Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
आ तू न॑ इन्द्र क्षु॒मन्तं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय ।
म॒हा॒ह॒स्ती दक्षि॑णेन ॥ १ ॥
वि॒द्मा हि त्वा᳚ तुविकू॒र्मिन्तु॒विदे᳚ष्णं तु॒वीम॑घम् ।
तु॒वि॒मा॒त्रमवो᳚भिः ॥ २ ॥
न॒ हि त्वा᳚ शूर दे॒वा न मर्ता᳚सो॒ दित्स᳚न्तम् ।
भी॒मं न गां वा॒रय᳚न्ते ॥ ३ ॥
एतो॒न्विन्द्रं॒ स्तवा॒मेशा᳚नं॒ वस्व॑: स्व॒राजम्᳚ ।
न राध॑सा मर्धिषन्नः ॥ ४ ॥
प्र स्तो᳚ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा᳚नम् ।
अ॒भिराध॑साजुगुरत् ॥ ५ ॥
आ नो᳚ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।
इन्द्र॒ मानो॒ वसो॒र्निर्भा᳚क् ॥ ६ ॥
उप॑क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना᳚नाम् ।
अदा᳚शूष्टरस्य॒ वेद॑: ॥ ७ ॥
इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे᳚भि॒: सनि॑त्वः ।
अ॒स्माभि॒: सुतं स॑नुहि ॥ ८ ॥
स॒द्यो॒जुव॑स्ते॒ वाजा᳚ अ॒स्मभ्य᳚म् वि॒श्वश्च᳚न्द्राः ।
वशै᳚श्च म॒क्षू ज॑रन्ते ॥ ९ ॥
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ न॑: शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ १० ॥
नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् ।
न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ॥ ११ ॥
अ॒भि॒ख्यानो᳚ मघव॒न्नाध॑माना॒न्त्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् ।
रणं᳚ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥ १२ ॥
इतर श्री गणेश स्तोत्राणि पश्यतु । इतर वेद सूक्तानि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.