Vakratunda Ganesha Stavaraja – वक्रतुण्ड गणेश स्तवराजः


अस्य गायत्री मन्त्रः ।
ओं तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् ॥

ओङ्कारमाद्यं प्रवदन्ति सन्तो
वाचः श्रुतीनामपि यं गृणन्ति ।
गजाननं देवगणानताङ्घ्रिं
भजेऽहमर्धेन्दुकलावतंसम् ॥ १ ॥

पादारविन्दार्चन तत्पराणां
संसारदावानलभङ्गदक्षम् ।
निरन्तरं निर्गतदानतोयै-
-स्तं नौमि विघ्नेश्वरमम्बुदाभम् ॥ २ ॥

कृताङ्गरागं नवकुङ्कुमेन
मत्तालिजालं मदपङ्कमग्नम् ।
निवारयन्तं निजकर्णतालैः
को विस्मरेत्पुत्रमनङ्गशत्रोः ॥ ३ ॥

शम्भोर्जटाजूटनिवासिगङ्गा-
-जलं समानीय कराम्बुजेन ।
लीलाभिराराच्छिवमर्चयन्तं
गजाननं भक्तियुता भजन्ति ॥ ४ ॥

कुमारमुक्तौ पुनरात्महेतोः
पयोधरौ पर्वतराजपुत्र्याः ।
प्रक्षालयन्तं करशीकरेण
मौग्ध्येन तं नागमुखं भजामि ॥ ५ ॥

त्वया समुद्धृत्य गजास्य हस्ता-
-द्ये शीकराः पुष्कररन्ध्रमुक्ताः ।
व्योमाङ्गणे ते विचरन्ति ताराः
कालात्मना मौक्तिकतुल्यभासः ॥ ६ ॥

क्रीडारते वारिनिधौ गजास्ये
वेलामतिक्रामति वारिपूरे ।
कल्पावसानं परिचिन्त्य देवाः
कैलासनाथं श्रुतिभिः स्तुवन्ति ॥ ७ ॥

नागानने नागकृतोत्तरीये
क्रीडारते देवकुमारसङ्घैः ।
त्वयि क्षणं कालगतिं विहाय
तौ प्रापतुः कन्दुकतामिनेन्दू ॥ ८ ॥

मदोल्लसत्पञ्चमुखैरजस्र-
-मध्यापयन्तं सकलागमार्थम् ।
देवानृषीन्भक्तजनैकमित्रं
हेरम्बमर्कारुणमाश्रयामि ॥ ९ ॥

पादाम्बुजाभ्यामतिवामनाभ्यां
कृतार्थयन्तं कृपया धरित्रीम् ।
अकारणं कारणमाप्तवाचां
तं नागवक्त्रं न जहाति चेतः ॥ १० ॥

येनार्पितं सत्यवतीसुताय
पुराणमालिख्य विषाणकोट्या ।
तं चन्द्रमौलेस्तनयं तपोभि-
-रावाप्यमानन्दघनं भजामि ॥ ११ ॥

पदं श्रुतीनामपदं स्तुतीनां
लीलावतारं परमात्ममूर्तेः ।
नागात्मको वा पुरुषात्मको वा
त्वभेद्यमाद्यं भज विघ्नराजम् ॥ १२ ॥

पाशाङ्कुशौ भग्नरदं त्वभीष्टं
करैर्दधानं कररन्ध्रमुक्तैः ।
मुक्ताफलाभैः पृथुशीकरौघैः
सिञ्चन्तमङ्गं शिवयोर्भजामि ॥ १३ ॥

अनेकमेकं गजमेकदन्तं
चैतन्यरूपं जगदादिबीजम् ।
ब्रह्मेति यं वेदवितो वदन्ति
तं शम्भुसूनुं सततं प्रपद्ये ॥ १४ ॥

स्वाङ्कस्थिताया निजवल्लभाया
मुखाम्बुजालोकन लोलनेत्रम् ।
स्मेराननाब्जं मदवैभवेन
रुद्धं भजे विश्वविमोहनं तम् ॥ १५ ॥

ये पूर्वमाराध्य गजानन त्वां
सर्वाणि शास्त्राणि पठन्ति तेषाम् ।
त्वत्तो न चान्यत्प्रतिपाद्यमेतै-
-स्तदस्ति चेत्सर्वमसत्यकल्पम् ॥ १६ ॥

हिरण्यवर्णं जगदीशितारं
कविं पुराणं रविमण्डलस्थम् ।
गजाननं यं प्रविशन्ति सन्त-
-स्तत्कालयोगैस्तमहं प्रपद्ये ॥ १७ ॥

वेदान्तगीतं पुरुषं भजेऽह-
-मात्मानमानन्दघनं हृदिस्थम् ।
गजाननं यन्महसा जनानां
विघ्नान्धकारो विलयं प्रयाति ॥ १८ ॥

शम्भोः समालोक्य जटाकलापे
शशाङ्कखण्डं निजपुष्करेण ।
स्वभग्नदन्तं प्रविचिन्त्य मौग्ध्या-
-दाक्रष्टुकामः श्रियमातनोतु ॥ १९ ॥

विघ्नार्गलानां विनिपातनार्थं
यं नारिकेलैः कदलीफलाद्यैः ।
प्रतारयन्ते मदवारणास्यं
प्रभुं सदाऽभीष्टमहं भजेयम् ॥ २० ॥

यज्ञैरनेकैर्बहुभिस्तपोभि-
-राराध्यमाद्यं गजराजवक्त्रम् ।
स्तुत्यानया ये विधिवत्स्तुवन्ति
ते सर्वलक्ष्मीनिलया भवन्ति ॥ २१ ॥

इति श्री वक्रतुण्ड गणेश स्तवराजः ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed