Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
gururguṇavarō gōptā gōcarō gōpatipriyaḥ |
guṇī guṇavatāṁ śrēṣṭhō gurūṇāṁ gururavyayaḥ || 1 ||
jētā jayantō jayadō jīvō:’nantō jayāvahaḥ |
āṅgīrasō:’dhvarāsaktō viviktō:’dhvarakr̥tparaḥ || 2 ||
vācaspatirvaśī vaśyō variṣṭhō vāgvicakṣaṇaḥ |
cittaśuddhikaraḥ śrīmān caitraḥ citraśikhaṇḍijaḥ || 3 ||
br̥hadrathō br̥hadbhānurbr̥haspatirabhīṣṭadaḥ |
surācāryaḥ surārādhyaḥ surakāryahitaṅkaraḥ || 4 ||
gīrvāṇapōṣakō dhanyō gīṣpatirgiriśō:’naghaḥ |
dhīvarō dhiṣaṇō divyabhūṣaṇō dēvapūjitaḥ || 5 ||
dhanurdharō daityahantā dayāsārō dayākaraḥ |
dāridryanāśakō dhanyō dakṣiṇāyanasambhavaḥ || 6 ||
dhanurmīnādhipō dēvō dhanurbāṇadharō hariḥ |
āṅgīrasābjasañjātaḥ āṅgīrasakulōdbhavaḥ || 7 ||
sindhudēśādhipō dhīmān svarṇavarṇaścaturbhujaḥ |
hēmāṅgadō hēmavapurhēmabhūṣaṇabhūṣitaḥ || 8 ||
puṣyanāthaḥ puṣyarāgamaṇimaṇḍalamaṇḍitaḥ |
kāśapuṣpasamānābhaḥ kalidōṣanivārakaḥ || 9 ||
indrādidēvōdēvēśō dēvatābhīṣṭadāyakaḥ |
asamānabalaḥ sattvaguṇasampadvibhāsuraḥ || 10 ||
bhūsurābhīṣṭadō bhūriyaśaḥ puṇyavivardhanaḥ |
dharmarūpō dhanādhyakṣō dhanadō dharmapālanaḥ || 11 ||
sarvavēdārthatattvajñaḥ sarvāpadvinivārakaḥ |
sarvapāpapraśamanaḥ svamatānugatāmaraḥ || 12 ||
r̥gvēdapāragō r̥kṣarāśimārgapracārakaḥ |
sadānandaḥ satyasandhaḥ satyasaṅkalpamānasaḥ || 13 ||
sarvāgamajñaḥ sarvajñaḥ sarvavēdāntavidvaraḥ |
brahmaputrō brāhmaṇēśō brahmavidyāviśāradaḥ || 14 ||
samānādhikanirmuktaḥ sarvalōkavaśaṁvadaḥ |
sasurāsuragandharvavanditaḥ satyabhāṣaṇaḥ || 15 ||
namaḥ surēndravandyāya dēvācāryāya tē namaḥ |
namastē:’nantasāmarthya vēdasiddhāntapāragaḥ || 16 ||
sadānanda namastē:’stu namaḥ pīḍāharāya ca |
namō vācaspatē tubhyaṁ namastē pītavāsasē || 17 ||
namō:’dvitīyarūpāya lambakūrcāya tē namaḥ |
namaḥ prahr̥ṣṭanētrāya viprāṇāṁ patayē namaḥ || 18 ||
namō bhārgavaśiṣyāya vipannahitakāriṇē |
namastē surasainyānāṁ vipattitrāṇahētavē || 19 ||
—
br̥haspatiḥ surācāryō dayāvān śubhalakṣaṇaḥ |
lōkatrayaguruḥ śrīmān sarvagaḥ sarvatōvibhuḥ || 20 ||
sarvēśaḥ sarvadātuṣṭaḥ sarvadaḥ sarvapūjitaḥ |
akrōdhanō muniśrēṣṭhō nītikartā jagatpitā || 21 ||
viśvātmā viśvakartā ca viśvayōnirayōnijaḥ |
bhūrbhuvōdhanadātā ca bhartājīvō mahābalaḥ || 22 ||
br̥haspatiḥ kāśyapēyō dayāvān śubhalakṣaṇaḥ |
abhīṣṭaphaladaḥ śrīmān śubhagraha namō:’stu tē || 23 ||
br̥haspatiḥ surācāryō dēvāsurasupūjitaḥ |
ācāryōdānavāriśca suramantrī purōhitaḥ || 24 ||
kālajñaḥ kālar̥gvēttā cittagaśca prajāpatiḥ |
viṣṇuḥ kr̥ṣṇaḥ sadāsūkṣmaḥ pratidēvōjjvalagrahaḥ || 25 ||
iti śrī br̥haspati aṣṭōttaraśatanāma stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.