Surya Ashtakam – śrī sūryāṣṭakaṁ


sāmba uvāca |
ādidēva namastubhyaṁ prasīda mama bhāskara |
divākara namastubhyaṁ prabhākara namō:’stu tē || 1 ||

saptāśvarathamārūḍhaṁ pracaṇḍaṁ kaśyapātmajam |
śvētapadmadharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 2 ||

lōhitaṁ rathamārūḍhaṁ sarvalōkapitāmaham |
mahāpāpaharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 3 ||

traiguṇyaṁ ca mahāśūraṁ brahmaviṣṇumahēśvaram |
mahāpāpaharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 4 ||

br̥ṁhitaṁ tējasāṁ puñjaṁ vāyumākāśamēva ca |
prabhuṁ ca sarvalōkānāṁ taṁ sūryaṁ praṇamāmyaham || 5 ||

bandhūkapuṣpasaṅkāśaṁ hārakuṇḍalabhūṣitam |
ēkacakrarathaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 6 || [dharaṁ]

taṁ sūryaṁ jagatkartāraṁ mahātējaḥpradīpanam |
mahāpāpaharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 7 ||

taṁ sūryaṁ jagatāṁ nāthaṁ jñānavijñānamōkṣadam |
mahāpāpaharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 8 ||

sūryāṣṭakaṁ paṭhēnnityaṁ grahapīḍāpraṇāśanam |
aputrō labhatē putraṁ daridrō dhanavānbhavēt || 9 ||

āmiṣaṁ madhupānaṁ ca yaḥ karōti ravērdinē |
saptajanma bhavēdrōgī janmajanma daridratā || 10 ||

strītailamadhumāṁsāni yē tyajanti ravērdinē |
na vyādhiḥ śōkadāridryaṁ sūryalōkaṁ sa gacchati || 11 ||

iti śrī sūryāṣṭakam |


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Surya Ashtakam – śrī sūryāṣṭakaṁ

Leave a Reply

error: Not allowed