Sri Brihaspathi Ashtottara Shatanama Stotram – śrī br̥haspati aṣṭōttaraśatanāma stōtram


gururguṇavarō gōptā gōcarō gōpatipriyaḥ |
guṇī guṇavatāṁ śrēṣṭhō gurūṇāṁ gururavyayaḥ || 1 ||

jētā jayantō jayadō jīvō:’nantō jayāvahaḥ |
āṅgīrasō:’dhvarāsaktō viviktō:’dhvarakr̥tparaḥ || 2 ||

vācaspatirvaśī vaśyō variṣṭhō vāgvicakṣaṇaḥ |
cittaśuddhikaraḥ śrīmān caitraḥ citraśikhaṇḍijaḥ || 3 ||

br̥hadrathō br̥hadbhānurbr̥haspatirabhīṣṭadaḥ |
surācāryaḥ surārādhyaḥ surakāryahitaṅkaraḥ || 4 ||

gīrvāṇapōṣakō dhanyō gīṣpatirgiriśō:’naghaḥ |
dhīvarō dhiṣaṇō divyabhūṣaṇō dēvapūjitaḥ || 5 ||

dhanurdharō daityahantā dayāsārō dayākaraḥ |
dāridryanāśakō dhanyō dakṣiṇāyanasambhavaḥ || 6 ||

dhanurmīnādhipō dēvō dhanurbāṇadharō hariḥ |
āṅgīrasābjasañjātaḥ āṅgīrasakulōdbhavaḥ || 7 ||

sindhudēśādhipō dhīmān svarṇavarṇaścaturbhujaḥ |
hēmāṅgadō hēmavapurhēmabhūṣaṇabhūṣitaḥ || 8 ||

puṣyanāthaḥ puṣyarāgamaṇimaṇḍalamaṇḍitaḥ |
kāśapuṣpasamānābhaḥ kalidōṣanivārakaḥ || 9 ||

indrādidēvōdēvēśō dēvatābhīṣṭadāyakaḥ |
asamānabalaḥ sattvaguṇasampadvibhāsuraḥ || 10 ||

bhūsurābhīṣṭadō bhūriyaśaḥ puṇyavivardhanaḥ |
dharmarūpō dhanādhyakṣō dhanadō dharmapālanaḥ || 11 ||

sarvavēdārthatattvajñaḥ sarvāpadvinivārakaḥ |
sarvapāpapraśamanaḥ svamatānugatāmaraḥ || 12 ||

r̥gvēdapāragō r̥kṣarāśimārgapracārakaḥ |
sadānandaḥ satyasandhaḥ satyasaṅkalpamānasaḥ || 13 ||

sarvāgamajñaḥ sarvajñaḥ sarvavēdāntavidvaraḥ |
brahmaputrō brāhmaṇēśō brahmavidyāviśāradaḥ || 14 ||

samānādhikanirmuktaḥ sarvalōkavaśaṁvadaḥ |
sasurāsuragandharvavanditaḥ satyabhāṣaṇaḥ || 15 ||

namaḥ surēndravandyāya dēvācāryāya tē namaḥ |
namastē:’nantasāmarthya vēdasiddhāntapāragaḥ || 16 ||

sadānanda namastē:’stu namaḥ pīḍāharāya ca |
namō vācaspatē tubhyaṁ namastē pītavāsasē || 17 ||

namō:’dvitīyarūpāya lambakūrcāya tē namaḥ |
namaḥ prahr̥ṣṭanētrāya viprāṇāṁ patayē namaḥ || 18 ||

iti śrī br̥haspati aṣṭōttaraśatanāma stōtram |


– adhikapāṭhaḥ –

namō bhārgavaśiṣyāya vipannahitakāriṇē |
namastē surasainyānāṁ vipattitrāṇahētavē || 19 ||

br̥haspatiḥ surācāryō dayāvān śubhalakṣaṇaḥ |
lōkatrayaguruḥ śrīmān sarvagaḥ sarvatōvibhuḥ || 20 ||

sarvēśaḥ sarvadātuṣṭaḥ sarvadaḥ sarvapūjitaḥ |
akrōdhanō muniśrēṣṭhō nītikartā jagatpitā || 21 ||

viśvātmā viśvakartā ca viśvayōnirayōnijaḥ |
bhūrbhuvōdhanadātā ca bhartājīvō mahābalaḥ || 22 ||

br̥haspatiḥ kāśyapēyō dayāvān śubhalakṣaṇaḥ |
abhīṣṭaphaladaḥ śrīmān śubhagraha namō:’stu tē || 23 ||

br̥haspatiḥ surācāryō dēvāsurasupūjitaḥ |
ācāryōdānavāriśca suramantrī purōhitaḥ || 24 ||

kālajñaḥ kālar̥gvēttā cittagaśca prajāpatiḥ |
viṣṇuḥ kr̥ṣṇaḥ sadāsūkṣmaḥ pratidēvōjjvalagrahaḥ || 25 ||


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed