Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ dvyaśītitamadaśakam (82) – bāṇāsurayuddhaṁ tathā nr̥gaśāpamōkṣam |
pradyumnō raukmiṇēyaḥ sa khalu tava kalā śaṁbarēṇāhr̥tastaṁ
hatvā ratyā sahāptō nijapuramaharadrukmikanyāṁ ca dhanyām |
tatputrō:’thāniruddhō guṇanidhiravahadrōcanāṁ rukmipautrīṁ
tatrōdvāhē gatastvaṁ nyavadhi musalinā rukmyapi dyūtavairāt || 82-1 ||
bāṇasya sā balisutasya sahasrabāhō-
rmāhēśvarasya mahitā duhitā kilōṣā |
tvatpautramēnamaniruddhamadr̥ṣṭapūrvaṁ
svapnē:’nubhūya bhagavan virahāturā:’bhūt || 82-2 ||
yōginyatīva kuśalā khalu citralēkhā
tasyāḥ sakhī vilikhatī taruṇānaśēṣān |
tatrāniruddhamuṣayā viditaṁ niśāyā-
mānēṣṭa yōgabalatō bhavatō nikētāt || 82-3 ||
kanyāpurē dayitayā sukhamāramantaṁ
cainaṁ kathañcana babandhuṣi śarvabandhau |
śrīnāradōktatadudantadurantarōṣai-
stvaṁ tasya śōṇitapuraṁ yadubhirnyarundhāḥ || 82-4 ||
purīpālaḥ śailapriyaduhitr̥nāthō:’sya bhagavān
samaṁ bhūtavrātairyadubalamaśaṅkaṁ nirurudhē |
mahāprāṇō bāṇō jhaṭiti yuyudhānēnayuyudhē
guhaḥ pradyumnēna tvamapi purahantrā jaghaṭiṣē || 82-5 ||
niruddhāśēṣāstrē mumuhuṣi tavāstrēṇa giriśē
drutā bhūtā bhītāḥ pramathakulavīrāḥ pramathitāḥ |
parāskandatskandaḥ kusumaśarabāṇaiśca sacivaḥ
sa kuṁbhāṇḍō bhāṇḍaṁ navamiva balēnāśu bibhidē || 82-6 ||
cāpānāṁ pañcaśatyā prasabhamupagatē chinnacāpē:’tha bāṇē
vyarthē yātē samētō jvarapatiraśanairajvari tvajjvarēṇa |
jñānī stutvātha dattvā tava caritajuṣāṁ vijvaraṁ sa jvarō:’gāt
prāyō:’ntarjñānavantō:’pi ca bahutamasā raudracēṣṭā hi raudrāḥ || 82-7 ||
bāṇaṁ nānāyudhōgraṁ punarabhipatitaṁ darpadōṣādvitanvan
nirlūnāśēṣadōṣaṁ sapadi bubudhuṣā śaṅkarēṇōpagītaḥ |
tadvācā śiṣṭabāhudvitayamubhayatō nirbhayaṁ tatpriyaṁ taṁ
muktvā taddattamānō nijapuramagamaḥ sāniruddhaḥ sahōṣaḥ || 82-8 ||
muhustāvacchakraṁ varuṇamajayō nandaharaṇē
yamaṁ bālānītau davadahanapānē:’nilasakham |
vidhiṁ vatsastēyē giriśamiha bāṇasya samarē
vibhō viśvōtkarṣī tadayamavatārō jayati tē || 82-9 ||
dvijaruṣā kr̥kalāsavapurdharaṁ nr̥ganr̥paṁ tridivālayamāpayan |
nijajanē dvijabhaktimanuttamāmupadiśan pavanēśvara pāhi mām || 82-10 ||
iti dvyaśītitamadaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.