stōtranidhi → śrī gaṇēśa stōtrāṇi → vakratuṇḍa stōtram ōṁ ōṁ ōṁkārarūpaṁ himakara ruciraṁ yatsvarūpaṁ turīyaṁ traiguṇyātītalīlaṁ kalayati manasā...
stōtranidhi → śrī gaṇēśa stōtrāṇi → vakratuṇḍa gaṇēśa stavarājaḥ asya gāyatrī mantraḥ | ōṁ tatpuruṣāya vidmahē vakratuṇḍāya dhīmahi | tannō dantiḥ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → ēkākṣara gaṇapati kavacam namastasmai gaṇēśāya sarvavighnavināśinē | kāryārambhēṣu sarvēṣu pūjitō yaḥ surairapi || 1 ||...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati caturāvr̥tti tarpaṇam ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | saṅkalpaṁ - mama śrīmahāgaṇapati...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati ṣoḍaśopacāra pūjā punaḥ saṅkalpam - pūrvokta evaṃ guṇaviśeṣaṇa viśiṣṭāyāṃ śubhatithau...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati gakārāṣṭōttaraśatanāmāvalī ōṁ gakārarūpāya namaḥ | ōṁ gambījāya namaḥ | ōṁ gaṇēśāya namaḥ |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati gakāra aṣṭōttaraśatanāma stōtram ōṁ gakārarūpō gambījō gaṇēśō gaṇavanditaḥ | gaṇanīyō gaṇō...
stōtranidhi → śrī gaṇēśa stōtrāṇi → gakārādi śrī gaṇapati sahasranāma stōtram asya śrīgaṇapatigakārādisahasranāmamālāmantrasya durvāsā r̥ṣiḥ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī siddhivināyaka stōtram vighnēśa vighnacayakhaṇḍananāmadhēya śrīśaṅkarātmaja surādhipavandyapāda |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati stōtram jētuṁ yastripuraṁ harēṇa hariṇā vyājādbaliṁ badhnatā straṣṭuṁ vāribhavōdbhavēna bhuvanaṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī vallabhēśa hr̥dayam śrīdēvyuvāca | vallabhēśasya hr̥dayaṁ kr̥payā brūhi śaṅkara | śrīśiva uvāca | r̥ṣyādikaṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati pūjā (haridrā gaṇapati pūjā) pūrvāṅgaṃ paśyatu || asmin haridrābimbe śrīmahāgaṇapatiṃ āvāhayāmi,...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati tālam vikaṭōtkaṭasundaradantimukhaṁ bhujagēndrasusarpagadābharaṇam | gajanīlagajēndra gaṇādhipatiṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → marakata śrī lakṣmī gaṇapati suprabhātaṁ śrīmanmanōjña nigamāgamavākyagīta śrīpārvatīparamaśaṁbhuvarātmajāta |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī vallabhēśa karāvalamba stōtram ōmaṅghripadmamakarandakulāmr̥taṁ tē nityaṁ bhajanti divi yatsurasiddhasaṅghāḥ |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati gītā kva prāsūta kadā tvāṁ gaurī na prāmāṇyaṁ tava jananē | viprāḥ prāhurajaṁ gaṇarājaṁ yaḥ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśāṣṭōttaraśatanāmāvalī ōṁ gajānanāya namaḥ | ōṁ gaṇādhyakṣāya namaḥ | ōṁ vighnarājāya namaḥ | ōṁ...
śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam | prasannavadanaṁ dhyāyēt sarva vighnōpaśāntayē || agajānana padmārkaṁ gajānanamaharniśam | anēkadaṁ taṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa bhujaṅga stutiḥ śriyaḥ kāryasiddhērdhiyaḥ satsukhardhēḥ patiṁ sajjanānāṁ gatiṁ dēvatānām |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa bāhya pūjā aila uvāca | bāhyapūjāṁ vada vibhō gr̥tsamadaprakīrtitām | tēna mārgēṇa vighnēśaṁ bhajiṣyasi...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa mahimnaḥ stōtram anirvācyaṁ rūpaṁ stavananikarō yatra galita- -stathā vakṣyē stōtraṁ prathamapuruṣasyātra...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa kavacam gauryuvāca | ēṣō:'ticapalō daityānbālyē:'pi nāśayatyahō | agrē kiṁ karma kartēti na jānē munisattama || 1...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa mānasapūjā gr̥tsamada uvāca | vighnēśavīryāṇi vicitrakāṇi bandījanairmāgadhakaiḥ smr̥tāni | śrutvā...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśākṣaramālikā stōtram agajāpriyasuta vāraṇapatimukha ṣaṇmukhasōdara bhuvanapatē śubha | siddhivināyaka...