Sri Ganapathi Thalam – śrī gaṇapati tālam


vikaṭōtkaṭasundaradantimukhaṁ
bhujagēndrasusarpagadābharaṇam |
gajanīlagajēndra gaṇādhipatiṁ
praṇatō:’smi vināyaka hastimukham || 1 ||

sura sura gaṇapati sundarakēśaṁ
r̥ṣi r̥ṣi gaṇapati yajñasamānam |
bhava bhava gaṇapati padmaśarīraṁ
jaya jaya gaṇapati divyanamastē || 2 ||

gajamukhavaktraṁ girijāputraṁ
gaṇaguṇamitraṁ gaṇapatimīśapriyam || 3 ||

karadhr̥taparaśuṁ kaṅkaṇapāṇiṁ
kabalitapadmarucim |
surapativandyaṁ sundaranr̥ttaṁ
suracitamaṇimakuṭam || 4 ||

praṇamata dēvaṁ prakaṭita tālaṁ
ṣaḍgiri tālamidam |
tattat ṣaḍgiri tālamidaṁ
tattat ṣaḍgiri tālamidam || 5 ||

lambōdaravara kuñjāsurakr̥ta kuṅkumavarṇadharam |
śvētasaśr̥ṅgaṁ mōdakahastaṁ prītisapanasaphalam || 6 ||

nayanatrayavara nāgavibhūṣita nānāgaṇapatidaṁ tattat
nayanatrayavara nāgavibhūṣita nānāgaṇapatidaṁ tattat
nānāgaṇapati taṁ tattat nānāgaṇapatidam || 7 ||

dhavalita jaladharadhavalita candraṁ
phaṇimaṇikiraṇavibhūṣita khaḍgam |
tanutanuviṣahara śūlakapālaṁ
hara hara śiva śiva gaṇapatimabhayam || 8 ||

kaṭataṭa vigalitamadajala jaladhita-
gaṇapativādyamidaṁ
kaṭataṭa vigalitamadajala jaladhita-
gaṇapativādyamidaṁ
tattat gaṇapativādyamidaṁ
tattat gaṇapativādyamidam || 9 ||

tattadiṁ naṁ tariku tarijaṇaku kuku taddi
kuku takiṭa ḍiṇḍiṅgu ḍiguṇa kuku taddi
tatta jhaṁ jhaṁ tarita
ta jhaṁ jhaṁ tarita
takata jhaṁ jhaṁ tarita
ta jhaṁ jhaṁ tarita
taridaṇata daṇajaṇuta jaṇudimita
kiṭataka tarikiṭatōṁ
takiṭa kiṭataka tarikiṭatōṁ
takiṭa kiṭataka tarikiṭatōṁ tām || 10 ||

takatakiṭa takatakiṭa takatakiṭa tattōṁ
śaśikalita śaśikalita maulinaṁ śūlinam |
takatakiṭa takatakiṭa takatakiṭa tattōṁ
vimalaśubhakamalajalapādukaṁ pāṇinam |

dhittakiṭa dhittakiṭa dhittakiṭa tattōṁ
pramathagaṇaguṇakathitaśōbhanaṁ śōbhitam |
dhittakiṭa dhittakiṭa dhittakiṭa tattōṁ
pr̥thulabhujasarasija viṣāṇakaṁ pōṣaṇam |

takatakiṭa takatakiṭa takatakiṭa tattōṁ
panasaphalakadaliphalamōdanaṁ mōdakam |
dhittakiṭa dhittakiṭa dhittakiṭa tattōṁ
praṇataguru śivatanaya gaṇapati tālanam |
gaṇapati tālanaṁ gaṇapati tālanam || 11 ||


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Ganapathi Thalam – śrī gaṇapati tālam

  1. Wow I love the song and could Learn it easily because it is there in all languages🙂

Leave a Reply

error: Not allowed