Sri Shani Kavacham 1 – śrī śani kavacam 1


asya śrī śanaiścara kavaca stōtrasya kaśyapa r̥ṣiḥ, anuṣṭup chandaḥ, śanaiścarō dēvatā, śaṁ bījaṁ, vāṁ śaktiḥ yaṁ kīlakaṁ, mama śanaiścarakr̥tapīḍāparihārārthē japē viniyōgaḥ ||

karanyāsaḥ –
śāṁ aṅguṣṭhābhyāṁ namaḥ |
śīṁ tarjanībhyāṁ namaḥ |
śūṁ madhyamābhyāṁ namaḥ |
śaiṁ anāmikābhyāṁ namaḥ |
śauṁ kaniṣṭhikābhyāṁ namaḥ |
śaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

aṅganyāsaḥ –
śāṁ hr̥dayāya namaḥ |
śīṁ śirasē svāhā |
śūṁ śikhāyai vaṣaṭ |
śaiṁ kavacāya hum |
śauṁ nētratrayāya vauṣaṭ |
śaḥ astrāya phaṭ |

dhyānam –
caturbhujaṁ śaniṁ dēvaṁ cāpatūṇī kr̥pāṇakam |
varadaṁ bhīmadaṁṣṭraṁ ca nīlāṅgaṁ varabhūṣaṇam || 1 ||

nīlamālyānulēpaṁ ca nīlaratnairalaṅkr̥tam |
jvālōrdhvamakuṭābhāsaṁ nīlagr̥dhrarathāvaham || 2 ||

mēruṁ pradakṣiṇaṁ kr̥tvā sarvalōkabhayāvaham |
kr̥ṣṇāmbaradharaṁ dēvaṁ dvibhujaṁ gr̥dhrasaṁsthitam |
sarvapīḍāhāraṁ nr̥̄ṇāṁ dhyāyēdgrahagaṇōttamam || 3 ||

atha kavacam –
śanaiścaraḥ śirō rakṣēnmukhaṁ bhaktārtināśanaḥ |
karṇau kr̥ṣṇāmbaraḥ pātu nētrē sarvabhayaṅkaraḥ || 4 ||

kr̥ṣṇāṅgō nāsikāṁ rakṣēt karṇau mē ca śikhaṇḍijaḥ |
bhujau mē subhujaḥ pātu hastau nīlōtpalaprabhaḥ || 5 ||

pātu mē hr̥dayaṁ kr̥ṣṇaḥ kukṣiṁ śuṣkōdarastathā |
kaṭiṁ mē vikaṭaḥ pātu ūrū mē ghōrarūpavān || 6 ||

jānunī pātu dīrghō mē jaṅghē mē maṅgalapradaḥ |
gulphau guṇākaraḥ pātu pādau mē paṅgupādakaḥ |
sarvāṇi ca mamāṅgāni pātu bhāskaranandanaḥ || 7 ||

phalaśrutiḥ –
ya idaṁ kavacaṁ divyaṁ sarvapīḍāharaṁ nr̥ṇām |
paṭhati śraddhayā yuktaḥ sarvān kāmānavāpnuyāt |
ihalōkē sukhībhūtvā paṭhēnmuktō bhaviṣyati || 8 ||

iti śrīpadmapurāṇē śrī śani kavacam |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed