Bilvashtakam 2 – bilvāṣṭakam 2


tridalaṁ triguṇākāraṁ trinētraṁ ca triyāyudhaṁ |
trijanma pāpasaṁhāraṁ ēkabilvaṁ śivārpaṇam || 1 ||

triśākhaiḥ bilvapatraiśca acchidraiḥ kōmalaiḥ śubhaiḥ |
tava pūjāṁ kariṣyāmi ēkabilvaṁ śivārpaṇam || 2 ||

kōṭi kanyā mahādānaṁ tilaparvata kōṭayaḥ |
kāñcanaṁ śailadānēna ēkabilvaṁ śivārpaṇam || 3 ||

kāśīkṣētra nivāsaṁ ca kālabhairava darśanaṁ |
prayāgē mādhavaṁ dr̥ṣṭvā ēkabilvaṁ śivārpaṇam || 4 ||

induvārē vrataṁ sthitvā nirāhārō mahēśvarāḥ |
naktaṁ hauṣyāmi dēvēśa ēkabilvaṁ śivārpaṇam || 5 ||

rāmaliṅga pratiṣṭhā ca vaivāhika kr̥taṁ tadhā |
taṭākānica santānaṁ ēkabilvaṁ śivārpaṇam || 6 ||

akhaṇḍa bilvapatraṁ ca āyutaṁ śivapūjanaṁ |
kr̥taṁ nāma sahasrēṇa ēkabilvaṁ śivārpaṇam || 7 ||

umayā sahadēvēśa nandi vāhanamēva ca |
bhasmalēpana sarvāṅgaṁ ēkabilvaṁ śivārpaṇam || 8 ||

sālagrāmēṣu viprāṇāṁ taṭākaṁ daśakūpayōḥ |
yajñakōṭi sahasrasya ēkabilvaṁ śivārpaṇam || 9 ||

danti kōṭi sahasrēṣu aśvamēdha śatakratau |
kōṭikanyā mahādānaṁ ēkabilvaṁ śivārpaṇam || 10 ||

bilvāṇāṁ darśanaṁ puṇyaṁ sparśanaṁ pāpānāśanaṁ |
aghōra pāpasaṁhāraṁ ēkabilvaṁ śivārpaṇam || 11 ||

sahasravēda pāṭhēṣu brahmastāpana mucyatē |
anēka vratakōṭīnāṁ ēkabilvaṁ śivārpaṇam || 12 ||

annadāna sahasrēṣu sahasrōpanayanaṁ tadhā |
anēka janmapāpāni ēkabilvaṁ śivārpaṇam || 13 ||

bilvaṣṭakamidaṁ puṇyaṁ yaḥ paṭhēcchiva sannidhau |
śivalōkamavāpnōti ēkabilvaṁ śivārpaṇam || 14 ||


See more śrī śiva stotras for chanting. See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed