Sri Ganesha Slokas in English


śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam |
prasannavadanaṁ dhyāyēt sarva vighnōpaśāntayē ||

agajānana padmārkaṁ gajānanamaharniśam |
anēkadaṁ taṁ bhaktānāṁ ēkadantamupāsmahē ||

vakratuṇḍa mahākāya sūryakōṭi samaprabha |
nirvighnaṁ kuru mē dēva sarvakāryēṣu sarvadā ||

gajānanaṁ bhūtagaṇādisēvitaṁ
kapittha jambū phalasāra bhakṣaṇam |
umāsutaṁ śōkavināśakārakaṁ
namāmi vighnēśvara pādapaṅkajam ||

vighnēśvarāya varadāya surapriyāya
lambōdarāya sakalāya jagaddhitāya |
nāgānanāya śr̥tiyajñavibhūṣitāya
gaurīsutāya gaṇanātha namō namastē ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed