Sri Dattatreya Vajra Kavacham – śrī dattātrēya vajrakavacam


r̥ṣayaḥ ūcuḥ |
kathaṁ saṅkalpasiddhiḥ syādvēdavyāsa kalau yugē |
dharmārthakāmamōkṣāṇāṁ sādhanaṁ kimudāhr̥tam || 1 ||

vyāsa uvāca |
śr̥ṇvantu r̥ṣayaḥ sarvē śīghraṁ saṅkalpasādhanam |
sakr̥duccāramātrēṇa bhōgamōkṣapradāyakam || 2 ||

gaurīśr̥ṅgē himavataḥ kalpavr̥kṣōpaśōbhitam |
dīptē divyamahāratna hēmamaṇḍapamadhyagam || 3 ||

ratnasiṁhāsanāsīnaṁ prasannaṁ paramēśvaram |
mandasmitamukhāmbhōjaṁ śaṅkaraṁ prāha pārvatī || 4 ||

śrīdēvyuvāca |
dēvadēva mahādēva lōkaśaṅkara śaṅkara |
mantrajālāni sarvāṇi yantrajālāni kr̥tsnaśaḥ || 5 ||

tantrajālānyanēkāni mayā tvattaḥ śrutāni vai |
idānīṁ draṣṭumicchāmi viśēṣēṇa mahītalam || 6 ||

ityudīritamākarṇya pārvatyā paramēśvaraḥ |
karēṇāmr̥jya santōṣāt pārvatīṁ pratyabhāṣata || 7 ||

mayēdānīṁ tvayā sārdhaṁ vr̥ṣamāruhya gamyatē |
ityuktvā vr̥ṣamāruhya pārvatyā saha śaṅkaraḥ || 8 ||

yayau bhūmaṇḍalaṁ draṣṭuṁ gauryāścitrāṇi darśayan |
kvacidvindhyācalaprāntē mahāraṇyē sudurgamē || 9 ||

tatra vyāhartumāyāntaṁ bhillaṁ paraśudhāriṇam |
vadhyamānaṁ mahāvyāghraṁ nakhadaṁṣṭrābhirāvr̥tam || 10 ||

atīva citracāritryaṁ vajrakāyasamāyutam |
aprayatnamanāyāsamakhinnaṁ sukhamāsthitam || 11 ||

palāyantaṁ mr̥gaṁ paścādvyāghrō bhītyā palāyitaḥ |
ētadāścaryamālōkya pārvatī prāha śaṅkaram || 12 ||

śrīpārvatyuvāca |
kimāścaryaṁ kimāścaryamagrē śambhō nirīkṣyatām |
ityuktaḥ sa tataḥ śambhurdr̥ṣṭvā prāha purāṇavit || 13 ||

śrīśaṅkara uvāca |
gauri vakṣyāmi tē citramavāṅmānasagōcaram |
adr̥ṣṭapūrvamasmābhirnāsti kiñcinna kutracit || 14 ||

mayā samyak samāsēna vakṣyatē śr̥ṇu pārvati |
ayaṁ dūraśravā nāma bhillaḥ paramadhārmikaḥ || 15 ||

samitkuśaprasūnāni kandamūlaphalādikam |
pratyahaṁ vipinaṁ gatvā samādāya prayāsataḥ || 16 ||

priyē pūrvaṁ munīndrēbhyaḥ prayacchati na vāñchati |
tē:’pi tasminnapi dayāṁ kurvatē sarvamauninaḥ || 17 ||

dalādanō mahāyōgī vasannēva nijāśramē |
kadācidasmarat siddhaṁ dattātrēyaṁ digambaram || 18 ||

dattātrēyaḥ smartr̥gāmī cētihāsaṁ parīkṣitum |
tat-kṣaṇāt sō:’pi yōgīndrō dattātrēyaḥ samutthitaḥ || 19 ||

taṁ dr̥ṣṭvā:’:’ścaryatōṣābhyāṁ dalādanamahāmuniḥ |
sampūjyāgrē niṣīdantaṁ dattātrēyamuvāca tam || 20 ||

mayōpahūtaḥ samprāptō dattātrēya mahāmunē |
smartr̥gāmī tvamityētat kiṁ vadantīṁ parīkṣitum || 21 ||

mayādya saṁsmr̥tō:’si tvamaparādhaṁ kṣamasva mē |
dattātrēyō muniṁ prāha mama prakr̥tirīdr̥śī || 22 ||

abhaktyā vā subhaktyā vā yaḥ smarēnnāmananyadhīḥ |
tadānīṁ tamupāgamya dadāmi tadabhīpsitam || 23 ||

dattātrēyō muniṁ prāha dalādanamunīśvaram |
yadiṣṭaṁ tadvr̥ṇīṣva tvaṁ yat prāptō:’haṁ tvayā smr̥taḥ || 24 ||

dattātrēyaṁ muniṁ prāha mayā kimapi nōcyatē |
tvaccittē yat sthitaṁ tanmē prayaccha munipuṅgava || 25 ||

śrīdattātrēya uvāca |
mamāsti vajrakavacaṁ gr̥hāṇētyavadanmunim |
tathētyaṅgīkr̥tavatē dalādamunayē muniḥ || 26 ||

svavajrakavacaṁ prāha r̥ṣicchandaḥ puraḥ saram |
nyāsaṁ dhyānam phalaṁ tatra prayōjanamaśēṣataḥ || 27 ||

asya śrīdattātrēya vajrakavaca stōtramantrasya, kirātarūpī mahārudrar̥ṣiḥ, anuṣṭup chandaḥ, śrīdattātrēyō dēvatā, drāṁ bījaṁ, āṁ śaktiḥ, krauṁ kīlakaṁ, ōṁ ātmanē namaḥ, ōṁ drīṁ manasē namaḥ, ōṁ āṁ drīṁ śrīṁ sauḥ ōṁ klāṁ klīṁ klūṁ klaiṁ klauṁ klaḥ, śrī dattātrēya prasāda siddhyarthē japē viniyōgaḥ ||

karanyāsaḥ –
ōṁ drāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ drīṁ tarjanībhyāṁ namaḥ |
ōṁ drūṁ madhyamābhyāṁ namaḥ |
ōṁ draiṁ anāmikābhyāṁ namaḥ |
ōṁ drauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ draḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ drāṁ hr̥dayāya namaḥ |
ōṁ drīṁ śirasē svāhā |
ōṁ drūṁ śikhāyai vaṣaṭ |
ōṁ draiṁ kavacāya hum |
ōṁ drauṁ nētratrayāya vauṣaṭ |
ōṁ draḥ astrāya phaṭ |
ōṁ bhūrbhuvaḥ suvarōmiti digbandhaḥ |

dhyānam |
jagadaṅkurakandāya saccidānandamūrtayē |
dattātrēyāya yōgīndracandrāya paramātmanē || 1 ||

kadā yōgī kadā bhōgī kadā nagnaḥ piśācavat |
dattātrēyō hariḥ sākṣādbhuktimuktipradāyakaḥ || 2 ||

vārāṇasīpurasnāyī kōlhāpurajapādaraḥ |
māhurīpurabhīkṣāśī sahyaśāyī digambaraḥ || 3 ||

indranīlasamākāraścandrakāntisamadyutiḥ |
vaiḍūryasadr̥śasphūrtiścalatkiñcijjaṭādharaḥ || 4 ||

snigdhadhāvalyayuktākṣō:’tyantanīlakanīnikaḥ |
bhrūvakṣaḥśmaśrunīlāṅkaḥ śaśāṅkasadr̥śānanaḥ || 5 ||

hāsanirjitanīhāraḥ kaṇṭhanirjitakambukaḥ |
māṁsalāṁsō dīrghabāhuḥ pāṇinirjitapallavaḥ || 6 ||

viśālapīnavakṣāśca tāmrapāṇirdalōdaraḥ |
pr̥thulaśrōṇilalitō viśālajaghanasthalaḥ || 7 ||

rambhāstambhōpamānōrurjānupūrvaikajaṅghakaḥ |
gūḍhagulphaḥ kūrmapr̥ṣṭhō lasatpādōparisthalaḥ || 8 ||

raktāravindasadr̥śaramaṇīyapadādharaḥ |
carmāmbaradharō yōgī smartr̥gāmī kṣaṇē kṣaṇē || 9 ||

jñānōpadēśaniratō vipaddharaṇadīkṣitaḥ |
siddhāsanasamāsīna r̥jukāyō hasanmukhaḥ || 10 ||

vāmahastēna varadō dakṣiṇēnābhayaṅkaraḥ |
bālōnmattapiśācībhiḥ kvacidyuktaḥ parīkṣitaḥ || 11 ||

tyāgī bhōgī mahāyōgī nityānandō nirañjanaḥ |
sarvarūpī sarvadātā sarvagaḥ sarvakāmadaḥ || 12 ||

bhasmōddhūlitasarvāṅgō mahāpātakanāśanaḥ |
bhuktipradō muktidātā jīvanmuktō na saṁśayaḥ || 13 ||

ēvaṁ dhyātvā:’nanyacittō madvajrakavacaṁ paṭhēt |
māmēva paśyan sarvatra sa mayā saha sañcarēt || 14 ||

digambaraṁ bhasmasugandhalēpanaṁ
cakraṁ triśūlaṁ ḍamaruṁ gadāyudham |
padmāsanaṁ yōgimunīndravanditaṁ
dattēti nāmasmaraṇēna nityam || 15 ||

pañcōpacārapūjā –
ōṁ laṁ pr̥thivītattvātmanē śrīdattātrēyāya namaḥ gandhaṁ parikalpayāmi |
ōṁ haṁ ākāśatattvātmanē śrīdattātrēyāya namaḥ puṣpaṁ parikalpayāmi |
ōṁ yaṁ vāyutattvātmanē śrīdattātrēyāya namaḥ dhūpaṁ parikalpayāmi |
ōṁ raṁ vahnitattvātmanē śrīdattātrēyāya namaḥ dīpaṁ parikalpayāmi |
ōṁ vaṁ amr̥tatattvātmanē śrīdattātrēyāya namaḥ amr̥tanaivēdyaṁ parikalpayāmi |
ōṁ saṁ sarvatattvātmanē śrīdattātrēyāya namaḥ sarvōpacārān parikalpayāmi |

(ōṁ drāṁ iti aṣṭōttaraśatavāraṁ (108) japēt)

atha vajrakavacam |
dattātrēyaḥ śiraḥ pātu sahasrābjēṣu saṁsthitaḥ |
bhālaṁ pātvānasūyēyaścandramaṇḍalamadhyagaḥ || 1 ||

kūrcaṁ manōmayaḥ pātu haṁ kṣaṁ dvidalapadmabhūḥ |
jyōtīrūpō:’kṣiṇī pātu pātu śabdātmakaḥ śrutī || 2 ||

nāsikāṁ pātu gandhātmā mukhaṁ pātu rasātmakaḥ |
jihvāṁ vēdātmakaḥ pātu dantōṣṭhau pātu dhārmikaḥ || 3 ||

kapōlāvatribhūḥ pātu pātvaśēṣaṁ mamātmavit |
svarātmā ṣōḍaśārābjasthitaḥ svātmā:’vatādgalam || 4 ||

skandhau candrānujaḥ pātu bhujau pātu kr̥tādibhūḥ |
jatruṇī śatrujit pātu pātu vakṣaḥsthalaṁ hariḥ || 5 ||

kādiṭhāntadvādaśārapadmagō marudātmakaḥ |
yōgīśvarēśvaraḥ pātu hr̥dayaṁ hr̥dayasthitaḥ || 6 ||

pārśvē hariḥ pārśvavartī pātu pārśvasthitaḥ smr̥taḥ |
haṭhayōgādiyōgajñaḥ kukṣiṁ pātu kr̥pānidhiḥ || 7 ||

ḍakārādi phakārānta daśārasarasīruhē |
nābhisthalē vartamānō nābhiṁ vahnyātmakō:’vatu || 8 ||

vahnitattvamayō yōgī rakṣatānmaṇipūrakam |
kaṭiṁ kaṭisthabrahmāṇḍavāsudēvātmakō:’vatu || 9 ||

vakārādi lakārānta ṣaṭpatrāmbujabōdhakaḥ |
jalatattvamayō yōgī svādhiṣṭhānaṁ mamāvatu || 10 ||

siddhāsanasamāsīna ūrū siddhēśvarō:’vatu |
vādisāntacatuṣpatrasarōruhanibōdhakaḥ || 11 ||

mūlādhāraṁ mahīrūpō rakṣatādvīryanigrahī |
pr̥ṣṭhaṁ ca sarvataḥ pātu jānunyastakarāmbujaḥ || 12 ||

jaṅghē pātvavadhūtēndraḥ pātvaṅghrī tīrthapāvanaḥ |
sarvāṅgaṁ pātu sarvātmā rōmāṇyavatu kēśavaḥ || 13 ||

carma carmāmbaraḥ pātu raktaṁ bhaktipriyō:’vatu |
māṁsaṁ māṁsakaraḥ pātu majjāṁ majjātmakō:’vatu || 14 ||

asthīni sthiradhīḥ pāyānmēdhāṁ vēdhāḥ prapālayēt |
śukraṁ sukhakaraḥ pātu cittaṁ pātu dr̥ḍhākr̥tiḥ || 15 ||

manōbuddhimahaṅkāraṁ hr̥ṣīkēśātmakō:’vatu |
karmēndriyāṇi pātvīśaḥ pātu jñānēndriyāṇyajaḥ || 16 ||

bandhūn bandhūttamaḥ pāyācchatrubhyaḥ pātu śatrujit |
gr̥hārāmadhanakṣētraputrādīn śaṅkarō:’vatu || 17 ||

bhāryāṁ prakr̥tivit pātu paśvādīn pātu śār̆ṅgabhr̥t |
prāṇān pātu pradhānajñō bhakṣyādīn pātu bhāskaraḥ || 18 ||

sukhaṁ candrātmakaḥ pātu duḥkhāt pātu purāntakaḥ |
paśūn paśupatiḥ pātu bhūtiṁ bhūtēśvarō mama || 19 ||

prācyāṁ viṣaharaḥ pātu pātvāgnēyyāṁ makhātmakaḥ |
yāmyāṁ dharmātmakaḥ pātu nairr̥tyāṁ sarvavairihr̥t || 20 ||

varāhaḥ pātu vāruṇyāṁ vāyavyāṁ prāṇadō:’vatu |
kaubēryāṁ dhanadaḥ pātu pātvaiśānyāṁ mahāguruḥ || 21 ||

ūrdhvaṁ pātu mahāsiddhaḥ pātvadhastājjaṭādharaḥ |
rakṣāhīnaṁ tu yat sthānaṁ rakṣatvādimunīśvaraḥ || 22 ||

karanyāsaḥ –
ōṁ drāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ drīṁ tarjanībhyāṁ namaḥ |
ōṁ drūṁ madhyamābhyāṁ namaḥ |
ōṁ draiṁ anāmikābhyāṁ namaḥ |
ōṁ drauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ draḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ drāṁ hr̥dayāya namaḥ |
ōṁ drīṁ śirasē svāhā |
ōṁ drūṁ śikhāyai vaṣaṭ |
ōṁ draiṁ kavacāya hum |
ōṁ drauṁ nētratrayāya vauṣaṭ |
ōṁ draḥ astrāya phaṭ |
ōṁ bhūrbhuvaḥ suvarōmiti digvimōkaḥ |

atha phalaśr̥tiḥ |
ētanmē vajrakavacaṁ yaḥ paṭhēcchr̥ṇuyādapi |
vajrakāyaścirañjīvī dattātrēyō:’hamabruvam || 23 ||

tyāgī bhōgī mahāyōgī sukhaduḥkhavivarjitaḥ |
sarvatra siddhasaṅkalpō jīvanmuktō:’dya vartatē || 24 ||

ityuktvāntardadhē yōgī dattātrēyō digambaraḥ |
dalādanō:’pi tajjaptvā jīvanmuktaḥ sa vartatē || 25 ||

bhillō dūraśravā nāma tadānīṁ śrutavānidam |
sakr̥cchravaṇamātrēṇa vajrāṅgō:’bhavadapyasau || 26 ||

ityētadvajrakavacaṁ dattātrēyasya yōginaḥ |
śrutvāśēṣaṁ śambhumukhāt punarapyāha pārvatī || 27 ||

śrīpārvatyuvāca |
ētat kavaca māhātmyaṁ vada vistaratō mama |
kutra kēna kadā jāpyaṁ kiṁ yajjāpyaṁ kathaṁ katham || 28 ||

uvāca śambhustatsarvaṁ pārvatyā vinayōditam |
śrīparamēśvara uvāca |
śr̥ṇu pārvati vakṣyāmi samāhitamanāvilam || 29 ||

dharmārthakāmamōkṣāṇāmidamēva parāyaṇam |
hastyaśvarathapādāti sarvaiśvaryapradāyakam || 30 ||

putramitrakalatrādi sarvasantōṣasādhanam |
vēdaśāstrādividyānāṁ nidhānaṁ paramaṁ hi tat || 31 ||

saṅgīta śāstra sāhitya satkavitva vidhāyakam |
buddhi vidyā smr̥ti prajñā mati prauḍhipradāyakam || 32 ||

sarvasantōṣakaraṇaṁ sarvaduḥkhanivāraṇam |
śatrusaṁhārakaṁ śīghraṁ yaśaḥkīrtivivardhanam || 33 ||

aṣṭasaṅkhyā mahārōgāḥ sannipātāstrayōdaśa |
ṣaṇṇavatyakṣirōgāśca viṁśatirmēharōgakāḥ || 34 ||

aṣṭādaśa tu kuṣṭhāni gulmānyaṣṭavidhānyapi |
aśītirvātarōgāśca catvāriṁśattu paittikāḥ || 35 ||

viṁśati ślēṣmarōgāśca kṣayacāturthikādayaḥ |
mantrayantrakuyōgādyāḥ kalpatantrādinirmitāḥ || 36 ||

brahmarākṣasavētālakūṣmāṇḍādi grahōdbhavāḥ |
saṅgajā dēśakālasthāstāpatrayasamutthitāḥ || 37 ||

navagrahasamudbhūtā mahāpātakasambhavāḥ |
sarvē rōgāḥ praṇaśyanti sahasrāvartanāddhruvam || 38 ||

ayutāvr̥ttimātrēṇa vandhyā putravatī bhavēt |
ayutadvitayāvr̥ttyā hyapamr̥tyujayō bhavēt || 39 ||

ayutatritayāccaiva khēcaratvaṁ prajāyatē |
sahasrāyutadarvāk sarvakāryāṇi sādhayēt || 40 ||

lakṣāvr̥ttyā kāryasiddhirbhavatyēva na saṁśayaḥ || 41 || [sarva]

viṣavr̥kṣasya mūlēṣu tiṣṭhan vai dakṣiṇāmukhaḥ |
kurutē māsamātrēṇa vairiṇaṁ vikalēndriyam || 42 ||

audumbaratarōrmūlē vr̥ddhikāmēna jāpyatē |
śrīvr̥kṣamūlē śrīkāmī tintriṇī śāntikarmaṇi || 43 ||

ōjaskāmō:’śvatthamūlē strīkāmaḥ sahakārakē |
jñānārthī tulasīmūlē garbhagēhē sutārthibhiḥ || 44 ||

dhanārthibhistu sukṣētrē paśukāmaistu gōṣṭhakē |
dēvālayē sarvakāmaistatkālē sarvadarśitam || 45 ||

nābhimātrajalē sthitvā bhānumālōkya yō japēt |
yuddhē vā śāstravādē vā sahasrēṇa jayō bhavēt || 46 ||

kaṇṭhamātrē jalē sthitvā yō rātrau kavacaṁ paṭhēt |
jvarāpasmārakuṣṭhādi tāpajvaranivāraṇam || 47 ||

yatra yat syāt sthiraṁ yadyat prasannaṁ tannivartatē |
tēna tatra hi japtavyaṁ tataḥ siddhirbhavēddhruvam || 48 ||

ityuktavān śivō gauryai rahasyaṁ paramaṁ śubham |
yaḥ paṭhēt vajrakavacaṁ dattātrēya samō bhavēt || 49 ||

ēvaṁ śivēna kathitaṁ himavatsutāyai
prōktaṁ dalādamunayē:’trisutēna pūrvam |
yaḥ kō:’pi vajrakavacaṁ paṭhatīha lōkē
dattōpamaścarati yōgivaraścirāyuḥ || 50 ||

iti śrīrudrayāmalē himavatkhaṇḍē umāmahēśvarasaṁvādē śrī dattātrēya vajrakavaca stōtram ||


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed