Sri Vishwakarma Stuti Mantra – śrī viśvakarmā stutiḥ


pañcavaktraṁ jaṭājūṭaṁ pañcādaśavilōcanam |
sadyōjātānanaṁ śvētaṁ vāmadēvaṁ tu kr̥ṣṇakam || 1

aghōraṁ raktavarṇaṁ tatpuruṣaṁ pītavarṇakam |
īśānaṁ śyāmavarṇaṁ ca śarīraṁ hēmavarṇakam || 2

daśabāhuṁ mahākāyaṁ karṇakuṇḍalamaṇḍitam |
pītāmbaraṁ puṣpamālā nāgayajñōpavītanam || 3

rudrākṣamālābharaṇaṁ vyāghracarmōttarīyakam |
akṣamālāṁ ca padmaṁ ca nāgaśūlapinākinam || 4

ḍamaruṁ vīṇāṁ bāṇaṁ ca śaṅkhacakrakarānvitam |
kōṭisūryapratīkāśaṁ sarvajīvadayāparam || 5

dēvadēvaṁ mahādēvaṁ viśvakarma jagadgurum |
prasannavadanaṁ dhyāyētsarvavighnōpaśāntayē || 6

abhīpsitārthasiddhyarthaṁ pūjitō yassurairapi |
sarvavighnaharaṁ dēvaṁ sarvāvajñāvivarjitam || 7

āhuṁ prajānāṁ bhaktānāmatyantaṁ bhaktipūrvakam |
sr̥jantaṁ viśvakarmāṇaṁ namō brahmahitāya ca || 8

mantram –
ōm viśvakarmāya namaḥ |


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed