Brahma Jnanavali Mala – brahmajñānāvalīmālā


sakr̥cchravaṇamātrēṇa brahmajñānaṁ yatō bhavēt |
brahmajñānāvalīmālā sarvēṣāṁ mōkṣasiddhayē || 1 ||

asaṅgō:’hamasaṅgō:’hamasaṅgō:’haṁ punaḥ punaḥ |
saccidānandarūpō:’hamahamēvāhamavyayaḥ || 2 ||

nityaśuddhavimuktō:’haṁ nirākārō:’hamavyayaḥ |
bhūmānandasvarūpō:’hamahamēvāhamavyayaḥ || 3 ||

nityō:’haṁ niravadyō:’haṁ nirākārō:’hamacyutaḥ |
paramānandarūpō:’hamahamēvāhamavyayaḥ || 4 ||

śuddhacaitanyarūpō:’hamātmārāmō:’hamēva ca |
akhaṇḍānandarūpō:’hamahamēvāhamavyayaḥ || 5 ||

pratyakcaitanyarūpō:’haṁ śāntō:’haṁ prakr̥tēḥ paraḥ |
śāśvatānandarūpō:’hamahamēvāhamavyayaḥ || 6 ||

tatvātītaḥ parātmā:’haṁ madhyātītaḥ paraśśivaḥ |
māyātītaḥ parañjyōtirahamēvāhamavyayaḥ || 7 ||

nānārūpavyatītō:’haṁ cidākārō:’hamacyutaḥ |
sukharūpasvarūpō:’hamahamēvāhamavyayaḥ || 8 ||

māyātatkāryadēhādi mama nāstyēva sarvadā |
svaprakāśaikarūpō:’hamahamēvāhamavyayaḥ || 9 ||

guṇatrayavyatītō:’haṁ brahmādīnāṁ ca sākṣyaham |
anantānantarūpō:’hamahamēvāhamavyayaḥ || 10 ||

antaryāmisvarūpō:’haṁ kūṭasthassarvagō:’smyaham |
paramātmasvarūpō:’hamahamēvāhamavyayaḥ || 11 ||

niṣkalō:’haṁ niṣkriyō:’haṁ sarvātmā:’:’dyassanātanaḥ |
aparōkṣasvarūpō:’hamahamēvāhamavyayaḥ || 12 ||

dvandvādisākṣirūpō:’hamacalō:’haṁ sanātanaḥ |
sarvasākṣisvarūpō:’hamahamēvāhamavyayaḥ || 13 ||

prajñānaghana ēvāhaṁ vijñānaghana ēva ca |
akartāhamabhōktā:’hamahamēvāhamavyayaḥ || 14 ||

nirādhārasvarūpō:’haṁ sarvādhārō:’hamēva ca |
āptakāmasvarūpō:’hamahamēvāhamavyayaḥ || 15 ||

tāpratayavinirmuktō dēhatrayavilakṣaṇaḥ |
avasthātrayasākṣyasmi cāhamēvāhamavyayaḥ || 16 ||

dr̥gdr̥śyau dvau padārthau staḥ parasparavilakṣaṇau |
dr̥gbrahmadr̥śya māyēti sarvavēdāntaḍiṇḍimaḥ || 17 ||

ahaṁ sākṣīti yō vidyādvivicyaivaṁ punaḥ punaḥ |
sa ēva muktassō vidvāniti vēdāntaḍiṇḍimaḥ || 18 ||

ghaṭakuḍyādikaṁ sarvaṁ mr̥ttikāmatramēvaca |
tadvadbrahma jagatsarvamitivēdāntaḍiṇḍimaḥ || 19 ||

brahma satyaṁ jaganmithyā jīvō brahmaiva nāparaḥ |
anēna vēdyaṁ sacchāstramiti vēdāntaḍiṇḍimaḥ || 20 ||

antarjyōtirbahirjyōtiḥ pratyagjyōtiḥ parātparaḥ |
jyōtirjyōtiḥ svayañjyōtirātmajyōtiśśivō:’smyaham || 21 ||

iti śrīmatparamahaṁsaparivrājakācārya śrīmacchaṅkarācāryaviracitaṁ brahmajñānāvalīmālā ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed