Sri Shani Ashtottara Shatanama Stotram 1 – śrī śani aṣṭōttaraśatanāma stōtram 1


śanaiścarāya śāntāya sarvābhīṣṭapradāyinē |
śaraṇyāya varēṇyāya sarvēśāya namō namaḥ || 1 ||

saumyāya suravandyāya suralōkavihāriṇē |
sukhāsanōpaviṣṭāya sundarāya namō namaḥ || 2 ||

ghanāya ghanarūpāya ghanābharaṇadhāriṇē |
ghanasāravilēpāya khadyōtāya namō namaḥ || 3 ||

mandāya mandacēṣṭāya mahanīyaguṇātmanē |
martyapāvanapādāya mahēśāya namō namaḥ || 4 ||

chāyāputrāya śarvāya śaratūṇīradhāriṇē |
carasthirasvabhāvāya cañcalāya namō namaḥ || 5 ||

nīlavarṇāya nityāya nīlāñjananibhāya ca |
nīlāmbaravibhūṣāya niścalāya namō namaḥ || 6 ||

vēdyāya vidhirūpāya virōdhādhārabhūmayē |
bhēdāspadasvabhāvāya vajradēhāya tē namaḥ || 7 ||

vairāgyadāya vīrāya vītarōgabhayāya ca |
vipatparamparēśāya viśvavandyāya tē namaḥ || 8 ||

gr̥dhnavāhāya gūḍhāya kūrmāṅgāya kurūpiṇē |
kutsitāya guṇāḍhyāya gōcarāya namō namaḥ || 9 ||

avidyāmūlanāśāya vidyā:’vidyāsvarūpiṇē |
āyuṣyakāraṇāyā:’:’paduddhartrē ca namō namaḥ || 10 ||

viṣṇubhaktāya vaśinē vividhāgamavēdinē |
vidhistutyāya vandyāya virūpākṣāya tē namaḥ || 11 ||

variṣṭhāya gariṣṭhāya vajrāṅkuśadharāya ca |
varadā:’bhayahastāya vāmanāya namō namaḥ || 12 ||

jyēṣṭhāpatnīsamētāya śrēṣṭhāya mitabhāṣiṇē |
kaṣṭaughanāśakaryāya puṣṭidāya namō namaḥ || 13 ||

stutyāya stōtragamyāya bhaktivaśyāya bhānavē |
bhānuputrāya bhavyāya pāvanāya namō namaḥ || 14 ||

dhanurmaṇḍalasaṁsthāya dhanadāya dhanuṣmatē |
tanuprakāśadēhāya tāmasāya namō namaḥ || 15 ||

aśēṣajanavandyāya viśēṣaphaladāyinē |
vaśīkr̥tajanēśāya paśūnāṁ patayē namaḥ || 16 ||

khēcarāya khagēśāya ghananīlāmbarāya ca |
kāṭhinyamānasāyā:’:’ryagaṇastutyāya tē namaḥ || 17 ||

nīlacchatrāya nityāya nirguṇāya guṇātmanē |
nirāmayāya nindyāya vandanīyāya tē namaḥ || 18 ||

dhīrāya divyadēhāya dīnārtiharaṇāya ca |
dainyanāśakarāyā:’:’ryajanagaṇyāya tē namaḥ || 19 ||

krūrāya krūracēṣṭāya kāmakrōdhakarāya ca |
kalatraputraśatrutvakāraṇāya namō namaḥ || 20 ||

paripōṣitabhaktāya parabhītiharāya ca |
bhaktasaṅghamanō:’bhīṣṭaphaladāya namō namaḥ || 21 ||

itthaṁ śanaiścarāyēdaṁ nāmnāmaṣṭōttaraṁ śatam |
pratyahaṁ prajapanmartyō dīrghamāyuravāpnuyāt || 22 ||

iti śrī śani aṣṭōttaraśatanāma stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed