Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्रीशुक्रकवचस्तोत्रमहामन्त्रस्य भरद्वाज ऋषिः अनुष्टुप् छन्दः शुक्रो देवता अं बीजं गं शक्तिः वं कीलकं मम शुक्रग्रहप्रसाद सिद्ध्यर्थे जपे विनियोगः ।
करन्यासः –
भां अङ्गुष्ठाभ्यां नमः ।
भीं तर्जनीभ्यां नमः ।
भूं मध्यमाभ्यां नमः ।
भैं अनामिकाभ्यां नमः ।
भौं कनिष्ठिकाभ्यां नमः ।
भः करतलकरपृष्ठाभ्यां नमः ॥
अङ्गन्यासः –
भां हृदयाय नमः ।
भीं शिरसे स्वाहा ।
भूं शिखायै वषट् ।
भैं कवचाय हुम् ।
भौं नेत्रत्रयाय वौषट् ।
भः अस्त्राय फट् ।
भूर्भुवः सुवरोमिति दिग्बन्धः ॥
ध्यानम् –
मृणालकुन्देन्दुपयोजसुप्रभं
पीताम्बरं प्रसृतमक्षमालिनम् ।
समस्तशास्त्रार्थनिधिं महान्तं
ध्यायेत्कविं वाञ्छितमर्थसिद्धये ॥ १ ॥
कवचम् –
शिरो मे भार्गवः पातु फालं पातु ग्रहाधिपः ।
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः ॥ २ ॥
पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः ।
जिह्वा मे चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान् ॥ ३ ॥
भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ॥ ४ ॥
कटिं मे पातु विश्वात्मा ऊरू मे सुरपूजितः ।
जानुं जाड्यहरः पातु जङ्घे ज्ञानवतां वरः ॥ ५ ॥
गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः ।
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ॥ ६ ॥
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ।
न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥ ७ ॥
इति श्रीब्रह्माण्डपुराणे श्री शुक्र कवचम् ।
इतर नवग्रह स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.