Saraswathi Suktam (Rigveda Samhita) – śrī sarasvatī sūktam


–(ṛ|ve|6|61)
i̱yama̍dadādrabha̱samṛ̍ṇa̱cyuta̱ṃ divo̎dāsaṃ vadhrya̱śvāya̍ dā̱śuṣe̎ |
yā śaśva̎ntamāca̱khaśadā̎va̱saṃ pa̱ṇiṃ tā te̎ dā̱trāṇi̍ tavi̱ṣā sa̍rasvati || 1 ||

i̱yaṃ śuṣme̎bhirbisa̱khā i̍vāruja̱tsānu̍ girī̱ṇāṃ ta̍vi̱ṣebhi̍rū̱rmibhi̍: |
pā̱rā̱va̱ta̱ghnīmava̍se suvṛ̱ktibhi̍ssara̍svatī̱ mā vi̍vāsema dhī̱tibhi̍: || 2 ||

sara̍svati deva̱nido̱ ni ba̍rhaya pra̱jāṃ viśva̍sya̱ bṛsa̍yasya mā̱yina̍: |
u̱ta kṣi̱tibhyo̱’vanī̎ravindo vi̱ṣame̎bhyo asravo vājinīvati || 3 ||

praṇo̎ de̱vī sara̍svatī̱ vāje̎bhirvā̱jinī̎vatī |
dhī̱nāma̍vi̱trya̍vatu || 4 ||

yastvā̎ devi sarasvatyupabrū̱te dhane̎ hi̱te |
indra̱ṃ na vṛ̍tra̱tūrye̎ || 5 ||

tvaṃ de̎vi sarasva̱tyavā̱ vāje̎ṣu vājini |
radā̎ pū̱ṣeva̍ naḥ sa̱nim || 6 ||

u̱ta syā na̱: sara̍svatī gho̱rā hira̎ṇyavartaniḥ |
vṛ̱tra̱ghnī va̍ṣṭi suṣṭu̱tim || 7 ||

yasyā̎ ana̱nto ahru̍tastve̱ṣaśca̍ri̱ṣṇura̎rṇa̱vaḥ |
ama̱ścara̍ti̱ roru̍vat || 8 ||

sā no̱ viśvā̱ ati̱ dviṣa̱: svasṝ̎ra̱nyā ṛ̱tāva̍rī |
ata̱nnahe̎va̱ sūrya̍: || 9 ||

u̱ta na̍: pri̱yā pri̱yāsu̍ sa̱ptasva̍sā̱ suju̍ṣṭā |
sara̍svatī̱ stomyā̎ bhūt || 10 ||

ā̱pa̱pruṣī̱ pārthi̍vānyu̱ru rajo̎ a̱ntari̍kṣam |
sara̍svatī ni̱daspā̎tu || 11 ||

tri̱ṣa̱dhasthā̎ sa̱ptadhā̎tu̱: pañca̍ jā̱tā va̱rdhaya̎ntī |
vāje̎vāje̱ havyā̎ bhūt || 12 ||

pra yā ma̍hi̱mnā ma̱hinā̎su̱ ceki̍te dyu̱mnebhi̍ra̱nyā a̱pasā̎ma̱pasta̍mā |
ratha̍ iva bṛha̱tī vi̱bhvane̎ kṛ̱topa̱stutyā̎ ciki̱tuṣā̱ sara̍svatī || 13 ||

sara̍svatya̱bhi no̎ neṣi̱ vasyo̱ māpa̍ spharī̱: paya̍sā̱ mā na̱ ā dha̍k |
ju̱ṣasva̍ naḥ sa̱khyā ve̱śyā̎ ca̱ mā tvat kṣetrā̱ṇyara̍ṇāni ganma || 14 ||

–(ṛ|ve|7|95)
pra kṣoda̍sā̱ dhāya̍sā sasra e̱ṣā sara̍svatī dha̱ruṇa̱māya̍sī̱ pūḥ |
pra̱bāba̍dhānā ra̱thye̎va yāti̱ viśvā̎ a̱po ma̍hi̱nā sindhu̍ra̱nyāḥ || 15 ||

ekā̎ceta̱tsara̍svatī na̱dīnā̱ṃ śuci̎rya̱tī gi̱ribhya̱ ā sa̍mu̱drāt |
rā̱yaśceta̎ntī̱ bhuva̍nasya̱ bhūre̎rghṛ̱taṃ payo̎ duduhe̱ nāhu̍ṣāya || 16 ||

sa vā̎vṛdhe̱ naryo̱ yoṣa̍ṇāsu̱ vṛṣā̱ śiśu̎rvṛṣa̱bho ya̱jñiyā̎su |
sa vā̱jina̎ṃ ma̱ghava̍dbhyo dadhāti̱ vi sā̱taye̎ ta̱nva̎ṃ māmṛjīta || 17 ||

u̱ta syā na̱: sara̍svatī juṣā̱ṇopa̍ śravatsu̱bhagā̎ ya̱jñe a̱smin |
mi̱tajñu̍bhirnama̱syai̎riyā̱nā rā̱yā yu̱jā ci̱dutta̍rā̱ sakhi̍bhyaḥ || 18 ||

i̱mā juhvā̎nā yu̱ṣmadā namo̎bhi̱: prati̱ stoma̎ṃ sarasvati juṣasva |
tava̱ śarma̎npri̱yata̍me̱ dadhā̎nā̱ upa̍ stheyāma śara̱ṇaṃ na vṛ̱kṣam || 19 ||

a̱yamu̍ te sarasvati̱ vasi̍ṣṭho̱ dvārā̎vṛ̱tasya̍ subhage̱ vyā̎vaḥ |
vardha̍ śubhre stuva̱te rā̎si̱ vājā̍nyū̱yaṃ pā̎ta sva̱stibhi̱: sadā̎ naḥ || 20 ||

–(ṛ|ve|7|96)
bṛ̱hadu̍ gāyiṣe̱ vaco̎’su̱ryā̎ na̱dīnā̎m |
sara̍svatī̱minma̍hayā suvṛ̱ktibhi̱sstomai̎rvasiṣṭha̱ roda̍sī || 21 ||

u̱bhe yatte̎ mahi̱nā śu̍bhre̱ andha̍sī adhikṣi̱yanti̍ pū̱rava̍: |
sā no̎ bodhyavi̱trī ma̱rutsa̍khā̱ coda̱ rādho̎ ma̱ghonā̎m || 22 ||

bha̱dramidbha̱drā kṛ̍ṇava̱tsara̍sva̱tyaka̍vārī cetati vā̱jinī̎vatī |
gṛ̱ṇā̱nā ja̍madagni̱vatstu̍vā̱nā ca̍ vasiṣṭha̱vat || 23 ||

ja̱nī̱yanto̱ nvagra̍vaḥ putrī̱yanta̍: su̱dāna̍vaḥ |
sara̍svantaṃ havāmahe || 24 ||

ye te̎ sarasva ū̱rmayo̱ madhu̍manto ghṛta̱ścuta̍: |
tebhi̎rno’vi̱tā bha̱va || 25 ||

pī̱pi̱vāṃsa̱ṃ sara̍svata̱: stana̱ṃ yo vi̱śvada̍rśataḥ |
bha̱kṣī̱mahi̍ pra̱jāmiṣam̎ || 26 ||

–(ṛ|ve|2|41|16)
ambi̍tame̱ nadī̎tame̱ devi̍tame̱ sara̍svati |
a̱pra̱śa̱stā i̍va smasi̱ praśa̍stimamba naskṛdhi || 27 ||

tve viśvā̎ sarasvati śri̱tāyū̎ṃṣi de̱vyām |
śu̱naho̎treṣu matsva pra̱jāṃ de̎vi didiḍḍhi naḥ || 28 ||

i̱mā brahma̍ sarasvati ju̱ṣasva̍ vājinīvati |
yā te̱ manma̍ gṛtsama̱dā ṛ̍tāvari pri̱yā de̱veṣu̱ juhva̍ti || 29 ||

–(ṛ|ve|1|3|10)
pā̱va̱kā na̱: sara̍svatī̱ vāje̎bhirvā̱jinī̎vatī |
ya̱jñaṃ va̍ṣṭu dhi̱yāva̍suḥ || 30 ||

co̱da̱yi̱trī sū̱nṛtā̎nā̱ṃ ceta̎ntī sumatī̱nām |
ya̱jñaṃ da̍dhe̱ sara̍svatī || 31 ||

ma̱ho arṇa̱: sara̍svatī̱ pra ce̎tayati ke̱tunā̎ |
dhiyo̱ viśvā̱ vi rā̎jati || 32 ||

–(ṛ|ve|10|17|7)
sara̍svatīṃ deva̱yanto̎ havante̱ sara̍svatīmadhva̱re tā̱yamā̎ne |
sara̍svatīṃ su̱kṛto̎ ahvayanta̱ sara̍svatī dā̱śuṣe̱ vārya̎ṃ dāt || 33 ||

sara̍svati̱ yā sa̱ratha̎ṃ ya̱yātha̍ sva̱dhābhi̍rdevi pi̱tṛbhi̱rmada̎ntī |
ā̱sadyā̱sminba̱rhiṣi̍ mādayasvānamī̱vā iṣa̱ ā dhe̎hya̱sme || 34 ||

sara̍svatī̱ṃ yāṃ pi̱taro̱ hava̎nte dakṣi̱ṇā ya̱jñama̍bhi̱nakṣa̍māṇāḥ |
sa̱ha̱srā̱rghami̱lo atra̍ bhā̱gaṃ rā̱yaspoṣa̱ṃ yaja̍māneṣu dhehi || 35 ||

–(ṛ|ve|5|43|11)
ā no̎ di̱vo bṛ̍ha̱taḥ parva̍tā̱dā sara̍svatī yaja̱tā ga̎ntu ya̱jñam |
hava̎ṃ de̱vī ju̍juṣā̱ṇā ghṛ̱tācī̎ śa̱gmāṃ no̱ vāca̍muśa̱tī śṛ̍ṇotu || 36 ||

–(ṛ|ve|2|32|4)
rā̱kāma̱haṃ su̱havā̎ṃ suṣṭu̱tī hu̍ve śṛ̱ṇotu̍ naḥ su̱bhagā̱ bodha̍tu̱ tmanā̎ |
sīvya̱tvapa̍: sū̱cyācchi̍dyamānayā̱ dadā̎tu vī̱raṃ śa̱tadā̎yamu̱kthyam̎ || 37 ||

yāste̎ rāke suma̱taya̍: su̱peśa̍so̱ yābhi̱rdadā̎si dā̱śuṣe̱ vasū̎ni |
tābhi̎rno a̱dya su̱manā̎ u̱pāga̍hi sahasrapo̱ṣaṃ su̍bhage̱ rarā̎ṇā || 38 ||

sinī̎vāli̱ pṛthu̍ṣṭuke̱ yā de̱vānā̱masi̱ svasā̎ |
ju̱ṣasva̍ ha̱vyamāhu̍taṃ pra̱jāṃ de̎vi didiḍḍhi naḥ || 39 ||

yā su̍bā̱huḥ sva̎ṅgu̱riḥ su̱ṣūmā̎ bahu̱sūva̍rī |
tasyai̎ vi̱śpatnyai̎ ha̱viḥ si̍nīvā̱lyai ju̍hotana || 40 ||

yā gu̱ṅgūryā si̍nīvā̱lī yā rā̱kā yā sara̍svatī |
i̱ndrā̱ṇīma̍hva ū̱taye̎ varuṇā̱nīṃ sva̱staye̎ || 41 ||

oṃ śānti̱: śānti̱: śānti̍: ||


See more śrī sarasvatī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed