Sri Angaraka Ashtottara Shatanama Stotram – śrī aṅgāraka aṣṭōttara śatanāma stōtram


mahīsutō mahābhāgō maṅgalō maṅgalapradaḥ |
mahāvīrō mahāśūrō mahābalaparākramaḥ || 1 ||

mahāraudrō mahābhadrō mānanīyō dayākaraḥ |
mānadō:’marṣaṇaḥ krūrastāpapāpavivarjitaḥ || 2 ||

supratīpaḥ sutāmrākṣaḥ subrahmaṇyaḥ sukhapradaḥ |
vakrastambhādigamanō varēṇyō varadaḥ sukhī || 3 ||

vīrabhadrō virūpākṣō vidūrasthō vibhāvasuḥ |
nakṣatracakrasañcārī kṣatrapaḥ kṣātravarjitaḥ || 4 ||

kṣayavr̥ddhivinirmuktaḥ kṣamāyuktō vicakṣaṇaḥ |
akṣīṇaphaladaḥ cakṣurgōcaraḥ śubhalakṣaṇaḥ || 5 ||

vītarāgō vītabhayō vijvarō viśvakāraṇaḥ |
nakṣatrarāśisañcārō nānābhayanikr̥ntanaḥ || 6 ||

kamanīyō dayāsāraḥ kanatkanakabhūṣaṇaḥ |
bhayaghnō bhavyaphaladō bhaktābhayavarapradaḥ || 7 ||

śatruhantā śamōpētaḥ śaraṇāgatapōṣakaḥ |
sāhasaḥ sadguṇā:’dhyakṣaḥ sādhuḥ samaradurjayaḥ || 8 ||

duṣṭadūraḥ śiṣṭapūjyaḥ sarvakaṣṭanivārakaḥ |
duścēṣṭavārakō duḥkhabhañjanō durdharō hariḥ || 9 ||

duḥsvapnahantā durdharṣō duṣṭagarvavimōcakaḥ |
bharadvājakulōdbhūtō bhūsutō bhavyabhūṣaṇaḥ || 10 ||

raktāmbarō raktavapurbhaktapālanatatparaḥ |
caturbhujō gadādhārī mēṣavāhō:’mitāśanaḥ || 11 ||

śaktiśūladharaḥ śaktaḥ śastravidyāviśāradaḥ |
tārkikastāmasādhārastapasvī tāmralōcanaḥ || 12 ||

taptakāñcanasaṅkāśō raktakiñjalkasannibhaḥ |
gōtrādhidēvō gōmadhyacarō guṇavibhūṣaṇaḥ || 13 ||

asr̥gaṅgārakō:’vantīdēśādhīśō janārdanaḥ |
sūryayāmyapradēśasthō yauvanō yāmyadiṅmukhaḥ || 14 ||

trikōṇamaṇḍalagatastridaśādhipasannutaḥ |
śuciḥ śucikaraḥ śūrō śucivaśyaḥ śubhāvahaḥ || 15 ||

mēṣavr̥ścikarāśīśō mēdhāvī mitabhāṣaṇaḥ |
sukhapradaḥ surūpākṣaḥ sarvābhīṣṭaphalapradaḥ || 16 ||

iti śrī aṅgārakāṣṭōttaraśatanāma stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed