Sri Budha Ashtottara Shatanama Stotram – śrī budha aṣṭōttaraśatanāma stōtram


budhō budhārcitaḥ saumyaḥ saumyacittaḥ śubhapradaḥ |
dr̥ḍhavratō dr̥ḍhaphalaḥ śrutijālaprabōdhakaḥ || 1 ||

satyavāsaḥ satyavacāḥ śrēyasāṁ patiravyayaḥ |
sōmajaḥ sukhadaḥ śrīmān sōmavaṁśapradīpakaḥ || 2 ||

vēdavidvēdatattvajñō vēdāntajñānabhāsvaraḥ |
vidyāvicakṣaṇa vibhurvidvatprītikarō r̥jaḥ || 3 ||

viśvānukūlasañcārō viśēṣavinayānvitaḥ |
vividhāgamasārajñō vīryavān vigatajvaraḥ || 4 ||

trivargaphaladō:’nantaḥ tridaśādhipapūjitaḥ |
buddhimān bahuśāstrajñō balī bandhavimōcakaḥ || 5 ||

vakrātivakragamanō vāsavō vasudhādhipaḥ |
prasannavadanō vandyō varēṇyō vāgvilakṣaṇaḥ || 6 ||

satyavān satyasaṅkalpaḥ satyabandhuḥ sadādaraḥ |
sarvarōgapraśamanaḥ sarvamr̥tyunivārakaḥ || 7 ||

vāṇijyanipuṇō vaśyō vātāṅgō vātarōgahr̥t |
sthūlaḥ sthairyaguṇādhyakṣaḥ sthūlasūkṣmādikāraṇaḥ || 8 ||

aprakāśaḥ prakāśātmā ghanō gaganabhūṣaṇaḥ |
vidhistutyō viśālākṣō vidvajjanamanōharaḥ || 9 ||

cāruśīlaḥ svaprakāśaḥ capalaśca jitēndriyaḥ |
udaṅmukhō makhāsaktō magadhādhipatirharaḥ || 10 ||

saumyavatsarasañjātaḥ sōmapriyakaraḥ sukhī |
siṁhādhirūḍhaḥ sarvajñaḥ śikhivarṇaḥ śivaṅkaraḥ || 11 ||

pītāmbarō pītavapuḥ pītacchatradhvajāṅkitaḥ |
khaḍgacarmadharaḥ kāryakartā kaluṣahārakaḥ || 12 ||

ātrēyagōtrajō:’tyantavinayō viśvapāvanaḥ |
cāmpēyapuṣpasaṅkāśaḥ cāraṇaḥ cārubhūṣaṇaḥ || 13 ||

vītarāgō vītabhayō viśuddhakanakaprabhaḥ |
bandhupriyō bandhamuktō bāṇamaṇḍalasaṁśritaḥ || 14 ||

arkēśānapradēśasthaḥ tarkaśāstraviśāradaḥ |
praśāntaḥ prītisamyuktaḥ priyakr̥t priyabhāṣaṇaḥ || 15 ||

mēdhāvī mādhavāsaktō mithunādhipatiḥ sudhīḥ |
kanyārāśipriyaḥ kāmapradō ghanaphalāśrayaḥ || 16 ||

budhasyaivaṁ prakārēṇa nāmnāmaṣṭōttaraṁ śatam |
sampūjya vidhivatkartā sarvānkāmānavāpnuyāt || 17 ||

iti śrī budha aṣṭōttaraśatanāma stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed