Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
काली कालि महाकालि कालिके पापहारिणि ।
धर्ममोक्षप्रदे देवि गुह्यकालि नमोऽस्तु ते ॥ १ ॥
सङ्ग्रामे विजयं देहि धनं देहि सदा गृहे ।
धर्मकामार्थसम्पत्तिं देहि कालि नमोऽस्तु ते ॥ २ ॥
उल्कामुखि ललज्जिह्वे घोररावे भगप्रिये ।
श्मशानवासिनि प्रेते शवमांसप्रियेऽनघे ॥ ३ ॥
अरण्य चारिणि शिवे कुलद्रव्यमयीश्वरि ।
प्रसन्नाभव देवेशि भक्तस्य मम कालिके ॥ ४ ॥
शुभानि सन्तु कौलानां नश्यन्तु द्वेषकारकाः ।
निन्दाकरा क्षयं पान्तु ये च हास्य प्रकुर्वते ॥ ५ ॥
ये द्विषन्ति जुगुप्सन्ते ये निन्दन्ति हसन्ति ये ।
येऽसूयन्ते च शङ्कन्ते मिथ्येति प्रवदन्ति ये ॥ ६ ॥
ते डाकिनीमुखे यान्तु सदारसुतबान्धवाः ।
पिबत्वं शोणितं तस्य चामुण्डा मांसमत्तु च ॥ ७ ॥
आस्थीनिचर्वयन्त्वस्य योगिनी भैरवीगणाः ।
यानिन्दागमतन्त्रादौ या शक्तिषु कुलेषु या ॥ ८ ॥
कुलमार्गेषु या निन्दा सा निन्दा तव कालिके ।
त्वन्निन्दाकारिणां शास्त्री त्वमेव परमेश्वरि ॥ ९ ॥
न वेदं न तपो दानं नोपवासादिकं व्रतम् ।
चान्द्रायणादि कृच्छं च न किञ्चिन्मानयाम्यहम् ॥ १० ॥
किन्तु त्वच्चरणाम्भोज सेवां जाने शिवाज्ञया ।
त्वदर्चा कुर्वतो देवि निन्दापि सफला मम ॥ ११ ॥
राज्यं तस्य प्रतिष्ठा च लक्ष्मीस्तस्य सदा स्थिरा ।
तस्य प्रभुत्वं सामर्थ्यं यस्य त्वं मस्तकोपरि ॥ १२ ॥
धन्योऽहं कृतकृत्योऽहं सफलं जीवतं मम ।
यस्य त्वच्चरणद्वन्दे मनो निविशते सदा ॥ १३ ॥
दैत्याः विनाशमायान्तु क्षयं यान्तु च दानवाः ।
नश्यन्तु प्रेतकूष्माण्डा राक्षसा असुरास्तथा ॥ १४ ॥
पिशाच भूत वेतालां क्षेत्रपाला विनायकाः ।
गुह्यकाः घोणकाश्चैव विलीयन्ता सहस्रधा ॥ १५ ॥
भारुण्डा जम्भकाः स्कान्दाः प्रमथाः पितरस्तथा ।
योगिन्यो मातरश्चापि डाकिन्यः पूतनास्तथा ॥ १६ ॥
भस्मीभवन्तु सपदि त्वत् प्रसादात् सुरेश्वरि ।
दिवाचरा रात्रिचरा ये च सन्ध्याचरा अपि ॥ १७ ॥
शाखाचरा वनचराः कन्दराशैलचारिणः ।
द्वेष्टारो ये जलचरा गुहाबिलचरा अपि ॥ १८ ॥
स्मरणादेव ते सर्वे खण्डखण्डा भवन्तु ते ।
सर्पा नागा यातुधाना दस्युमायाविनस्तथा ॥ १९ ॥
हिंसका विद्विषो निन्दाकरा ये कुलदूषकाः ।
मारणोच्चाटनोन्मूल द्वेष मोहनकारकाः ॥ २० ॥
कृत्याभिचारकर्तारः कौलविश्वासघातकाः ।
त्वत्प्रसादाज्जगद्धात्रि निधनं यान्तु तेऽखिलाः ॥ २१ ॥
नवग्रहाः सतिथयो नक्षत्राणि च राशयः ।
सङ्क्रान्तयोऽब्दा मासाश्च ऋतवो द्वे तथायने ॥ २२ ॥
कलाकाष्ठामुहुर्ताश्च पक्षाहोरात्रयस्तथा ।
मन्वन्तराणि कल्पाश्च युगानि युगसन्धयः ॥ २३ ॥
देवलोकाः लोकपालाः पितरो वह्नयस्तथा ।
अध्वरा निधयो वेदाः पुराणागमसंहिता ॥ २४ ॥
एते मया कीर्तिता ये ये चान्ये नानुकीर्तिताः ।
आज्ञया गुह्यकाल्यास्ते मम कुर्वन्तु मङ्गलम् ॥ २५ ॥
भवन्तु सर्वदा सौम्याः सर्वकालं सुखावहाः ।
आरोग्यं सर्वदा मेऽस्तु युद्धे चैवापराजयः ॥ २६ ॥
दुःखहानिः सदैवास्तां विघ्ननाशः पदे पदे ।
अकालमृत्यु दारिद्र्यं बन्धनं नृपतेर्भयम् ॥ २७ ॥
गुह्यकाल्याः प्रसादेन न कदापि भवेन्मम ।
सन्त्विन्द्रियाणि सुस्थानि शान्तिः कुशलमस्तु मे ॥ २८ ॥
वाञ्छाप्तिर्मनसः सौख्यं कल्याणं सुप्रजास्तथा ।
बलं वित्तं यशः कान्तिर्वृद्धिर्विद्या महोदयः ॥ २९ ॥
दीर्घायुरप्रधृष्यत्वं वीर्यं सामर्थ्यमेव च ।
विनाशो द्वेषकर्तॄणां कौलिकानां महोन्नतिः ।
जायतां शान्तिपाठेन कुलवर्त्म धृतात्मनाम् ॥ ३० ॥
इति श्री काली शान्ति स्तोत्रम् ।
इतर श्री कालिका स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.