Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śanaiścarāya śāntāya sarvābhīṣṭapradāyinē |
śaraṇyāya varēṇyāya sarvēśāya namō namaḥ || 1 ||
saumyāya suravandyāya suralōkavihāriṇē |
sukhāsanōpaviṣṭāya sundarāya namō namaḥ || 2 ||
ghanāya ghanarūpāya ghanābharaṇadhāriṇē |
ghanasāravilēpāya khadyōtāya namō namaḥ || 3 ||
mandāya mandacēṣṭāya mahanīyaguṇātmanē |
martyapāvanapādāya mahēśāya namō namaḥ || 4 ||
chāyāputrāya śarvāya śaratūṇīradhāriṇē |
carasthirasvabhāvāya cañcalāya namō namaḥ || 5 ||
nīlavarṇāya nityāya nīlāñjananibhāya ca |
nīlāmbaravibhūṣāya niścalāya namō namaḥ || 6 ||
vēdyāya vidhirūpāya virōdhādhārabhūmayē |
bhēdāspadasvabhāvāya vajradēhāya tē namaḥ || 7 ||
vairāgyadāya vīrāya vītarōgabhayāya ca |
vipatparamparēśāya viśvavandyāya tē namaḥ || 8 ||
gr̥dhnavāhāya gūḍhāya kūrmāṅgāya kurūpiṇē |
kutsitāya guṇāḍhyāya gōcarāya namō namaḥ || 9 ||
avidyāmūlanāśāya vidyā:’vidyāsvarūpiṇē |
āyuṣyakāraṇāyā:’:’paduddhartrē ca namō namaḥ || 10 ||
viṣṇubhaktāya vaśinē vividhāgamavēdinē |
vidhistutyāya vandyāya virūpākṣāya tē namaḥ || 11 ||
variṣṭhāya gariṣṭhāya vajrāṅkuśadharāya ca |
varadā:’bhayahastāya vāmanāya namō namaḥ || 12 ||
jyēṣṭhāpatnīsamētāya śrēṣṭhāya mitabhāṣiṇē |
kaṣṭaughanāśakaryāya puṣṭidāya namō namaḥ || 13 ||
stutyāya stōtragamyāya bhaktivaśyāya bhānavē |
bhānuputrāya bhavyāya pāvanāya namō namaḥ || 14 ||
dhanurmaṇḍalasaṁsthāya dhanadāya dhanuṣmatē |
tanuprakāśadēhāya tāmasāya namō namaḥ || 15 ||
aśēṣajanavandyāya viśēṣaphaladāyinē |
vaśīkr̥tajanēśāya paśūnāṁ patayē namaḥ || 16 ||
khēcarāya khagēśāya ghananīlāmbarāya ca |
kāṭhinyamānasāyā:’:’ryagaṇastutyāya tē namaḥ || 17 ||
nīlacchatrāya nityāya nirguṇāya guṇātmanē |
nirāmayāya nindyāya vandanīyāya tē namaḥ || 18 ||
dhīrāya divyadēhāya dīnārtiharaṇāya ca |
dainyanāśakarāyā:’:’ryajanagaṇyāya tē namaḥ || 19 ||
krūrāya krūracēṣṭāya kāmakrōdhakarāya ca |
kalatraputraśatrutvakāraṇāya namō namaḥ || 20 ||
paripōṣitabhaktāya parabhītiharāya ca |
bhaktasaṅghamanō:’bhīṣṭaphaladāya namō namaḥ || 21 ||
itthaṁ śanaiścarāyēdaṁ nāmnāmaṣṭōttaraṁ śatam |
pratyahaṁ prajapanmartyō dīrghamāyuravāpnuyāt || 22 ||
iti śrī śani aṣṭōttaraśatanāma stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.