Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ēkaṁ brahmaiva:’:’dvitīyaṁ samastaṁ
satyaṁ satyaṁ nēha nānāsti kiñcit |
ēkō rudrō na dvitīyōva tasthē
tasmādēkaṁ tvāṁ prapadyē mahēśaṁ || 1 ||
kartā hartā tvaṁ hi sarvasya śambhō
nānā rūpēṣu ēkarūpōpi arūpaḥ |
yadvat pratyak dharma ēkō:’pi anēkaḥ
tasmāt nānyaṁ tvāṁ vinēśaṁ prapadyē || 2 ||
rajjau sarpaḥ śuktikāyāṁ ca raupyaṁ
nīraiḥ pūraḥ tanmr̥gākhyē marīcau |
yadvat tadvat viṣvak ēṣaḥ prapañcaḥ
yasmin jñātē taṁ prapadyē mahēśam || 3 ||
tōyē śaityaṁ dāhakatvaṁ ca vahnau
tāpō bhānau śīta bhānau prasādaḥ |
puṣpē gandhaḥ dugdha madhyē:’pi sarpiḥ
yattat śambhō tvaṁ tataḥ tvāṁ prapadyē || 4 ||
śabdaṁ gr̥hṇāsi aśravāḥ tvaṁ hi jighrēḥ
agrāṇaḥ tvaṁ vyaṅghriḥ āyāsi dūrāt |
vyakṣaḥ paśyēḥ tvaṁ rasajñō:’pi ajihvaḥ
kaḥ tvāṁ samyak vētti ataḥ tvāṁ prapadyē || 5 ||
nō vēda tvāṁ īśa sākṣāt vivēda
nō vā viṣṇuḥ nō vidhātā:’khilasya |
nō yōgīndrāḥ nēndra mukhyāśca dēvāḥ
bhaktō vēdatvāṁ atastvāṁ prapadyē || 6 ||
nō tē gōtraṁ nēśa janmāpi nākhyā
nō vā rūpaṁ naiva śīlaṁ na tējaḥ |
itthaṁ bhūtōpi īśvaraḥ tvaṁ trilōkyāḥ
sarvān kāmān pūrayēḥ tat bhajē tvām || 7 ||
tvattaḥ sarvaṁ tvaṁ hi sarvaṁ smarārē
tvaṁ gaurīśaḥ tvaṁ ca nagnaḥ atiśāntaḥ |
tvaṁ vai vr̥ddhaḥ tvaṁ yuvā tvaṁ ca bālaḥ
tatvaṁ yatkiṁ nāsi ataḥ tvāṁ natō:’ham || 8 ||
See more śrī śiva stotras for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.