Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ब्रह्मोवाच ।
आदिदेवोऽसि देवानामैश्वर्याच्च त्वमीश्वरः ।
आदिकर्ताऽसि भूतानां देवदेवो दिवाकरः ॥ १ ॥
जीवनः सर्वभूतानां देवगन्धर्वरक्षसाम् ।
मुनिकिन्नरसिद्धानां तथैवोरगपक्षिणाम् ॥ २ ॥
त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं प्रजापतिः ।
वायुरिन्द्रश्च सोमश्च विवस्वान् वरुणस्तथा ॥ ३ ॥
त्वं कालः सृष्टिकर्ता च हर्ता भर्ता तथा प्रभुः ।
सरितः सागराः शैला विद्युदिन्द्रधनूंषि च ॥ ४ ॥
प्रलयः प्रभवश्चैव व्यक्ताव्यक्तः सनातनः ।
ईश्वरात्परतो विद्या विद्यायाः परतः शिवः ॥ ५ ॥
शिवात्परतरो देवस्त्वमेव परमेश्वरः ।
सर्वतः पाणिपादान्तः सर्वतोक्षिशिरोमुखः ॥ ६ ॥
सहस्रांशुः सहस्रास्यः सहस्रचरणेक्षणः ।
भूतादिर्भूर्भुवः स्वश्च महः सत्यं तपो जनः ॥ ७ ॥
प्रदीप्तं दीपनं दिव्यं सर्वलोकप्रकाशकम् ।
दुर्निरीक्ष्यं सुरेन्द्राणां यद्रूपं तस्य ते नमः ॥ ८ ॥
सुरसिद्धगणैर्जुष्टं भृग्वत्रिपुलहादिभिः ।
स्तुतस्य परमव्यक्तं यद्रूपं तस्य ते नमः ॥ ९ ॥
वेद्यं वेदविदां नित्यं सर्वज्ञानसमन्वितम् ।
सर्वदेवाधिदेवस्य यद्रूपं तस्य ते नमः ॥ १० ॥
विश्वकृद्विश्वभूतं च वैश्वानरसुरार्चितम् ।
विश्वस्थितमवेद्यं च यद्रूपं तस्य ते नमः ॥ ११ ॥
परं यज्ञात्परं वेदात्परं लोकात्परं दिवः ।
परमात्मेत्यभिख्यातं यद्रूपं तस्य ते नमः ॥ १२ ॥
अविज्ञेयमनालक्ष्यमध्यानगतमव्ययम् ।
अनादिनिधनं चैव यद्रूपं तस्य ते नमः ॥ १३ ॥
नमो नमः कारणकारणाय
नमो नमः पापविमोचनाय ।
नमो नमस्तेऽदितिवन्दिताय
नमो नमो रोगविनाशनाय ॥ १४ ॥
नमो नमः सर्ववरप्रदाय
नमो नमः सर्वसुखप्रदाय ।
नमो नमः सर्वधनप्रदाय
नमो नमः सर्वमतिप्रदाय ॥ १५ ॥
इति श्रीब्रह्मपुराणे एकत्रिंशोऽध्याये ब्रह्मकृत श्री सूर्य स्तुतिः ।
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.