyasampradaḥ || 5 ||

ravīndubhīkaraśchāyāsvarūpī kaṭhināṅgakaḥ |
dviṣaccakracchēdakō:’tha karālāsyō bhayaṅkaraḥ || 6 ||

krūrakarmā tamōrūpaḥ śyāmātmā nīlalōhitaḥ |
kirīṭī nīlavasanaḥ śanisāmantavartmagaḥ || 7 ||

cāṇḍālavarṇō:’thāśvyarkṣabhavō mēṣabhavastathā |
śanivatphaladaḥ śūrō:’pasavyagatirēva ca || 8 ||

uparāgakaraḥ sūryahimāṁśucchavihārakaḥ |
nīlapuṣpavihāraśca grahaśrēṣṭhō:’ṣṭamagrahaḥ || 9 ||

kabandhamātradēhaśca yātudhānakulōdbhavaḥ |
gōvindavarapātraṁ ca dēvajātipraviṣṭakaḥ || 10 ||

krūrō ghōraḥ śanērmitraṁ śukramitramagōcaraḥ |
mānēgaṅgāsnānadātā svagr̥hēprabalāḍhyakaḥ || 11 ||

sadgr̥hē:’nyabaladhr̥ccaturthē mātr̥nāśakaḥ |
candrayuktē tu caṇḍālajanmasūcaka ēva tu || 12 ||

janmasiṁhē rājyadātā mahākāyastathaiva ca |
janmakartā vidhuripu mattakō jñānadaśca saḥ || 13 ||

janmakanyārājyadātā janmahānida ēva ca |
navamē pitr̥hantā ca pañcamē śōkadāyakaḥ || 14 ||

dyūnē kalatrahantā ca saptamē kalahapradaḥ |
ṣaṣṭhē tu vittadātā ca caturthē vairadāyakaḥ || 15 ||

navamē pāpadātā ca daśamē śōkadāyakaḥ |
ādau yaśaḥ pradātā ca antē vairapradāyakaḥ || 16 ||

kālātmā gōcarācārō dhanē cāsya kakutpradaḥ |
pañcamē dhiṣaṇāśr̥ṅgadaḥ svarbhānurbalī tathā || 17 ||

mahāsaukhyapradāyī ca candravairī ca śāśvataḥ |
suraśatruḥ pāpagrahaḥ śāmbhavaḥ pūjyakastathā || 18 ||

pāṭīrapūraṇaścātha paiṭhīnasakulōdbhavaḥ |
dīrghakr̥ṣṇō:’tanurviṣṇunētrārirdēvadānavau || 19 ||

bhaktarakṣō rāhumūrtiḥ sarvābhīṣṭaphalapradaḥ |
ētadrāhugrahasyōktaṁ nāmnāmaṣṭōttaraṁ śatam || 20 ||

śraddhayā yō japēnnityaṁ mucyatē sarvasaṅkaṭāt |
sarvasampatkarastasya rāhuriṣṭapradāyakaḥ || 21 ||

iti śrī rāhu aṣṭōttaraśatanāma stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed