Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
[* प्रार्थन –
श्रीमन्मरकतं लक्ष्मीगणेशं सत्यपूजितम् ।
कानाजीगूड निलयं वन्दे सङ्कष्टहारकम् ।
*]
श्रीमन्मनोज्ञ निगमागमवाक्यगीत
श्रीपार्वतीपरमशंभुवरात्मजात ।
श्रीसत्यवाङ्मरकतोल्लसदात्मपूत
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १ ॥
श्रीवत्सदुग्धमयसागरपूर्णचन्द्र
व्याख्येयभक्तसुमनोर्चितपादपद्म ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभूष
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २ ॥
सृष्टिस्थितिप्रलयकारणकर्मशील
अष्टोत्तराक्षरमनूद्भवमन्त्रलोल ।
श्रीसत्यवाङ्मरकतोल्लसदात्मखेल
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ ३ ॥
कष्टप्रनष्ट परिबाधित भक्त रक्ष
इष्टार्थदान निरतोद्यमकार्यदक्ष ।
श्रीसत्यवाङ्मरकतोल्लसदात्मपूत
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ ४ ॥
श्रीव्यासभारतविलेखनकार्यदीक्षा
दक्षाभिरक्षण विचक्षणदीप्तिहस्त ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ ५ ॥
ध्यानात्मभक्तजनताहृदयाभिराम
श्रीनामपूरितसहस्रसुनामधाम ।
श्रीसत्यवाङ्मरकतोल्लसदात्मसीम
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ ६ ॥
वैधातृवर्धितचराचरलोकपाल
आवाहनात्मकसुकृत्यकलापतोष ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ ७ ॥
विश्वंभरातलसुखासनसन्निविष्ट
विश्वप्रशान्तिपरिरक्षणकर्मतुष्ट ।
श्रीसत्यवाङ्मरकतोल्लसदात्महृष्ट
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ ८ ॥
गङ्गादिपुण्यमयवारितरङ्गसिक्त
स्वीयाङ्घ्रिसारसयुगप्रविलासदेह ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ ९ ॥
हस्तद्वयाम्बुरुहलोलनवार्घ्यनीर
स्वच्छप्रभाप्रविलसन्मुखचन्द्रबिम्ब ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १० ॥
बिम्बाधरस्पृगमलामृतपूरिताम्बु
स्वीकार राजित वराचमनीयशोभ ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ ११ ॥
पञ्चामृतामलफलोदक सम्प्रपूर्ण
स्नानोपचारपरितोषितमानसाब्ज ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १२ ॥
दिग्वस्त्रराजपरिधानितदिव्यदेह
दृग्वासिताखिलफलप्रविभासमान ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १३ ॥
सौगन्ध्यजाल हरिचन्दनदिग्धदिव्य
प्रोद्भासितामलतनूविभवैकरम्य ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १४ ॥
स्वच्छप्रभासित वराक्षतराजवर्षि
व्याकर्षणीय रुचिराङ्गविलोकनीय ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १५ ॥
नानासुगन्ध वरधूपित धूपराज
द्विख्यातमौलिलसदार्षसुतत्त्वदेह ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १६ ॥
गाढान्धकारपरिमार्जनदिव्यतेजो
लास्यत्प्रदीपरुचिमद्वरतत्त्वभास ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १७ ॥
सर्वर्तुसंफलितकोटिफलप्रवृष्टि
भ्राजन्निवेदन विनोदन कर्ममोद ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १८ ॥
पूगीफलादिक सुगन्धविलासहास
द्रव्यात्मताम्बुलिकसेवनकर्मतोष ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १९ ॥
श्रेष्ठप्रदक्षिण सुकर्मकलापमग्न
संसेवकावलि सुरक्षणकार्यलीन ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २० ॥
नीराजिताखिलसुगन्धसुवस्तुजाल
प्रोद्भासदीपवरकान्तिविलासदीप्त ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २१ ॥
दूर्वाशमीमरुवकार्जुनजाजिबिल्व
दत्तूरचूततुलसीवरपत्रसेव्य ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २२ ॥
माचीसुदाडिमवरार्कसगण्डकीय
प्रख्यातविष्णुमयकान्तसुपत्रसेव्य ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २३ ॥
श्रीसिन्धुवारसुमनोर्चितदेवदारु
संवासभासकरवीरदलैकसेव्य ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २४ ॥
अश्वत्थदिव्यबदरीबृहतीसमञ्चत्
दिव्यापमार्गिक वनस्पति पत्रपूज्य ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २५ ॥
ओङ्कारपूर्णभगवन्नुतिपाठगम्य
श्रीकारभावितमनोहरदिव्यरूप ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २६ ॥
दैनन्दिनोन्नयनचन्द्रकलात्मरूप
प्राञ्चत्सुवर्णमणिरत्नरुचिप्रभास ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभूष
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २७ ॥
श्रीमोतुकूरुवरवम्शजसत्यशास्त्रि
स्वान्ताम्बुजातवरपूजनकर्ममोद ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २८ ॥
श्रीमन्नटेश्वरकवीश्वर सम्प्रणीत
श्रीसुप्रभातकविताभरणप्रबोध ।
श्रीसत्यवाङ्मरकतोल्लसदात्महास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २९ ॥
इति श्री मरकत लक्ष्मीगणपति सुप्रभातम् सम्पूर्णम् ॥
मरकत श्री लक्ष्मीगणपति स्तोत्रम् >>
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.