Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
प्राग्देहस्थोय दाहं तव चरण युगान्नाश्रितो नार्चितोऽहं
तेनाद्या कीर्तिवर्गेर्जठरजदहनैर्बाद्ध्यमानो बलिष्ठैः ।
क्षिप्त्वा जन्मान्तरान्नः पुनरिहभविता क्वाश्रयः क्वापि सेवा
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १ ॥
बाल्येवालाभिलायैर्जडित जडमतिर्बाललीला प्रसक्तो
न त्वां जानामि मातः कलिकलुषहरा भोगमोक्ष प्रदात्रीम् ।
नाचारो नैव पूजा न च यजन कथा न स्मृतिर्नैव सेवा
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ २ ॥
प्राप्तोऽहं यौवनं चेद्विषधर सदृशैरिन्द्रियैर्दृष्ट गात्रो
नष्ट प्रज्ञः परस्त्री परधन हरणे सर्वदा साभिलाषः ।
त्वत्पादाम्भोजयुग्मं क्षणमपि मनसा न स्मृतोऽहं कदापि
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ३ ॥
प्रौढो भिक्षाभिलाषी सुत दुहितृ कलत्रार्थमन्नादि चेष्ट
क्व प्राप्स्ये कुत्रयामी त्वनुदिनमनिशं चिन्तयामग्न देहः ।
नोतेध्यानन्त चास्था न च भजन विधिन्नाम सङ्कीर्तनं वा
क्षन्तव्योमेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ४ ॥
वृद्धत्वे बुद्धिहीनः कृश विवशतनुः श्वासकासातिसारैः
कर्णनिहोऽक्षिहीनः प्रगलित दशनः क्षुत्पिपासाभिभूतः ।
पश्चात्तापेनदग्धो मरणमनुदिनं ध्येय मात्रन्नचान्यत्
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ५ ॥
कृत्वास्नानं दिनादौ क्वचिदपि सलिलं नोकृतं नैव पुष्पं
ते नैवेद्यादिकं च क्वचिदपि न कृतं नापिभावो न भक्तिः ।
न न्यासो नैव पूजां न च गुण कथनं नापि चार्चाकृता ते
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ६ ॥
जानामि त्वां न चाहं भवभयहरणीं सर्वसिद्धिप्रदात्रीं
नित्यानन्दोदयाढ्यां त्रितय गुणमयी नित्यशुद्धोदयाढ्याम् ।
मिथ्याकर्माभिलाषैरनुदिनमभितः पीडितो दुःख सङ्घैः
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ७ ॥
कालाभ्रां श्यामालाङ्गीं विगलित चिकुरा खड्गमुण्डाभिरामां
त्रास त्राणेष्टदात्रीं कुणपगणशिरो मालिनीं दीर्घनेत्राम् ।
संसारस्यैकसारां भवजन न हराम्भावितोभावनाभिः
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ८ ॥
ब्रह्मा विष्णुस्तथेशः परिणमति सदा त्वत्पदाम्भोज युक्तं
भाग्याभावान्न चाहं भवजननि भवत्पादयुग्मं भजामि ।
नित्यं लोभ प्रलोभैः कृतविशमतिः कामुकस्त्वां प्रयाषे
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ९ ॥
रागद्वेषैः प्रमत्तः कलुषयुततनुः कामनाभोगलुब्धः
कार्याकार्या विचारी कुलमति रहितः कौलसङ्घैर्विहीनः ।
क्व ध्यानम् ते क्व चार्चा क्व मनुजपनन्नैव किञ्चित् कृतोऽहं
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १० ॥
रोगी दुःखी दरिद्रः परवशकृपणः पांशुलः पाप चेता
निद्रालस्य प्रसक्ताः सुजठरभरणे व्याकुलः कल्पितात्मा ।
किं ते पूजा विधानं त्वयि क्वचनुमतिः क्वानुरागः क्वचास्था
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ११ ॥
मिथ्या व्यामोह रागैः परिवृतमनसः क्लेशसङ्घान्वितस्य
क्षुन्निद्रौघान्वितस्य स्मरण विरहिणः पापकर्म प्रवृत्तेः ।
दारिद्र्यस्य क्व धर्मः क्व च जननिरुचिः क्व स्थितिः साधुसङ्घैः
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १२ ॥
मातस्तातस्यदेहाज्जननि जठरगः संस्थितस्त्वद्वशेहन्
त्वं हर्ता कारयित्री करण गुणमयी कर्महेतु स्वरूपा ।
त्वं बुद्धिश्चित्त संस्थाप्यहमतिभवती सर्वमेतत् क्षमस्व
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १३ ॥
त्वं भूमिस्त्वं जलं च त्वमसि हुतवहस्त्वं जगद्वायुरूपा
त्वं चाकाशं मनश्च प्रकृतिरसि महत्पूर्विका पूर्वपूर्वा ।
आत्मा त्वं चाऽसि मातः परमसि भवती त्वत्परन्नैव किञ्चित्
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १४ ॥
त्वं काली त्वं च तारा त्वमसि गिरिसुता सुन्दरी भैरवी त्वं
त्वं दुर्गा छिन्नमस्ता त्वमसि च भुवना त्वं हि लक्ष्मीः शिवा त्वम् ।
धूमा मातङ्गिनी त्वं त्वमसि च बगला मङ्गलादिस्तवाख्या
क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १५ ॥
स्तोत्रेणानेन देवीं परिणमति जनो यः सदाभक्तियुक्तो
दुष्कृत्यादुर्ग सङ्घं परितरति शतं विघ्नतां नाशमेति ।
नाधिर्व्याधि कदाचिद्भवति यदि पुनः सर्वदा साऽपराधः
सर्वं तत् कामरूपे त्रिभुवनजननि क्षामये पुत्र बुद्ध्या ॥ १६ ॥
ज्ञाता वक्ता कवीशो भवति धनपतिर्दानशीलो दयात्मा
निष्पापी निष्कलङ्की कुलपति कुशलः सत्यवाग्धार्मिकश्च ।
नित्यानन्दो दयाढ्यः पशुगणविमुखः सत्पथा चारुशीलः
संसाराब्धिं सुकेन प्रतरति गिरिजा पादयुग्मावलम्बात् ॥ १७ ॥
इति श्री काली अपराधक्षमापण स्तोत्रम् ॥
इतर श्री कालिका स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.