Narayaneeyam Dasakam 81 – nārāyaṇīyaṁ ēkāśītitamadaśakam


nārāyaṇīyaṁ ēkāśītitamadaśakam (81) – narakāsuravadhaṁ tathā subhadrāharaṇam |

snigdhāṁ mugdhāṁ satatamapi tāṁ lālayan satyabhāmāṁ
yātō bhūyaḥ saha khalu tayā yājñasēnīvivāham |
pārthaprītyai punarapi manāgāsthitō hastipuryāṁ
śakraprasthaṁ puramapi vibhō saṁvidhāyāgatō:’bhūḥ || 81-1 ||

bhadrāṁ bhadrāṁ bhavadavarajāṁ kauravēṇārthyamānāṁ
tvadvācā tāmahr̥ta kuhanāmaskarī śakrasūnuḥ |
tatra kruddhaṁ balamanunayan pratyagāstēna sārdhaṁ
śakraprasthaṁ priyasakhamudē satyabhāmāsahāyaḥ || 81-2 ||

tatra krīḍannapi ca yamunākūladr̥ṣṭāṁ gr̥hītvā
tāṁ kālindīṁ nagaramagamaḥ khāṇḍavaprīṇitāgniḥ |
bhrātr̥trastāṁ praṇayavivaśāṁ dēva paitr̥ṣvasēyīṁ
rājñāṁ madhyē sapadi jahr̥ṣē mitravindāmavantīm || 81-3 ||

satyāṁ gatvā punarudavahō nagnajinnandanāṁ tāṁ
badhvā saptāpi ca vr̥ṣavarānsaptamūrtirnimēṣāt |
bhadrāṁ nāma pradaduratha tē dēva santardanādyā-
statsōdaryāṁ varada bhavataḥ sāpi paitr̥ṣvasēyī || 81-4 ||

pārthādyairapyakr̥talavanaṁ tōyamātrābhilakṣyaṁ
lakṣaṁ chitvā śapharamavr̥thā lakṣmaṇāṁ madrakanyām |
aṣṭāvēvaṁ tava samabhavan vallabhāstatra madhyē
śuśrōtha tvaṁ surapatigirā bhaumaduścēṣṭitāni || 81-5 ||

smr̥tāyātaṁ pakṣipravaramadhirūḍhastvamagamō
vahannaṅkē bhāmāmupavanamivārātibhavanam |
vibhindan durgāṇi truṭitapr̥tanāśōnitarasaiḥ
puraṁ tāvatprāgjyōtiṣamakuruthāḥ śōṇitapuram || 81-6 ||

murastvāṁ pañcāsyō jaladhivanamadhyādudapatat
sa cakrē cakrēṇa pradalitaśirā maṅkṣu bhavatā |
caturdantairdantāvalapatibhirindhānasamaraṁ
rathāṅgēna chitvā narakamakarōstīrṇanarakam || 81-7 ||

stutō bhūmyā rājyaṁ sapadi bhagadattē:’sya tanayē
gajañcaikaṁ dattvā prajighayitha nāgānnijapurīm |
khalēnābaddhānāṁ svagatamanasāṁ ṣōḍaśa punaḥ
sahasrāṇi strīṇāmapi ca dhanarāśiṁ ca vipulam || 81-8 ||

bhaumāpāhr̥takuṇḍalaṁ tadaditērdātuṁ prayātō divaṁ
śakrādyairmahitaḥ samaṁ dayitayā dyustrīṣu dattahriyā |
hr̥tvā kalpataruṁ ruṣābhipatitaṁ jitvēndramabhyāgama-
stattu śrīmadadōṣa īdr̥śa iti vyākhyātumēvākr̥thāḥ || 81-9 ||

kalpadruṁ satyabhāmābhavanabhuvi sr̥jandvyaṣṭasāhasrayōṣāḥ
svīkr̥tya pratyagāraṁ vihitabahuvapurlālayankēlibhēdaiḥ |
āścaryānnāradālōkitavividhagatistatra tatrāpi gēhē
bhūyaḥ sarvāsu kurvan daśa daśa tanayān pāhi vātālayēśa || 81-10 ||

iti ēkāśītitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed