Sri Rudra Kavacham – śrī rudra kavacam


ōṁ asya śrī rudra kavacastōtra mahāmantrasya dūrvāsar̥ṣiḥ anuṣṭhup chandaḥ tryambaka rudrō dēvatā hrāṁ bījaṁ śrīṁ śaktiḥ hrīṁ kīlakaṁ mama manasō:’bhīṣṭasiddhyarthē japē viniyōgaḥ |
hrāmityādi ṣaḍbījaiḥ ṣaḍaṅganyāsaḥ ||

dhyānam |
śāntaṁ padmāsanasthaṁ śaśidharamakuṭaṁ pañcavaktraṁ trinētraṁ
śūlaṁ vajraṁ ca khaḍgaṁ paraśumabhayadaṁ dakṣabhāgē vahantam |
nāgaṁ pāśaṁ ca ghaṇṭāṁ pralaya hutavahaṁ sāṅkuśaṁ vāmabhāgē
nānālaṅkārayuktaṁ sphaṭikamaṇinibhaṁ pārvatīśaṁ namāmi ||

dūrvāsa uvāca |
praṇamya śirasā dēvaṁ svayambhuṁ paramēśvaram |
ēkaṁ sarvagataṁ dēvaṁ sarvadēvamayaṁ vibhum || 1 ||

rudra varma pravakṣyāmi aṅga prāṇasya rakṣayē |
ahōrātramayaṁ dēvaṁ rakṣārthaṁ nirmitaṁ purā || 2 ||

rudrō mē cāgrataḥ pātu pātu pārśvau harastathā |
śirō mē īśvaraḥ pātu lalāṭaṁ nīlalōhitaḥ || 3 ||

nētrayōstryambakaḥ pātu mukhaṁ pātu mahēśvaraḥ |
karṇayōḥ pātu mē śambhuḥ nāsikāyāṁ sadāśivaḥ || 4 ||

vāgīśaḥ pātu mē jihvāṁ ōṣṭhau pātvambikāpatiḥ |
śrīkaṇṭhaḥ pātu mē grīvāṁ bāhūṁścaiva pinākadhr̥t || 5 ||

hr̥dayaṁ mē mahādēvaḥ īśvarōvyāt stanāntaram |
nābhiṁ kaṭiṁ ca vakṣaśca pātu sarvaṁ umāpatiḥ || 6 ||

bāhumadhyāntaraṁ caiva sūkṣmarūpaḥ sadāśivaḥ |
svaraṁ rakṣatu sarvēśō gātrāṇi ca yathā kramam || 7 ||

vajraśaktidharaṁ caiva pāśāṅkuśadharaṁ tathā |
gaṇḍaśūladharaṁ nityaṁ rakṣatu tridaśēśvaraḥ || 8 ||

prasthānēṣu padē caiva vr̥kṣamūlē nadītaṭē |
sandhyāyāṁ rājabhavanē virūpākṣastu pātu mām || 9 ||

śītōṣṇādatha kālēṣu tuhi na drumakaṇṭakē |
nirmanuṣyē:’samē mārgē trāhi māṁ vr̥ṣabhadhvaja || 10 ||

ityētadrudrakavacaṁ pavitraṁ pāpanāśanam |
mahādēvaprasādēna dūrvāsō munikalpitam || 11 ||

mamākhyātaṁ samāsēna na bhayaṁ vindati kvacit |
prāpnōti paramārōgyaṁ puṇyamāyuṣyavardhanam || 12 ||

vidyārthī labhatē vidyāṁ dhanārthī labhatē dhanam |
kanyārthī labhatē kanyāṁ na bhayaṁ vindatē kvacit || 13 ||

aputrō labhatē putraṁ mōkṣārthī mōkṣamāpnuyāt |
trāhi trāhi mahādēva trāhi trāhi trayīmaya || 14 ||

trāhi māṁ pārvatīnātha trāhi māṁ tripurantaka |
pāśaṁ khaṭvāṅga divyāstraṁ triśūlaṁ rudramēva ca || 15 ||

namaskarōmi dēvēśa trāhi māṁ jagadīśvara |
śatrumadhyē sabhāmadhyē grāmamadhyē gr̥hāntarē || 16 ||

gamanāgamanē caiva trāhi māṁ bhaktavatsala |
tvaṁ cittaṁ tvaṁ mānasaṁ ca tvaṁ buddhistvaṁ parāyaṇam || 17 ||

karmaṇā manasā caiva tvaṁ buddhiśca yathā sadā |
jvarabhayaṁ chindi sarvajvarabhayaṁ chindi grahabhayaṁ chindi || 18 ||

sarvaśatrūnnivartyāpi sarvavyādhinivāraṇam |
rudralōkaṁ sa gacchati rudralōkaṁ sagacchatyōnnama iti || 19 ||

iti skandapurāṇē dūrvāsa prōktaṁ śrī rudrakavacam ||

 


See more śrī śiva stotras for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Sri Rudra Kavacham – śrī rudra kavacam

  1. This mantra really helps. Under psychic attack, when I have less time and I feel very uncomfortable, the second stanza helps very much. Make sure you pronounce correctly, like ‘varma” is actually “barma” (in some webpage it is written in Sanskrit, that may help you)

Leave a Reply

error: Not allowed