Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sāmba uvāca |
ādidēva namastubhyaṁ prasīda mama bhāskara |
divākara namastubhyaṁ prabhākara namō:’stu tē || 1 ||
saptāśvarathamārūḍhaṁ pracaṇḍaṁ kaśyapātmajam |
śvētapadmadharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 2 ||
lōhitaṁ rathamārūḍhaṁ sarvalōkapitāmaham |
mahāpāpaharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 3 ||
traiguṇyaṁ ca mahāśūraṁ brahmaviṣṇumahēśvaram |
mahāpāpaharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 4 ||
br̥ṁhitaṁ tējasāṁ puñjaṁ vāyumākāśamēva ca |
prabhuṁ ca sarvalōkānāṁ taṁ sūryaṁ praṇamāmyaham || 5 ||
bandhūkapuṣpasaṅkāśaṁ hārakuṇḍalabhūṣitam |
ēkacakradharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 6 ||
taṁ sūryaṁ jagatkartāraṁ mahātējaḥpradīpanam |
mahāpāpaharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 7 ||
taṁ sūryaṁ jagatāṁ nāthaṁ jñānavijñānamōkṣadam |
mahāpāpaharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 8 ||
sūryāṣṭakaṁ paṭhēnnityaṁ grahapīḍāpraṇāśanam |
aputrō labhatē putraṁ daridrō dhanavānbhavēt || 9 ||
āmiṣaṁ madhupānaṁ ca yaḥ karōti ravērdinē |
saptajanma bhavēdrōgī janmajanma daridratā || 10 ||
strītailamadhumāṁsāni yē tyajanti ravērdinē |
na vyādhiḥ śōkadāridryaṁ sūryalōkaṁ sa gacchati || 11 ||
iti śrī sūryāṣṭakam |
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
In Surya Ashtakam, the 7th sloka is wrong. Please check.