Narayaneeyam Dasakam 84 – nārāyaṇīyaṁ caturaśītitamadaśakam


nārāyaṇīyaṁ caturaśītitamadaśakam (84) – samantapañcakatīrthayātrā | – bandhumitrādi samāgamam |

kvacidatha tapanōparāgakālē
puri nidadhatkr̥tavarmakāmasūnū |
yadukulamahilāvr̥taḥ sutīrthaṁ
samupagatō:’si samantapañcakākhyam || 84-1 ||

bahutarajanatāhitāya tatra
tvamapi punarvinimajjya tīrthatōyam |
dvijagaṇaparimuktavittarāśiḥ
samamilathāḥ kurupāṇḍavādimitraiḥ || 84-2 ||

tava khalu dayitājanaiḥ samētā
drupadasutā tvayi gāḍhabhaktibhārā |
taduditabhavadāhr̥tiprakārai-
ratimumudē samamanyabhāminībhiḥ || 84-3 ||

tadanu ca bhagavan nirīkṣya gōpā-
natikutukādupagamya mānayitvā |
cirataravirahāturāṅgarēkhāḥ
paśupavadhūḥ sarasaṁ tvamanvayāsīḥ || 84-4 ||

sapadi ca bhavadīkṣaṇōtsavēna
pramuditamānahr̥dāṁ nitaṁbinīnām | [** pramuṣita **]
atirasaparimuktakañculīkē
paricitahr̥dyatarē kucē nyalaiṣīḥ || 84-5 ||

ripujanakalahaiḥ punaḥ punarmē
samupagatairiyatī vilaṁbanābhūt |
iti kr̥tapariraṁbhaṇē tvayi drā-
gativivaśā khalu rādhikā nililyē || 84-6 ||

apagatavirahavyathāstadā tā
rahasi vidhāya dadātha tattvabōdham |
paramasukhacidātmakō:’hamātmē-
tyudayatu vaḥ sphuṭamēva cētasīti || 84-7 ||

sukharasaparimiśritō viyōgaḥ
kimapi purā:’bhavaduddhavōpadēśaiḥ |
samabhavadamutaḥ paraṁ tu tāsāṁ
paramasukhaikyamayī bhavadvicintā || 84-8 ||

munivaranivahaistavātha pitrā
duritaśamāya śubhāni pr̥cchyamānaiḥ |
tvayi sati kimidaṁ śubhāntarairi-
tyuruhasitairapi yājitastadāsau || 84-9 ||

sumahati yajanē vitāyamānē
pramuditamitrajanē sahaiva gōpāḥ |
yadujanamahitāstrimāsamātraṁ
bhavadanuṣaṅgarasaṁ purēva bhējuḥ || 84-10 ||

vyapagamasamayē samētya rādhāṁ
dr̥ḍhamupagūhya nirīkṣya vītakhēdām |
pramuditahr̥dayaḥ puraṁ prayātaḥ
pavanapurēśvara pāhi māṁ gadēbhyaḥ || 11 ||

iti caturaśītitamadaśakaṁ samāptaṁ |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed