Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śirō mē pātu mārtāṇḍō kapālaṁ rōhiṇīpatiḥ |
mukhamaṅgārakaḥ pātu kaṇṭhaśca śaśinandanaḥ || 1 ||
buddhiṁ jīvaḥ sadā pātu hr̥dayaṁ bhr̥gunandanaḥ |
jaṭharaṁ ca śaniḥ pātu jihvāṁ mē ditinandanaḥ || 2 ||
pādau kētuḥ sadā pātu vārāḥ sarvāṅgamēva ca |
tithayō:’ṣṭau diśaḥ pāntu nakṣatrāṇi vapuḥ sadā || 3 ||
aṁsau rāśiḥ sadā pātu yōgāśca sthairyamēva ca |
guhyaṁ liṅgaṁ sadā pāntu sarvē grahāḥ śubhapradāḥ || 4 ||
aṇimādīni sarvāṇi labhatē yaḥ paṭhēd dhr̥vam |
ētāṁ rakṣāṁ paṭhēd yastu bhaktyā sa prayataḥ sudhīḥ || 5 ||
sa cirāyuḥ sukhī putrī raṇē ca vijayī bhavēt |
aputrō labhatē putraṁ dhanārthī dhanamāpnuyāt || 6 ||
dārārthī labhatē bhāryāṁ surūpāṁ sumanōharām |
rōgī rōgātpramucyēta baddhō mucyēta bandhanāt || 7 ||
jalē sthalē cāntarikṣē kārāgārē viśēṣataḥ |
yaḥ karē dhārayēnnityaṁ bhayaṁ tasya na vidyatē || 8 ||
brahmahatyā surāpānaṁ stēyaṁ gurvaṅganāgamaḥ |
sarvapāpaiḥ pramucyēta kavacasya ca dhāraṇāt || 9 ||
nārī vāmabhujē dhr̥tvā sukhaiśvaryasamanvitā |
kākavandhyā janmavandhyā mr̥tavatsā ca yā bhavēt |
bahvapatyā jīvavatsā kavacasya prasādataḥ || 10 ||
iti grahayāmalē uttarakhaṇḍē navagraha kavacaṁ samāptam |
See more navagraha stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Thank you for sharing this! This Kavacha saves me!