Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī śukra aṣṭōttaraśatanāma stōtra
śukraḥ śuciḥ śubhaguṇaḥ śubhadaḥ śubhalakṣaṇaḥ
śōbhanākṣaḥ śubhrarūpaḥ śuddhasphaṭikabhāsvaraḥ || 1 ||
dīnārtihārakō daityaguruḥ dēvābhivanditaḥ
kāvyāsaktaḥ kāmapālaḥ kaviḥ kalyāṇadāyakaḥ || 2 ||
bhadramūrtirbhadraguṇō bhārgavō bhaktapālanaḥ
bhōgadō bhuvanādhyakṣō bhuktimuktiphalapradaḥ || 3 ||
cāruśīlaścārurūpaścārucandranibhānanaḥ
nidhirnikhilaśāstrajñō nītividyādhurandharaḥ || 4 ||
sarvalakṣaṇasampannaḥ sarvāvaguṇavarjitaḥ
samānādhikanirmuktaḥ sakalāgamapāragaḥ || 5 ||
bhr̥gurbhōgakarō bhūmisurapālanatatparaḥ
manasvī mānadō mānyō māyātītō mahāśayaḥ || 6 ||
baliprasannō:’bhayadō balī balaparākramaḥ
bhavapāśaparityāgō balibandhavimōcakaḥ || 7 ||
ghanāśayō ghanādhyakṣō kambugrīvaḥ kalādharaḥ
kāruṇyarasasampūrṇaḥ kalyāṇaguṇavardhanaḥ || 8 ||
śvētāmbaraḥ śvētavapuḥ caturbhujasamanvitaḥ
akṣamālādharō:’cintyaḥ akṣīṇaguṇabhāsuraḥ || 9 ||
nakṣatragaṇasañcārō nayadō nītimārgadaḥ
varṣapradō hr̥ṣīkēśaḥ klēśanāśakaraḥ kaviḥ || 10 ||
cintitārthapradaḥ śāntamatiḥ cittasamādhikr̥t
ādhivyādhiharō bhūrivikramaḥ puṇyadāyakaḥ || 11 ||
purāṇapuruṣaḥ pūjyaḥ puruhūtādisannutaḥ
ajēyō vijitārātirvividhābharaṇōjjvalaḥ || 12 ||
kundapuṣpapratīkāśō mandahāsō mahāmatiḥ
muktāphalasamānābhō muktidō munisannutaḥ || 13 ||
ratnasiṁhāsanārūḍhō rathasthō rajataprabhaḥ
sūryaprāgdēśasañcāraḥ suraśatrusuhr̥tkaviḥ || 14 ||
tulāvr̥ṣabharāśīśō durdharō dharmapālakaḥ
bhāgyadō bhavyacāritrō bhavapāśavimōcakaḥ || 15 ||
gauḍadēśēśvarō gōptā guṇī guṇavibhūṣaṇaḥ
jyēṣṭhānakṣatrasambhūtō jyēṣṭhaḥ śrēṣṭhaḥ śucismitaḥ || 16 ||
apavargapradō:’nantaḥ santānaphaladāyakaḥ
sarvaiśvaryapradaḥ sarvagīrvāṇagaṇasannutaḥ || 17 ||
See more navagraha stōtrāṇi for chanting.
గమనిక: "శ్రీ లక్ష్మీ స్తోత్రనిధి" ముద్రణ పూర్తి అయినది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Report mistakes and corrections in Stotranidhi content.