Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śr̥ṇu nāmāni rāhōśca saiṁhikēyō vidhuntudaḥ |
suraśatrustamaścaiva phaṇī gārgyāyaṇastathā || 1 ||
surāgurnīlajīmūtasaṅkāśaśca caturbhujaḥ |
khaḍgakhēṭakadhārī ca varadāyakahastakaḥ || 2 ||
śūlāyudhō mēghavarṇaḥ kr̥ṣṇadhvajapatākavān |
dakṣiṇāśāmukharataḥ tīkṣṇadaṁṣṭradharāya ca || 3 ||
śūrpākārāsanasthaśca gōmēdābharaṇapriyaḥ |
māṣapriyaḥ kaśyaparṣinandanō bhujagēśvaraḥ || 4 ||
ulkāpātajaniḥ śūlī nidhipaḥ kr̥ṣṇasarparāṭ |
viṣajvalāvr̥tāsyō:’rdhaśarīrō jādyasampradaḥ || 5 ||
ravīndubhīkaraśchāyāsvarūpī kaṭhināṅgakaḥ |
dviṣaccakracchēdakō:’tha karālāsyō bhayaṅkaraḥ || 6 ||
krūrakarmā tamōrūpaḥ śyāmātmā nīlalōhitaḥ |
kirīṭī nīlavasanaḥ śanisāmantavartmagaḥ || 7 ||
cāṇḍālavarṇō:’thāśvyarkṣabhavō mēṣabhavastathā |
śanivatphaladaḥ śūrō:’pasavyagatirēva ca || 8 ||
uparāgakaraḥ sūryahimāṁśucchavihārakaḥ |
nīlapuṣpavihāraśca grahaśrēṣṭhō:’ṣṭamagrahaḥ || 9 ||
kabandhamātradēhaśca yātudhānakulōdbhavaḥ |
gōvindavarapātraṁ ca dēvajātipraviṣṭakaḥ || 10 ||
krūrō ghōraḥ śanērmitraṁ śukramitramagōcaraḥ |
mānēgaṅgāsnānadātā svagr̥hēprabalāḍhyakaḥ || 11 ||
sadgr̥hē:’nyabaladhr̥ccaturthē mātr̥nāśakaḥ |
candrayuktē tu caṇḍālajanmasūcaka ēva tu || 12 ||
janmasiṁhē rājyadātā mahākāyastathaiva ca |
janmakartā vidhuripu mattakō jñānadaśca saḥ || 13 ||
janmakanyārājyadātā janmahānida ēva ca |
navamē pitr̥hantā ca pañcamē śōkadāyakaḥ || 14 ||
dyūnē kalatrahantā ca saptamē kalahapradaḥ |
ṣaṣṭhē tu vittadātā ca caturthē vairadāyakaḥ || 15 ||
navamē pāpadātā ca daśamē śōkadāyakaḥ |
ādau yaśaḥ pradātā ca antē vairapradāyakaḥ || 16 ||
kālātmā gōcarācārō dhanē cāsya kakutpradaḥ |
pañcamē dhiṣaṇāśr̥ṅgadaḥ svarbhānurbalī tathā || 17 ||
mahāsaukhyapradāyī ca candravairī ca śāśvataḥ |
suraśatruḥ pāpagrahaḥ śāmbhavaḥ pūjyakastathā || 18 ||
pāṭīrapūraṇaścātha paiṭhīnasakulōdbhavaḥ |
dīrghakr̥ṣṇō:’tanurviṣṇunētrārirdēvadānavau || 19 ||
bhaktarakṣō rāhumūrtiḥ sarvābhīṣṭaphalapradaḥ |
ētadrāhugrahasyōktaṁ nāmnāmaṣṭōttaraṁ śatam || 20 ||
śraddhayā yō japēnnityaṁ mucyatē sarvasaṅkaṭāt |
sarvasampatkarastasya rāhuriṣṭapradāyakaḥ || 21 ||
iti śrī rāhu aṣṭōttaraśatanāma stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.