Sri Shukra Ashtottara Shatanama Stotram – śrī śukra aṣṭōttaraśatanāma stōtram


śukraḥ śuciḥ śubhaguṇaḥ śubhadaḥ śubhalakṣaṇaḥ |
śōbhanākṣaḥ śubhrarūpaḥ śuddhasphaṭikabhāsvaraḥ || 1 ||

dīnārtihārakō daityaguruḥ dēvābhivanditaḥ |
kāvyāsaktaḥ kāmapālaḥ kaviḥ kalyāṇadāyakaḥ || 2 ||

bhadramūrtirbhadraguṇō bhārgavō bhaktapālanaḥ |
bhōgadō bhuvanādhyakṣō bhuktimuktiphalapradaḥ || 3 ||

cāruśīlaścārurūpaścārucandranibhānanaḥ |
nidhirnikhilaśāstrajñō nītividyādhurandharaḥ || 4 ||

sarvalakṣaṇasampannaḥ sarvāvaguṇavarjitaḥ |
samānādhikanirmuktaḥ sakalāgamapāragaḥ || 5 ||

bhr̥gurbhōgakarō bhūmisurapālanatatparaḥ |
manasvī mānadō mānyō māyātītō mahāśayaḥ || 6 ||

baliprasannō:’bhayadō balī balaparākramaḥ |
bhavapāśaparityāgō balibandhavimōcakaḥ || 7 ||

ghanāśayō ghanādhyakṣō kambugrīvaḥ kalādharaḥ |
kāruṇyarasasampūrṇaḥ kalyāṇaguṇavardhanaḥ || 8 ||

śvētāmbaraḥ śvētavapuścaturbhujasamanvitaḥ |
akṣamālādharō:’cintyō akṣīṇaguṇabhāsuraḥ || 9 ||

nakṣatragaṇasañcārō nayadō nītimārgadaḥ |
varṣapradō hr̥ṣīkēśaḥ klēśanāśakaraḥ kaviḥ || 10 ||

cintitārthapradaḥ śāntamatiḥ cittasamādhikr̥t |
ādhivyādhiharō bhūrivikramaḥ puṇyadāyakaḥ || 11 ||

purāṇapuruṣaḥ pūjyaḥ puruhūtādisannutaḥ |
ajēyō vijitārātirvividhābharaṇōjjvalaḥ || 12 ||

kundapuṣpapratīkāśō mandahāsō mahāmatiḥ |
muktāphalasamānābhō muktidō munisannutaḥ || 13 ||

ratnasiṁhāsanārūḍhō rathasthō rajataprabhaḥ |
sūryaprāgdēśasañcāraḥ suraśatrusuhr̥t kaviḥ || 14 ||

tulāvr̥ṣabharāśīśō durdharō dharmapālakaḥ |
bhāgyadō bhavyacāritrō bhavapāśavimōcakaḥ || 15 ||

gauḍadēśēśvarō gōptā guṇī guṇavibhūṣaṇaḥ |
jyēṣṭhānakṣatrasambhūtō jyēṣṭhaḥ śrēṣṭhaḥ śucismitaḥ || 16 ||

apavargapradō:’nantaḥ santānaphaladāyakaḥ |
sarvaiśvaryapradaḥ sarvagīrvāṇagaṇasannutaḥ || 17 ||

ēvaṁ śukragrahasyaiva kramādaṣṭōttaraṁ śatam |
sarvapāpapraśamanaṁ sarvapuṇyaphalapradam |
yaḥ paṭhēcchr̥ṇuyādvāpi sarvān kāmānavāpnuyāt || 18 ||

iti śrī śukra aṣṭōttaraśatanāma stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed