Sri Venkateshwara suprabhatam – śrī vēṅkaṭēśvara suprabhātam


kausalyā suprajā rāma pūrvā sandhyā pravartatē |
uttiṣṭha naraśārdūla kartavyaṁ daivamāhnikam || 1 ||

uttiṣṭhōttiṣṭha gōvinda uttiṣṭha garuḍadhvaja |
uttiṣṭha kamalākānta trailōkyaṁ maṅgalaṁ kuru || 2 ||

mātassamastajagatāṁ madhukaiṭabhārēḥ
vakṣōvihāriṇi manōharadivyamūrtē | [rūpē]
śrīsvāmini śritajanapriyadānaśīlē
śrīvēṅkaṭēśadayitē tava suprabhātam || 3 ||

tava suprabhātamaravindalōcanē
bhavatu prasannamukhacandramaṇḍalē |
vidhiśaṅkarēndravanitābhirarcitē
vr̥ṣaśailanāthadayitē dayānidhē || 4 ||

atryādisaptar̥ṣayassamupāsya sandhyāṁ
ākāśasindhukamalāni manōharāṇi |
ādāya pādayugamarcayituṁ prapannāḥ
śēṣādriśēkhara vibhō tava suprabhātam || 5 ||

pañcānanābjabhavaṣaṇmukhavāsavādyāḥ
traivikramādicaritaṁ vibudhāḥ stuvanti |
bhāṣāpatiḥ paṭhati vāsaraśuddhimārāt
śēṣādriśēkhara vibhō tava suprabhātam || 6 ||

īṣatpraphullasarasīruhanārikēla-
pūgadrumādisumanōharapālikānām |
āvāti mandamanilassaha divyagandhaiḥ
śēṣādriśēkhara vibhō tava suprabhātam || 7 ||

unmīlya nētrayugamuttamapañjarasthāḥ
pātrāvaśiṣṭakadalīphalapāyasāni |
bhuktvā salīlamatha kēliśukāḥ paṭhanti
śēṣādriśēkhara vibhō tava suprabhātam || 8 ||

tantrīprakarṣamadhurasvanayā vipañcyā
gāyatyanantacaritaṁ tava nāradō:’pi |
bhāṣāsamagramasakr̥tkaracāraramyaṁ
śēṣādriśēkhara vibhō tava suprabhātam || 9 ||

bhr̥ṅgāvalī ca makarandarasānuviddha-
jhaṅkāragītaninadaissaha sēvanāya |
niryātyupāntasarasīkamalōdarēbhyaḥ
śēṣādriśēkhara vibhō tava suprabhātam || 10 ||

yōṣāgaṇēna varadadhni vimathyamānē
ghōṣālayēṣu dadhimanthanatīvraghōṣāḥ |
rōṣātkaliṁ vidadhatē kakubhaśca kumbhāḥ
śēṣādriśēkhara vibhō tava suprabhātam || 11 ||

padmēśamitraśatapatragatālivargāḥ
hartuṁ śriyaṁ kuvalayasya nijāṅgalakṣmyā |
bhērīninādamiva bibhrati tīvranādaṁ
śēṣādriśēkhara vibhō tava suprabhātam || 12 ||

śrīmannabhīṣṭavaradākhilalōkabandhō
śrīśrīnivāsa jagadēkadayaikasindhō |
śrīdēvatāgr̥habhujāntaradivyamūrtē
śrīvēṅkaṭācalapatē tava suprabhātam || 13 ||

śrīsvāmipuṣkariṇikā:’:’plavanirmalāṅgāḥ
śrēyō:’rthinō haraviriñcasanandanādyāḥ |
dvārē vasanti varavētrahatōttamāṅgāḥ
śrīvēṅkaṭācalapatē tava suprabhātam || 14 ||

śrīśēṣaśailagaruḍācalavēṅkaṭādri-
nārāyaṇādrivr̥ṣabhādrivr̥ṣādrimukhyām |
ākhyāṁ tvadīyavasatēraniśaṁ vadanti
śrīvēṅkaṭācalapatē tava suprabhātam || 15 ||

sēvāparāḥ śivasurēśakr̥śānudharma-
rakṣō:’mbunāthapavamānadhanādhināthāḥ |
baddhāñjalipravilasannijaśīrṣadēśāḥ
śrīvēṅkaṭācalapatē tava suprabhātam || 16 ||

dhāṭīṣu tē vihagarājamr̥gādhirāja-
nāgādhirājagajarājahayādhirājāḥ |
svasvādhikāramahimādikamarthayantē
śrīvēṅkaṭācalapatē tava suprabhātam || 17 ||

sūryēndubhaumabudhavākpatikāvyasauri-
svarbhānukētudiviṣatpariṣatpradhānāḥ |
tvaddāsadāsacaramāvadhidāsadāsāḥ
śrīvēṅkaṭācalapatē tava suprabhātam || 18 ||

tvatpādadhūlibharitasphuritōttamāṅgāḥ
svargāpavarganirapēkṣanijāntaraṅgāḥ |
kalpāgamākalanayā:’:’kulatāṁ labhantē
śrīvēṅkaṭācalapatē tava suprabhātam || 19 ||

tvadgōpurāgraśikharāṇi nirīkṣamāṇāḥ
svargāpavargapadavīṁ paramāṁ śrayantaḥ |
martyā manuṣyabhuvanē matimāśrayantē
śrīvēṅkaṭācalapatē tava suprabhātam || 20 ||

śrībhūmināyaka dayādiguṇāmr̥tābdhē
dēvādhidēva jagadēkaśaraṇyamūrtē |
śrīmannanantagaruḍādibhirarcitāṅghrē
śrīvēṅkaṭācalapatē tava suprabhātam || 21 ||

śrīpadmanābha puruṣōttama vāsudēva
vaikuṇṭha mādhava janārdana cakrapāṇē |
śrīvatsacihna śaraṇāgatapārijāta
śrīvēṅkaṭācalapatē tava suprabhātam || 22 ||

kandarpadarpaharasundaradivyamūrtē
kāntākucāmburuhakuḍmalalōladr̥ṣṭē |
kalyāṇanirmalaguṇākaradivyakīrtē
śrīvēṅkaṭācalapatē tava suprabhātam || 23 ||

mīnākr̥tē kamaṭha kōla nr̥siṁha varṇin
svāmin paraśvathatapōdhana rāmacandra |
śēṣāṁśarāma yadunandana kalkirūpa
śrīvēṅkaṭācalapatē tava suprabhātam || 24 ||

ēlālavaṅgaghanasārasugandhatīrthaṁ
divyaṁ viyatsariti hēmaghaṭēṣu pūrṇam |
dhr̥tvā:’dya vaidikaśikhāmaṇayaḥ prahr̥ṣṭāḥ
tiṣṭhanti vēṅkaṭapatē tava suprabhātam || 25 ||

bhāsvānudēti vikacāni sarōruhāṇi
sampūrayanti ninadaiḥ kakubhō vihaṅgāḥ |
śrīvaiṣṇavāssatatamarthitamaṅgalāstē
dhāmāśrayanti tava vēṅkaṭa suprabhātam || 26 ||

brahmādayassuravarāssamaharṣayastē
santassanandanamukhāstvatha yōgivaryāḥ |
dhāmāntikē tava hi maṅgalavastuhastāḥ
śrīvēṅkaṭācalapatē tava suprabhātam || 27 ||

lakṣmīnivāsa niravadyaguṇaikasindhō
saṁsārasāgarasamuttaraṇaikasētō |
vēdāntavēdyanijavaibhava bhaktabhōgya
śrīvēṅkaṭācalapatē tava suprabhātam || 28 ||

itthaṁ vr̥ṣācalapatēriha suprabhātaṁ
yē mānavāḥ pratidinaṁ paṭhituṁ pravr̥ttāḥ |
tēṣāṁ prabhātasamayē smr̥tiraṅgabhājāṁ
prajñāṁ parārthasulabhāṁ paramāṁ prasūtē || 29 ||

iti śrīvēṅkaṭēśa suprabhātam |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed