Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
गृत्समद उवाच ।
विघ्नेशवीर्याणि विचित्रकाणि
बन्दीजनैर्मागधकैः स्मृतानि ।
श्रुत्वा समुत्तिष्ठ गजानन त्वं
ब्राह्मे जगन्मङ्गलकं कुरुष्व ॥ १ ॥
एवं मया प्रार्थित विघ्नराज-
-श्चित्तेन चोत्थाय बहिर्गणेशः ।
तं निर्गतं वीक्ष्य नमन्ति देवाः
शम्भ्वादयो योगिमुखास्तथाहम् ॥ २ ॥
शौचादिकं ते परिकल्पयामि
हेरम्ब वै दन्तविशुद्धिमेवम् ।
वस्त्रेण सम्प्रोक्ष्य मुखारविन्दं
देवं सभायां विनिवेशयामि ॥ ३ ॥
द्विजादिसर्वैरभिवन्दितं च
शुकादिभिर्मोदसुमोदकाद्यैः ।
सम्भाष्य चालोक्य समुत्थितं तं
सुमण्डपं कल्प्य निवेशयामि ॥ ४ ॥
रत्नैः सुदीप्तैः प्रतिबिम्बितं तं
पश्यामि चित्तेन विनायकं च ।
तत्रासनं रत्नसुवर्णयुक्तं
सङ्कल्प्य देवं विनिवेशयामि ॥ ५ ॥
सिद्ध्या च बुद्ध्या सह विघ्नराज
पाद्यं कुरु प्रेमभरेण सर्वैः ।
सुवासितं नीरमथो गृहाण
चित्तेन दत्तं च सुखोष्णभावम् ॥ ६ ॥
ततः सुवस्त्रेण गणेशमादौ
सम्प्रोक्ष्य दूर्वादिभिरर्चयामि ।
चित्तेन भावप्रिय दीनबन्धो
मनो विलीनं कुरु ते पदाब्जे ॥ ७ ॥
कर्पूरकैलादिसुवासितं तु
सुकल्पितं तोयमथो गृहाण ।
आचम्य तेनैव गजानन त्वं
कृपाकटाक्षेण विलोकयाशु ॥ ८ ॥
प्रवालमुक्ताफलहाटकाद्यैः
सुसंस्कृतं ह्यन्तरभावकेन ।
अनर्घ्यमर्घ्यं सफलं कुरुष्व
मया प्रदत्तं गणराज ढुण्ढे ॥ ९ ॥
सौगन्ध्ययुक्तं मधुपर्कमाद्यं
सङ्कल्पितं भावयुतं गृहाण ।
पुनस्तथाचम्य विनायक त्वं
भक्तांश्च भक्तेश सुरक्षयाशु ॥ १० ॥
सुवासितं चम्पकजातिकाद्यै-
-स्तैलं मया कल्पितमेव ढुण्ढे ।
गृहाण तेन प्रविमर्दयामि
सर्वाङ्गमेवं तव सेवनाय ॥ ११ ॥
ततः सुखोष्णेन जलेन चाह-
-मनेकतीर्थाहृतकेन ढुण्ढे ।
चित्तेन शुद्धेन च स्नापयामि
स्नानं मया दत्तमथो गृहाण ॥ १२ ॥
ततः पयःस्नानमचिन्त्यभाव
गृहाण तोयस्य तथा गणेश ।
पुनर्दधिस्नानमनामय त्वं
चित्तेन दत्तं च जलस्य चैव ॥ १३ ॥
ततो घृतस्नानमपारवन्द्य
सुतीर्थजं विघ्नहर प्रसीद ।
गृहाण चित्तेन सुकल्पितं तु
ततो मधुस्नानमथो जलस्य ॥ १४ ॥
सुशर्करायुक्तमथो गृहाण
स्नानं मया कल्पितमेव ढुण्ढे ।
ततो जलस्नानमघापहन्तृ
विघ्नेश मायाभ्रमं वारयाशु ॥ १५ ॥
सुयक्षपङ्कस्थमथो गृहाण
स्नानं परेशाधिपते ततश्च ।
कौमण्डलीसम्भवजं कुरुष्व
विशुद्धमेवं परिकल्पितं तु ॥ १६ ॥
ततस्तु सूक्तैर्मनसा गणेशं
सम्पूज्य दूर्वादिभिरल्पभावैः ।
अपारकैर्मण्डलभूतब्रह्म-
-णस्पत्यकैस्तं ह्यभिषेचयामि ॥ १७ ॥
ततः सुवस्त्रेण तु प्रोञ्छनं त्वं
गृहाण चित्तेन मया सुकल्पितम् ।
ततो विशुद्धेन जलेन ढुण्ढे
ह्याचान्तमेवं कुरु विघ्नराज ॥ १८ ॥
अग्नौ विशुद्धे तु गृहाण वस्त्रे
ह्यनर्घ्यमौल्ये मनसा मया ते ।
दत्ते परिच्छाद्य निजात्मदेहं
ताभ्यां मयूरेश जनांश्च पालय ॥ १९ ॥
आचम्य विघ्नेश पुनस्तथैव
चित्तेन दत्तं मुखमुत्तरीयम् ।
गृहाण भक्तप्रतिपालक त्वं
नमो यथा तारकसम्युतं तु ॥ २० ॥
यज्ञोपवीतं त्रिगुणस्वरूपं
सौवर्णमेवं ह्यहिनाथभूतम् ।
भावेन दत्तं गणनाथ तत्त्वं
गृहाण भक्तोद्धृतिकारणाय ॥ २१ ॥
आचान्तमेवं मनसा प्रदत्तं
कुरुष्व शुद्धेन जलेन ढुण्ढे ।
पुनश्च कौमण्डलकेन पाहि विश्वं
प्रभो खेलकरं सदा ते ॥ २२ ॥
उद्यद्दिनेशाभमथो गृहाण
सिन्दूरकं ते मनसा प्रदत्तम् ।
सर्वाङ्गसंलेपनमादराद्वै
कुरुष्व हेरम्ब च तेन पूर्णम् ॥ २३ ॥
सहस्रशीर्षं मनसा मया त्वं
दत्तं किरीटं तु सुवर्णजं वै ।
अनेकरत्नैः खचितं गृहाण
ब्रह्मेश ते मस्तकशोभनाय ॥ २४ ॥
विचित्ररत्नैः कनकेन ढुण्ढे
युतानि चित्तेन मया परेश ।
दत्तानि नानापदकुण्डलानि
गृहाण शूर्पश्रुतिभूषणाय ॥ २५ ॥
शुण्डाविभूषार्थमनन्तखेलिन्
सुवर्णजं कञ्चुकमागृहाण ।
रत्नैश्च युक्तं मनसा मया य-
-द्दत्तं प्रभो तत्सफलं कुरुष्व ॥ २६ ॥
सुवर्णरत्नैश्च युतानि ढुण्ढे
सदैकदन्ताभरणानि कल्प्य ।
गृहाण चूडाकृतये परेश
दत्तानि दन्तस्य च शोभनार्थम् ॥ २७ ॥
रत्नैः सुवर्णेन कृतानि तानि
गृहाण चत्वारि मया प्रकल्प्य ।
सम्भूषय त्वं कटकानि नाथ
चतुर्भुजेषु ह्यज विघ्नहारिन् ॥ २८ ॥
विचित्ररत्नैः खचितं सुवर्ण-
-सम्भूतकं गृह्य मया प्रदत्तम् ।
तथाङ्गुलीष्वङ्गुलिकं गणेश
चित्तेन संशोभय तत्परेश ॥ २९ ॥
विचित्ररत्नैः खचितानि ढुण्ढे
केयूरकाणि ह्यथ कल्पितानि ।
सुवर्णजानि प्रमथाधिनाथ
गृहाण दत्तानि तु बाहुषु त्वम् ॥ ३० ॥
प्रवालमुक्ताफलरत्नजैस्त्वं
सुवर्णसूत्रैश्च गृहाण कण्ठे ।
चित्तेन दत्ता विविधाश्च माला
उरोदरे शोभय विघ्नराज ॥ ३१ ॥
चन्द्रं ललाटे गणनाथ पूर्णं
वृद्धिक्षयाभ्यां तु विहीनमाद्यम् ।
संशोभय त्वं वरसम्युतं ते
भक्तिप्रियत्वं प्रकटीकुरुष्व ॥ ३२ ॥
चिन्तामणिं चिन्तितदं परेश
हृद्देशगं ज्योतिर्मयं कुरुष्व ।
मणिं सदानन्दसुखप्रदं च
विघ्नेश दीनार्थद पालयस्व ॥ ३३ ॥
नाभौ फणीशं च सहस्रशीर्षं
संवेष्टनेनैव गणाधिनाथ ।
भक्तं सुभूषं कुरु भूषणेन
वरप्रदानं सफलं परेश ॥ ३४ ॥
कटीतटे रत्नसुवर्णयुक्तां
काञ्चीं सुचित्तेन च धारयामि ।
विघ्नेश ज्योतिर्गणदीपनीं ते
प्रसीद भक्तं कुरु मां दयाब्धे ॥ ३५ ॥
हेरम्ब ते रत्नसुवर्णयुक्ते
सुनूपुरे मञ्जिरके तथैव ।
सुकिङ्किणीनादयुते सुबुद्ध्या
सुपादयोः शोभय मे प्रदत्ते ॥ ३६ ॥
इत्यादि नानाविधभूषणानि
तवेच्छया मानसकल्पितानि ।
सम्भूषयाम्येव त्वदङ्गकेषु
विचित्रधातुप्रभवानि ढुण्ढे ॥ ३७ ॥
सुचन्दनं रक्तममोघवीर्यं
सुघर्षितं ह्यष्टकगन्धमुख्यैः ।
युक्तं मया कल्पितमेकदन्त
गृहाण ते त्वङ्गविलेपनार्थम् ॥ ३८ ॥
लिप्तेषु वैचित्र्यमथाष्टगन्धै-
-रङ्गेषु तेऽहं प्रकरोमि चित्रम् ।
प्रसीद चित्तेन विनायक त्वं
ततः सुरक्तं रविमेव फाले ॥ ३९ ॥
घृतेन वै कुङ्कुमकेन रक्तान्
सुतण्डुलांस्ते परिकल्पयामि ।
फाले गणाध्यक्ष गृहाण पाहि
भक्तान् सुभक्तिप्रिय दीनबन्धो ॥ ४० ॥
गृहाण भो चम्पकमालतीनि
जलपङ्कजानि स्थलपङ्कजानि ।
चित्तेन दत्तानि च मल्लिकानि
पुष्पाणि नानाविधवृक्षजानि ॥ ४१ ॥
पुष्पोपरि त्वं मनसा गृहाण
हेरम्ब मन्दारशमीदलानि ।
मया सुचित्तेन प्रकल्पितानि
ह्यपारकाणि प्रणवाकृते तु ॥ ४२ ॥
दूर्वाङ्कुरान्वै मनसा प्रदत्तां-
-स्त्रिपञ्चपत्रैर्युतकांश्च स्निग्धान् ।
गृहाण विघ्नेश्वर सङ्ख्यया त्वं
हीनांश्च सर्वोपरि वक्रतुण्ड ॥ ४३ ॥
दशाङ्गभूतं मनसा मया ते
धूपं प्रदत्तं गणराज ढुण्ढे ।
गृहाण सौरभ्यकरं परेश
सिद्ध्या च बुद्ध्या सह भक्तपाल ॥ ४४ ॥
दीपं सुवर्त्या युतमादरात्ते
दत्तं मया मानसकं गणेश ।
गृहाण नानाविधजं घृतादि-
-तैलादिसम्भूतममोघदृष्टे ॥ ४५ ॥
भोज्यं च लेह्यं गणराज पेयं
चोष्यं च नानाविधषड्रसाढ्यम् ।
गृहाण नैवेद्यमथो मया ते
सुकल्पितं पुष्टिपते महात्मन् ॥ ४६ ॥
सुवासितं भोजनमध्यभागे
जलं मया दत्तमथो गृहाण ।
कमण्डलुस्थं मनसा गणेश
पिबस्व विश्वादिकतृप्तिकारिन् ॥ ४७ ॥
ततः करोद्वर्तनकं गृहाण
सौगन्ध्ययुक्तं मुखमार्जनाय ।
सुवासितेनैव सुतीर्थजेन
सुकल्पितं नाथ गृहाण ढुण्ढे ॥ ४८ ॥
पुनस्तथाचम्य सुवासितं च
दत्तं मया तीर्थजलं पिबस्व ।
प्रकल्प्य विघ्नेश ततः परं ते
सम्प्रोञ्छनं हस्तमुखे करोमि ॥ ४९ ॥
द्राक्षादिरम्भाफलचूतकानि
खर्जूरकार्कन्धुकदाडिमानि ।
सुस्वादयुक्तानि मया प्रकल्प्य
गृहाण दत्तानि फलानि ढुण्ढे ॥ ५० ॥
पुनर्जलेनैव करादिकं ते
सङ्क्षालयामि मनसा गणेश ।
सुवासितं तोयमथो पिबस्व
मया प्रदत्तं मनसा परेश ॥ ५१ ॥
अष्टाङ्गयुक्तं गणनाथ दत्तं
ताम्बूलकं ते मनसा मया वै ।
गृहाण विघ्नेश्वर भावयुक्तं
सदा सकृत्तुण्डविशोधनार्थम् ॥ ५२ ॥
ततो मया कल्पितके गणेश
महासने रत्नसुवर्णयुक्ते ।
मन्दारकार्पासकयुक्तवस्त्रै-
-रनर्घ्यसञ्छादितके प्रसीद ॥ ५३ ॥
ततस्त्वदीयावरणं परेश
सम्पूजयामि मनसा यथावत् ।
नानोपचारैः परमप्रियैस्तु
त्वत्प्रीतिकामार्थमनाथबन्धो ॥ ५४ ॥
गृहाण लम्बोदर दक्षिणां ते
ह्यसङ्ख्यभूतां मनसा प्रदत्ताम् ।
सौवर्णमुद्रादिकमुख्यभावां
पाहि प्रभो विश्वमिदं गणेश ॥ ५५ ॥
राजोपचारान्विविधान्गृहाण
हस्त्यश्वछत्रादिकमादराद्वै ।
चित्तेन दत्तान् गणनाथ ढुण्ढे
ह्यपारसङ्ख्यान् स्थिरजङ्गमांस्ते ॥ ५६ ॥
दानाय नानाविधरूपकांस्ते
गृहाण दत्तान्मनसा मया वै ।
पदार्थभूतान् स्थिरजङ्गमांश्च
हेरम्ब मां तारय मोहभावात् ॥ ५७ ॥
मन्दारपुष्पाणि शमीदलानि
दूर्वाङ्कुरांस्ते मनसा ददामि ।
हेरम्ब लम्बोदर दीनपाल
गृहाण भक्तं कुरु मां पदे ते ॥ ५८ ॥
ततो हरिद्रामबिरं गुलालं
सिन्दूरकं ते परिकल्पयामि ।
सुवासितं वस्तु सुवासभूतै-
-र्गृहाण ब्रह्मेश्वर शोभनार्थम् ॥ ५९ ॥
ततः शुकाद्याः शिवविष्णुमुख्या
इन्द्रादयः शेषमुखास्तथान्ये ।
मुनीन्द्रकाः सेवकभावयुक्ताः
सभासनस्थं प्रणमन्ति ढुण्ढिम् ॥ ६० ॥
वामाङ्गके शक्तियुता गणेशं
सिद्धिस्तु नानाविधसिद्धिभिस्तम् ।
अत्यन्तभावेन सुसेवते तु
मायास्वरूपा परमार्थभूता ॥ ६१ ॥
गणेश्वरं दक्षिणभागसंस्था
बुद्धिः कलाभिश्च सुबोधिकाभिः ।
विद्याभिरेवं भजते परेश
मायासु साङ्ख्यप्रदचित्तरूपाः ॥ ६२ ॥
प्रमोदमोदादयः पृष्ठभागे
गणेश्वरं भावयुता भजन्ते ।
भक्तेश्वरा मुद्गलशम्भुमुख्याः
शुकादयस्तं स्म पुरो भजन्ते ॥ ६३ ॥
गन्धर्वमुख्या मधुरं जगुश्च
गणेशगीतं विविधस्वरूपम् ।
नृत्यं कलायुक्तमथो पुरस्ता-
-च्चक्रुस्तथा ह्यप्सरसो विचित्रम् ॥ ६४ ॥
इत्यादिनानाविधभावयुक्तैः
संसेवितं विघ्नपतिं भजामि ।
चित्तेन ध्यात्वा तु निरञ्जनं वै
करोमि नानाविधदीपयुक्तम् ॥ ६५ ॥
चतुर्भुजं पाशधरं गणेशं
तथाङ्कुशं दन्तयुतं तमेवम् ।
त्रिनेत्रयुक्तं त्वभयङ्करं तं
महोदरं चैकरदं गजास्यम् ॥ ६६ ॥
सर्पोपवीतं गजकर्णधारं
विभूतिभिः सेवितपादपद्मम् ।
ध्यायेद्गणेशं विविधप्रकारैः
सुपूजितं शक्तियुतं परेशम् ॥ ६७ ॥
ततो जपं वै मनसा करोमि
स्वमूलमन्त्रस्य विधानयुक्तम् ।
असङ्ख्यभूतं गणराज हस्ते
समर्पयाम्येव गृहाण ढुण्ढे ॥ ६८ ॥
आरार्तिकां कर्पूरकादिभूता-
-मपारदीपां प्रकरोमि पूर्णाम् ।
चित्तेन लम्बोदर तां गृहाण
ह्यज्ञानध्वान्ताघहरां निजानाम् ॥ ६९ ॥
वेदेषु विघ्नेश्वरकैः सुमन्त्रैः
सुमन्त्रितं पुष्पदलं प्रभूतम् ।
गृहाण चित्तेन मया प्रदत्त-
-मपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥ ७० ॥
अपारवृत्या स्तुतिमेकदन्तं
गृहाण चित्तेन कृतां गणेश ।
युक्तां श्रुतिस्मार्तभवैः पुराणैः
सर्वैः परेशाधिपते मया ते ॥ ७१ ॥
प्रदक्षिणा मानसकल्पितास्ता
गृहाण लम्बोदर भावयुक्ताः ।
सङ्ख्याविहीना विविधस्वरूपा
भक्तान् सदा रक्ष भवार्णवाद्वै ॥ ७२ ॥
नतिं ततो विघ्नपते गृहाण
साष्टाङ्गकाद्यां विविधस्वरूपाम् ।
सङ्ख्याविहीनां मनसा कृतां ते
सिद्ध्या च बुद्ध्या परिपालयाशु ॥ ७३ ॥
न्यूनातिरिक्तं तु मया कृतं चे-
-त्तदर्थमन्ते मनसा गृहाण ।
दूर्वाङ्कुरान्विघ्नपते प्रदत्तान्
सम्पूर्णमेवं कुरु पूजनं मे ॥ ७४ ॥
क्षमस्व विघ्नाधिपते मदीयान्
सदापराधान् विविधस्वरूपान् ।
भक्तिं मदीयां सफलां कुरुष्व
सम्प्रार्थयामि मनसा गणेश ॥ ७५ ॥
ततः प्रसन्नेन गजाननेन
दत्तं प्रसादं शिरसाभिवन्द्य ।
स्वमस्तके तं परिधारयामि
चित्तेन विघ्नेश्वरमानतोऽस्मि ॥ ७६ ॥
उत्थाय विघ्नेश्वर एव तस्मा-
-द्गतस्ततस्त्वन्तरधानशक्त्या ।
शिवादयस्तं प्रणिपत्य सर्वे
गताः सुचित्तेन च चिन्तयामि ॥ ७७ ॥
सर्वान्नमस्कृत्य ततोऽहमेव
भजामि चित्तेन गणाधिपं तम् ।
स्वस्थानमागत्य महानुभावै-
-र्भक्तैर्गणेशस्य च खेलयामि ॥ ७८ ॥
एवं त्रिकालेषु गणाधिपं तं
चित्तेन नित्यं परिपूजयामि ।
तेनैव तुष्टः प्रददातु भावं
विश्वेश्वरो भक्तिमयं तु मह्यम् ॥ ७९ ॥
गणेशपादोदकपानकं च
ह्युच्छिष्टगन्धस्य सुलेपनं तु ।
निर्माल्यसन्धारणकं सुभोज्यं
लम्बोदरस्यास्तु हि भुक्तशेषम् ॥ ८० ॥
यं यं करोम्येव तदेव दीक्षा
गणेश्वरस्यास्तु सदा गणेश ।
प्रसीद नित्यं तव पादभक्तं
कुरुष्व मां ब्रह्मपते दयालो ॥ ८१ ॥
ततस्तु शय्यां परिकल्पयामि
मन्दारकार्पासकवस्त्रयुक्ताम् ।
सुवासपुष्पादिभिरर्चितां
ते गृहाण निद्रां कुरु विघ्नराज ॥ ८२ ॥
सिद्ध्या च बुद्ध्या सहितं गणेश
सुनिद्रितं वीक्ष्य तथाहमेव ।
गत्वा स्ववासं च करोमि निद्रां
ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥ ८३ ॥
एतादृशं सौख्यममोघशक्ते
देहि प्रभो मानसजं गणेश ।
मह्यं च तेनैव कृतार्थरूपो
भवामि भक्तिरसलालसोऽहम् ॥ ८४ ॥
गार्ग्य उवाच ।
एवं नित्यं महाराज गृत्समदो महायशाः ।
चकार मानसीं पूजां योगीन्द्राणां गुरुः स्वयम् ॥ ८५ ॥
य एतां मानसीं पूजां करिष्यति नरोत्तमः ।
पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ ८६ ॥
श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसम्युतः ।
स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ ८७ ॥
यं यमिच्छति तं तं वै सफलं तस्य जायते ।
अन्ते स्वानन्दगः सोऽपि योगिवन्द्यो भविष्यति ॥ ८८ ॥
इति श्रीमदान्त्ये मौद्गल्ये गणेशमानसपूजा सम्पूर्णम् ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.