Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śukraḥ śuciḥ śubhaguṇaḥ śubhadaḥ śubhalakṣaṇaḥ |
śōbhanākṣaḥ śubhrarūpaḥ śuddhasphaṭikabhāsvaraḥ || 1 ||
dīnārtihārakō daityaguruḥ dēvābhivanditaḥ |
kāvyāsaktaḥ kāmapālaḥ kaviḥ kalyāṇadāyakaḥ || 2 ||
bhadramūrtirbhadraguṇō bhārgavō bhaktapālanaḥ |
bhōgadō bhuvanādhyakṣō bhuktimuktiphalapradaḥ || 3 ||
cāruśīlaścārurūpaścārucandranibhānanaḥ |
nidhirnikhilaśāstrajñō nītividyādhurandharaḥ || 4 ||
sarvalakṣaṇasampannaḥ sarvāvaguṇavarjitaḥ |
samānādhikanirmuktaḥ sakalāgamapāragaḥ || 5 ||
bhr̥gurbhōgakarō bhūmisurapālanatatparaḥ |
manasvī mānadō mānyō māyātītō mahāśayaḥ || 6 ||
baliprasannō:’bhayadō balī balaparākramaḥ |
bhavapāśaparityāgō balibandhavimōcakaḥ || 7 ||
ghanāśayō ghanādhyakṣō kambugrīvaḥ kalādharaḥ |
kāruṇyarasasampūrṇaḥ kalyāṇaguṇavardhanaḥ || 8 ||
śvētāmbaraḥ śvētavapuścaturbhujasamanvitaḥ |
akṣamālādharō:’cintyō akṣīṇaguṇabhāsuraḥ || 9 ||
nakṣatragaṇasañcārō nayadō nītimārgadaḥ |
varṣapradō hr̥ṣīkēśaḥ klēśanāśakaraḥ kaviḥ || 10 ||
cintitārthapradaḥ śāntamatiḥ cittasamādhikr̥t |
ādhivyādhiharō bhūrivikramaḥ puṇyadāyakaḥ || 11 ||
purāṇapuruṣaḥ pūjyaḥ puruhūtādisannutaḥ |
ajēyō vijitārātirvividhābharaṇōjjvalaḥ || 12 ||
kundapuṣpapratīkāśō mandahāsō mahāmatiḥ |
muktāphalasamānābhō muktidō munisannutaḥ || 13 ||
ratnasiṁhāsanārūḍhō rathasthō rajataprabhaḥ |
sūryaprāgdēśasañcāraḥ suraśatrusuhr̥t kaviḥ || 14 ||
tulāvr̥ṣabharāśīśō durdharō dharmapālakaḥ |
bhāgyadō bhavyacāritrō bhavapāśavimōcakaḥ || 15 ||
gauḍadēśēśvarō gōptā guṇī guṇavibhūṣaṇaḥ |
jyēṣṭhānakṣatrasambhūtō jyēṣṭhaḥ śrēṣṭhaḥ śucismitaḥ || 16 ||
apavargapradō:’nantaḥ santānaphaladāyakaḥ |
sarvaiśvaryapradaḥ sarvagīrvāṇagaṇasannutaḥ || 17 ||
ēvaṁ śukragrahasyaiva kramādaṣṭōttaraṁ śatam |
sarvapāpapraśamanaṁ sarvapuṇyaphalapradam |
yaḥ paṭhēcchr̥ṇuyādvāpi sarvān kāmānavāpnuyāt || 18 ||
iti śrī śukra aṣṭōttaraśatanāma stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.