Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mahīsutō mahābhāgō maṅgalō maṅgalapradaḥ |
mahāvīrō mahāśūrō mahābalaparākramaḥ || 1 ||
mahāraudrō mahābhadrō mānanīyō dayākaraḥ |
mānadō:’marṣaṇaḥ krūrastāpapāpavivarjitaḥ || 2 ||
supratīpaḥ sutāmrākṣaḥ subrahmaṇyaḥ sukhapradaḥ |
vakrastambhādigamanō varēṇyō varadaḥ sukhī || 3 ||
vīrabhadrō virūpākṣō vidūrasthō vibhāvasuḥ |
nakṣatracakrasañcārī kṣatrapaḥ kṣātravarjitaḥ || 4 ||
kṣayavr̥ddhivinirmuktaḥ kṣamāyuktō vicakṣaṇaḥ |
akṣīṇaphaladaḥ cakṣurgōcaraḥ śubhalakṣaṇaḥ || 5 ||
vītarāgō vītabhayō vijvarō viśvakāraṇaḥ |
nakṣatrarāśisañcārō nānābhayanikr̥ntanaḥ || 6 ||
kamanīyō dayāsāraḥ kanatkanakabhūṣaṇaḥ |
bhayaghnō bhavyaphaladō bhaktābhayavarapradaḥ || 7 ||
śatruhantā śamōpētaḥ śaraṇāgatapōṣakaḥ |
sāhasaḥ sadguṇā:’dhyakṣaḥ sādhuḥ samaradurjayaḥ || 8 ||
duṣṭadūraḥ śiṣṭapūjyaḥ sarvakaṣṭanivārakaḥ |
duścēṣṭavārakō duḥkhabhañjanō durdharō hariḥ || 9 ||
duḥsvapnahantā durdharṣō duṣṭagarvavimōcakaḥ |
bharadvājakulōdbhūtō bhūsutō bhavyabhūṣaṇaḥ || 10 ||
raktāmbarō raktavapurbhaktapālanatatparaḥ |
caturbhujō gadādhārī mēṣavāhō:’mitāśanaḥ || 11 ||
śaktiśūladharaḥ śaktaḥ śastravidyāviśāradaḥ |
tārkikastāmasādhārastapasvī tāmralōcanaḥ || 12 ||
taptakāñcanasaṅkāśō raktakiñjalkasannibhaḥ |
gōtrādhidēvō gōmadhyacarō guṇavibhūṣaṇaḥ || 13 ||
asr̥gaṅgārakō:’vantīdēśādhīśō janārdanaḥ |
sūryayāmyapradēśasthō yauvanō yāmyadiṅmukhaḥ || 14 ||
trikōṇamaṇḍalagatastridaśādhipasannutaḥ |
śuciḥ śucikaraḥ śūrō śucivaśyaḥ śubhāvahaḥ || 15 ||
mēṣavr̥ścikarāśīśō mēdhāvī mitabhāṣaṇaḥ |
sukhapradaḥ surūpākṣaḥ sarvābhīṣṭaphalapradaḥ || 16 ||
iti śrī aṅgārakāṣṭōttaraśatanāma stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.