Vakratunda Ganesha Stavaraja – vakratuṇḍa gaṇēśa stavarājaḥ


asya gāyatrī mantraḥ |
ōṁ tatpuruṣāya vidmahē vakratuṇḍāya dhīmahi | tannō dantiḥ pracōdayāt ||

ōṅkāramādyaṁ pravadanti santō
vācaḥ śrutīnāmapi yaṁ gr̥ṇanti |
gajānanaṁ dēvagaṇānatāṅghriṁ
bhajē:’hamardhēndukalāvataṁsam || 1 ||

pādāravindārcana tatparāṇāṁ
saṁsāradāvānalabhaṅgadakṣam |
nirantaraṁ nirgatadānatōyai-
-staṁ naumi vighnēśvaramambudābham || 2 ||

kr̥tāṅgarāgaṁ navakuṅkumēna
mattālijālaṁ madapaṅkamagnam |
nivārayantaṁ nijakarṇatālaiḥ
kō vismarētputramanaṅgaśatrōḥ || 3 ||

śambhōrjaṭājūṭanivāsigaṅgā-
-jalaṁ samānīya karāmbujēna |
līlābhirārācchivamarcayantaṁ
gajānanaṁ bhaktiyutā bhajanti || 4 ||

kumāramuktau punarātmahētōḥ
payōdharau parvatarājaputryāḥ |
prakṣālayantaṁ karaśīkarēṇa
maugdhyēna taṁ nāgamukhaṁ bhajāmi || 5 ||

tvayā samuddhr̥tya gajāsya hastā-
-dyē śīkarāḥ puṣkararandhramuktāḥ |
vyōmāṅgaṇē tē vicaranti tārāḥ
kālātmanā mauktikatulyabhāsaḥ || 6 ||

krīḍāratē vārinidhau gajāsyē
vēlāmatikrāmati vāripūrē |
kalpāvasānaṁ paricintya dēvāḥ
kailāsanāthaṁ śrutibhiḥ stuvanti || 7 ||

nāgānanē nāgakr̥tōttarīyē
krīḍāratē dēvakumārasaṅghaiḥ |
tvayi kṣaṇaṁ kālagatiṁ vihāya
tau prāpatuḥ kandukatāminēndū || 8 ||

madōllasatpañcamukhairajasra-
-madhyāpayantaṁ sakalāgamārtham |
dēvānr̥ṣīnbhaktajanaikamitraṁ
hērambamarkāruṇamāśrayāmi || 9 ||

pādāmbujābhyāmativāmanābhyāṁ
kr̥tārthayantaṁ kr̥payā dharitrīm |
akāraṇaṁ kāraṇamāptavācāṁ
taṁ nāgavaktraṁ na jahāti cētaḥ || 10 ||

yēnārpitaṁ satyavatīsutāya
purāṇamālikhya viṣāṇakōṭyā |
taṁ candramaulēstanayaṁ tapōbhi-
-rāvāpyamānandaghanaṁ bhajāmi || 11 ||

padaṁ śrutīnāmapadaṁ stutīnāṁ
līlāvatāraṁ paramātmamūrtēḥ |
nāgātmakō vā puruṣātmakō vā
tvabhēdyamādyaṁ bhaja vighnarājam || 12 ||

pāśāṅkuśau bhagnaradaṁ tvabhīṣṭaṁ
karairdadhānaṁ kararandhramuktaiḥ |
muktāphalābhaiḥ pr̥thuśīkaraughaiḥ
siñcantamaṅgaṁ śivayōrbhajāmi || 13 ||

anēkamēkaṁ gajamēkadantaṁ
caitanyarūpaṁ jagadādibījam |
brahmēti yaṁ vēdavitō vadanti
taṁ śambhusūnuṁ satataṁ prapadyē || 14 ||

svāṅkasthitāyā nijavallabhāyā
mukhāmbujālōkana lōlanētram |
smērānanābjaṁ madavaibhavēna
ruddhaṁ bhajē viśvavimōhanaṁ tam || 15 ||

yē pūrvamārādhya gajānana tvāṁ
sarvāṇi śāstrāṇi paṭhanti tēṣām |
tvattō na cānyatpratipādyamētai-
-stadasti cētsarvamasatyakalpam || 16 ||

hiraṇyavarṇaṁ jagadīśitāraṁ
kaviṁ purāṇaṁ ravimaṇḍalastham |
gajānanaṁ yaṁ praviśanti santa-
-statkālayōgaistamahaṁ prapadyē || 17 ||

vēdāntagītaṁ puruṣaṁ bhajē:’ha-
-mātmānamānandaghanaṁ hr̥distham |
gajānanaṁ yanmahasā janānāṁ
vighnāndhakārō vilayaṁ prayāti || 18 ||

śambhōḥ samālōkya jaṭākalāpē
śaśāṅkakhaṇḍaṁ nijapuṣkarēṇa |
svabhagnadantaṁ pravicintya maugdhyā-
-dākraṣṭukāmaḥ śriyamātanōtu || 19 ||

vighnārgalānāṁ vinipātanārthaṁ
yaṁ nārikēlaiḥ kadalīphalādyaiḥ |
pratārayantē madavāraṇāsyaṁ
prabhuṁ sadā:’bhīṣṭamahaṁ bhajēyam || 20 ||

yajñairanēkairbahubhistapōbhi-
-rārādhyamādyaṁ gajarājavaktram |
stutyānayā yē vidhivatstuvanti
tē sarvalakṣmīnilayā bhavanti || 21 ||

iti śrī vakratuṇḍa gaṇēśa stavarājaḥ |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed