Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ईश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि साम्प्रतं तत्त्वतः परम् ।
नाम्नां सहस्रं परमं सुमुख्याः सिद्धये हितम् ॥ १ ॥
सहस्रनामपाठी यः सर्वत्र विजयी भवेत् ।
पराभवो न तस्यास्ति सभायां वा महारणे ॥ २ ॥
यथा तुष्टा भवेद्देवी सुमुखी चास्य पाठतः ।
तथा भवति देवेशि साधकः शिव एव सः ॥ ३ ॥
अश्वमेधसहस्राणि वाजपेयस्य कोटयः ।
सकृत्पाठेन जायन्ते प्रसन्ना सुमुखी भवेत् ॥ ४ ॥
मतङ्गोऽस्य ऋषिश्छन्दोऽनुष्टुब्देवी समीरिता ।
सुमुखी विनियोगः स्यात्सर्वसम्पत्तिहेतवे ।
एवं ध्यात्वा पठेदेतद्यदीच्छेत्सिद्धिमात्मनः ॥ ५ ॥
ध्यानम् ।
देवीं षोडशवार्षिकीं शवगतां माध्वीरसाघूर्णितां
श्यामाङ्गीमरुणाम्बरां पृथुकुचां गुञ्जावलीशोभिताम् ।
हस्ताभ्यां दधतीं कपालममलं तीक्ष्णां तथा कर्त्रिकां
ध्यायेन्मानसपङ्कजे भगवतीमुच्छिष्टचाण्डालिनीम् ॥ १ ॥
स्तोत्रम् ।
ओं सुमुखी शेमुषी सेव्या सुरसा शशिशेखरा ।
समानास्या साधनी च समस्तसुरसम्मुखी ॥ २ ॥
सर्वसम्पत्तिजननी सम्पदा सिन्धुसेविनी ।
शम्भुसीमन्तिनी सौम्या समाराध्या सुधारसा ॥ ३ ॥
सारङ्गा सवली वेला लावण्यवनमालिनी ।
वनजाक्षी वनचरी वनी वनविनोदिनी ॥ ४ ॥
वेगिनी वेगदा वेगा बगलस्था बलाधिका ।
काली कालप्रिया केली कमला कालकामिनी ॥ ५ ॥
कमला कमलस्था च कमलस्था कलावती ।
कुलीना कुटिला कान्ता कोकिला कलभाषिणी ॥ ६ ॥
कीरा केलिकरा काली कपालिन्यपि कालिका ।
केशिनी च कुशावर्ता कौशाम्भी केशवप्रिया ॥ ७ ॥
काली काशी महाकालसङ्काशा केशदायिनी ।
कुण्डला च कुलस्था च कुण्डलाङ्गदमण्डिता ॥ ८ ॥
कुण्डपद्मा कुमुदिनी कुमुदप्रीतिवर्धिनी ।
कुण्डप्रिया कुण्डरुचिः कुरङ्गनयनाकुला ॥ ९ ॥
कुन्दबिम्बालिनदिनी कुसुम्भकुसुमाकरा ।
काञ्ची कनकशोभाढ्या क्वणत्किङ्किणिकाकटिः ॥ १० ॥
कठोरकरणा काष्ठा कौमुदी कण्डवत्यपि ।
कपर्दिनी कपटिनी कठिनी कलकण्डिनी ॥ ११ ॥
कीरहस्ता कुमारी च कुरूढकुसुमप्रिया ।
कुञ्जरस्था कुजरता कुम्भी कुम्भस्तनी कला ॥ १२ ॥
कुम्भीकाङ्गा करभोरूः कदलीकुशशायिनी ।
कुपिता कोटरस्था च कङ्काली कन्दलालया ॥ १३ ॥
कपालवासिनी केशी कम्पमानशिरोरुहा ।
कादम्बरी कदम्बस्था कुङ्कुमप्रेमधारिणी ॥ १४ ॥
कुटुम्बिनी कृपायुक्ता क्रतुः क्रतुकरप्रिया ।
कात्यायनी कृत्तिका च कार्तिकी कुशवर्तिनी ॥ १५ ॥
कामपत्नी कामदात्री कामेशी कामवन्दिता ।
कामरूपा कामरतिः कामाख्या ज्ञानमोहिनी ॥ १६ ॥
खड्गिनी खेचरी खञ्जा खञ्जरीटेक्षणा खगा ।
खरगा खरनादा च खरस्था खेलनप्रिया ॥ १७ ॥
खरांशुः खेलिनी खट्वा खरा खट्वाङ्गधारिणी ।
खरखण्डिन्यपि ख्यातिः खण्डिता खण्डनप्रिया ॥ १८ ॥
खण्डप्रिया खण्डखाद्या खण्डसिन्धुश्च खण्डिनी ।
गङ्गा गोदावरी गौरी गौतम्यपि च गोमती ॥ १९ ॥
गङ्गा गया गगनगा गारुडी गरुडध्वजा ।
गीता गीतप्रिया गेया गुणप्रीतिर्गुरुर्गिरी ॥ २० ॥
गौर्गौरी गण्डसदना गोकुला गोप्रतारिणी ।
गोप्ता गोविन्दिनी गूढा गूढविग्रस्तगुञ्जिनी ॥ २१ ॥
गजगा गोपिनी गोपी गोक्षा जयप्रिया गणा ।
गिरिभूपालदुहिता गोगा गोकुलवासिनी ॥ २२ ॥
घनस्तनी घनरुचिर्घनोरुर्घननिःस्वना ।
घुङ्कारिणी घुक्षकरी घूघूकपरिवारिता ॥ २३ ॥
घण्टानादप्रिया घण्टा घोटा घोटकवाहिनी ।
घोररूपा च घोरा च घृतप्रीतिर्घृताञ्जनी ॥ २४ ॥
घृताची घृतवृष्टिश्च घण्टाघटघटावृता ।
घटस्था घटना घातकरी घातनिवारिणी ॥ २५ ॥
चञ्चरीकी चकोरी च चामुण्डा चीरधारिणी ।
चातुरी चपला चञ्चुश्चिता चिन्तामणिस्थिता ॥ २६ ॥
चातुर्वर्ण्यमयी चञ्चुश्चोराचार्या चमत्कृतिः ।
चक्रवर्तिवधूश्चित्रा चक्राङ्गी चक्रमोदिनी ॥ २७ ॥
चेतश्चरी चित्तवृत्तिश्चेतना चेतनप्रिया ।
चापिनी चम्पकप्रीतिश्चण्डा चण्डालवासिनी ॥ २८ ॥
चिरञ्जीविनी तच्चित्ता चिञ्चामूलनिवासिनी ।
छुरिका छत्रमध्यस्था छिन्दा छिन्दकरी छिदा ॥ २९ ॥
छुच्छुन्दरी छलप्रीतिश्छुच्छुन्दरिनिभस्वना ।
छलिनी छत्रदा छिन्ना छिण्टिच्छेदकरी छटा ॥ ३० ॥
छद्मिनी छान्दसी छाया छरुच्छन्दकरीत्यपि ।
जयदाजयदा जाती जायिनी जामला जतुः ॥ ३१ ॥
जम्बूप्रिया जीवनस्था जङ्गमा जङ्गमप्रिया ।
जपापुष्पप्रिया जप्या जगज्जीवा जगज्जनिः ॥ ३२ ॥
जगज्जन्तुप्रधाना च जगज्जीवपरा जवा ।
जातिप्रिया जीवनस्था जीमूतसदृशीरुचिः ॥ ३३ ॥
जन्या जनहिता जाया जन्मभूर्जम्भसी जभूः ।
जयदा जगदावासा जायिनी ज्वरकृच्छ्रजित् ॥ ३४ ॥
जपा च जपती जप्या जपार्हा जायिनी जना ।
जालन्धरमयी जानुर्जालौका जाप्यभूषणा ॥ ३५ ॥
जगज्जीवमयी जीवा जरत्कारुर्जनप्रिया ।
जगतीजननिरता जगच्छोभाकरी जवा ॥ ३६ ॥
जगतीत्राणकृज्जङ्घा जातीफलविनोदिनी ।
जातीपुष्पप्रिया ज्वाला जातिहा जातिरूपिणी ॥ ३७ ॥
जीमूतवाहनरुचिर्जीमूता जीर्णवस्त्रकृत् ।
जीर्णवस्त्रधरा जीर्णा ज्वलती जालनाशिनी ॥ ३८ ॥
जगत्क्षोभकरी जातिर्जगत्क्षोभविनाशिनी ।
जनापवादा जीवा च जननीगृहवासिनी ॥ ३९ ॥
जनानुरागा जानुस्था जलवासा जलार्तिकृत् ।
जलजा जलवेला च जलचक्रनिवासिनी ॥ ४० ॥
जलमुक्ता जलारोहा जलसा जलजेक्षणा ।
जलप्रिया जलौका च जलशोभावती तथा ॥ ४१ ॥
जलविस्फूर्जितवपुर्ज्वलत्पावकशोभिनी ।
झिञ्झा झिल्लमयी झिञ्झाझणत्कारकरी जया ॥ ४२ ॥
झञ्झी झम्पकरी झम्पा झम्पत्रासनिवारिणी ।
टङ्कारस्था टङ्ककरी टङ्कारकरणांहसा ॥ ४३ ॥
टङ्कारोट्टकृतष्ठीवा डिण्डीरवसनावृता ।
डाकिनी डामरी चैव डिण्डिमध्वनिनादिनी ॥ ४४ ॥
डकारनिःस्वनरुचिस्तपिनी तापिनी तथा ।
तरुणी तुन्दिला तुन्दा तामसी च तमःप्रिया ॥ ४५ ॥
ताम्रा ताम्रवती तन्तुस्तुन्दिला तुलसम्भवा ।
तुलाकोटिसुवेगा च तुल्यकामा तुलाश्रया ॥ ४६ ॥
तुदनी तुननी तुम्बी तुलाकाला तुलाश्रवा ।
तुमुला तुलजा तुल्या तुलादानकरी तथा ॥ ४७ ॥
तुल्यवेगा तुल्यगतिस्तुलाकोटिनिनादिनी ।
ताम्रोष्ठा ताम्रपर्णी च तमःसङ्क्षोभकारिणी ॥ ४८ ॥
त्वरिता ज्वरहा तीरा तारकेशी तमालिनी ।
तमोदानवती ताम्रतालस्थानवती तमी ॥ ४९ ॥
तामसी च तमिस्रा च तीव्रा तीव्रपराक्रमा ।
तटस्था तिलतैलाक्ता तरुणी तपनद्युतिः ॥ ५० ॥
तिलोत्तमा च तिलकृत्तारकाधीशशेखरा ।
तिलपुष्पप्रिया तारा तारकेशी कुटुम्बिनी ॥ ५१ ॥
स्थाणुपत्नी स्थिरकरी स्थूलसम्पद्विवर्धिनी ।
स्थितिः स्थैर्यस्थविष्ठा च स्थपतिः स्थूलविग्रहा ॥ ५२ ॥
स्थूलस्थलवती स्थाली स्थलसङ्गविवर्धिनी ।
दण्डिनी दन्तिनी दामा दरिद्रा दीनवत्सला ॥ ५३ ॥
देवी देववधूर्दित्या दामिनी देवभूषणा ।
दया दमवती दीनवत्सला दाडिमस्तनी ॥ ५४ ॥
देवमूर्तिकरा दैत्या दारिणी देवतानता ।
दोलाक्रीडा दयालुश्च दम्पती देवतामयी ॥ ५५ ॥
दशादीपस्थिता दोषा दोषहा दोषकारिणी ।
दुर्गा दुर्गार्तिशमनी दुर्गम्या दुर्गवासिनी ॥ ५६ ॥
दुर्गन्धनाशिनी दुःस्था दुःखप्रशमकारिणी ।
दुर्गन्धा दुन्दुभिध्वान्ता दूरस्था दूरवासिनी ॥ ५७ ॥
दरदा दरदात्री च दुर्व्याधदयिता दमी ।
धुरन्धरा धुरीणा च धौरेयी धनदायिनी ॥ ५८ ॥
धीरारवा धरित्री च धर्मदा धीरमानसा ।
धनुर्धरा च धमनी धमनीधूर्तविग्रहा ॥ ५९ ॥
धूम्रवर्णा धूम्रपाना धूमला धूममोदिनी ।
नन्दिनीनन्दिनी नन्दा नन्दिनी नन्दबालिका ॥ ६० ॥
नवीना नर्मदा नर्मनमिर्नियमनिःस्वना ।
निर्मला निगमाधारा निम्नगा नग्नकामिनी ॥ ६१ ॥
नीला निरत्ना निर्वाणा निर्लोभा निर्गुणा नतिः ।
नीलग्रीवा निरीहा च निरञ्जनजनानवा ॥ ६२ ॥
निर्गुण्डिका च निर्गुण्डा निर्नासा नासिकाभिधा ।
पताकिनी पताका च पत्रप्रीतिः पयस्विनी ॥ ६३ ॥
पीना पीनस्तनी पत्नी पवनाशा निशामयी ।
परा परपरा काली पारकृत्यभुजप्रिया ॥ ६४ ॥
पवनस्था च पवना पवनप्रीतिवर्धिनी ।
पशुवृद्धिकरी पुष्पपोषिका पुष्टिवर्धिनी ॥ ६५ ॥
पुष्पिणी पुस्तककरा पूर्णिमाऽतलवासिनी ।
पेशी पाशकरी पाशा पांशुहा पांशुला पशुः ॥ ६६ ॥
पटुः पराशा परशुधारिणी पाशिनी तथा ।
पापघ्नी पतिपत्नी च पतिता पतितापनी ॥ ६७ ॥
पिशाची च पिशाचघ्नी पिशिताशनतोषिणी ।
पानदा पानपात्री च पानदानकरोद्यता ॥ ६८ ॥
पेया प्रसिद्धा पीयूषा पूर्णा पूर्णमनोरथा ।
पतङ्गाभा पतङ्गा च पौनःपुन्यमिवापरा ॥ ६९ ॥
पङ्किला पङ्कमग्ना च पानीया पञ्जरस्थिता ।
पञ्चमी पञ्चयज्ञा च पञ्चता पञ्चमप्रिया ॥ ७० ॥
पिचुमन्दा पुण्डरीका पिकी पिङ्गललोचना ।
प्रियङ्गुमञ्जरी पिण्डी पण्डिता पाण्डुरप्रभा ॥ ७१ ॥
प्रेतासना प्रियालस्था पाण्डुघ्नी पीनसापहा ।
फलिनी फलदात्री च फलश्रीः फलभूषणा ॥ ७२ ॥
फूत्कारकारिणी स्फारी फुल्ला फुल्लाम्बुजानना ।
स्फुलिङ्गहा स्फीतमतिः स्फीतकीर्तिकरी तथा ॥ ७३ ॥
बलमाया बलारातिर्बलिनी बलवर्धिनी ।
वेणुवाद्या वनचरी विरञ्चिजनयित्र्यपि ॥ ७४ ॥
विद्याप्रदा महाविद्या बोधिनी बोधदायिनी ।
बुद्धमाता च बुद्धा च वनमालावती वरा ॥ ७५ ॥
वरदा वारुणी वीणा वीणावादनतत्परा ।
विनोदिनी विनोदस्था वैष्णवी विष्णुवल्लभा ॥ ७६ ॥
वैद्या वैद्यचिकित्सा च विवशा विश्वविश्रुता ।
विद्यौघविह्वला वेला वित्तदा विगतज्वरा ॥ ७७ ॥
विरावा विवरीकारा बिम्बोष्ठी बिम्बवत्सला ।
विन्ध्यस्था वरवन्द्या च वीरस्थानवरा च वित् ॥ ७८ ॥
वेदान्तवेद्या विजया विजया विजयप्रदा ।
विरोगीवन्दिनी वन्ध्या वन्द्यबन्धनिवारिणी ॥ ७९ ॥
भगिनी भगमाला च भवानी भवनाशिनी ।
भीमा भीमाननाभीमा भङ्गुरा भीमदर्शना ॥ ८० ॥
भिल्ली भिल्लधरा भीरुर्भरुण्डा भीर्भयावहा ।
भगसर्पिण्यपि भगा भगरूपा भगालया ॥ ८१ ॥
भगासना भगाभोगा भेरीझङ्काररञ्जिता ।
भीषणा भीषणारावा भगवत्यहिभूषणा ॥ ८२ ॥
भारद्वाजा भोगदात्री भूतिघ्नी भूतिभूषणा ।
भूमिदा भूमिदात्री च भूपतिर्भरदायिनी ॥ ८३ ॥
भ्रमरी भ्रामरी भाला भूपालकुलसंस्थिता ।
माता मनोहरा माया मानिनी मोहिनी मही ॥ ८४ ॥
महालक्ष्मीर्मदक्षीबा मदिरा मदिरालया ।
मदोद्धता मतङ्गस्था माधवी मधुमर्दिनी ॥ ८५ ॥
मोदा मोदकरी मेधा मेध्या मध्याधिपस्थिता ।
मद्यपा मांसलोमस्था मोदिनी मैथुनोद्यता ॥ ८६ ॥
मूर्धावती महामाया मायामहिममन्दिरा ।
महामाला महाविद्या महामारी महेश्वरी ॥ ८७ ॥
महादेववधूर्मान्या मथुरा मेरुमण्डिता ।
मेदस्विनी मिलिन्दाक्षी महिषासुरमर्दिनी ॥ ८८ ॥
मण्डलस्था भगस्था च मदिरारागगर्विता ।
मोक्षदा मुण्डमाला च माला मालाविलासिनी ॥ ८९ ॥
मातङ्गिनी च मातङ्गी मातङ्गतनयापि च ।
मधुस्रवा मधुरसा बन्धूककुसुमप्रिया ॥ ९० ॥
यामिनी यामिनीनाथभूषा यावकरञ्जिता ।
यवाङ्कुरप्रिया यामा यवनी यवनार्दिनी ॥ ९१ ॥
यमघ्नी यमकल्पा च यजमानस्वरूपिणी ।
यज्ञा यज्ञयजुर्यक्षी यशोनिष्कम्पकारिणी ॥ ९२ ॥
यक्षिणी यक्षजननी यशोदायासधारिणी ।
यशःसूत्रपदा यामा यज्ञकर्मकरीत्यपि ॥ ९३ ॥
यशस्विनी यकारस्था यूपस्तम्भनिवासिनी ।
रञ्जिता राजपत्नी च रमा रेखा रवीरणा ॥ ९४ ॥
रजोवती रजश्चित्रा रञ्जनी रजनीपतिः ।
रोगिणी रजनी राज्ञो राज्यदा राज्यवर्धिनी ॥ ९५ ॥
राजन्वती राजनीतिस्तथा रजतवासिनी ।
रमणी रमणीया च रामा रामावती रतिः ॥ ९६ ॥
रेतोरती रतोत्साहा रोगघ्नी रोगकारिणी ।
रङ्गा रङ्गवती रागा रागज्ञा रागकृद्दया ॥ ९७ ॥
रामिका रजकी रेवा रजनी रङ्गलोचना ।
रक्तचर्मधरा रङ्गी रङ्गस्था रङ्गवाहिनी ॥ ९८ ॥
रमा रम्भाफलप्रीती रम्भोरू राघवप्रिया ।
रङ्गा रङ्गाङ्गमधुरा रोदसी च महारवा ॥ ९९ ॥
रोगकृद्रोगहन्त्री च रोगभृद्रोगस्राविणी ।
वन्दी वन्दिस्तुता बन्धुर्बन्धूककुसुमाधरा ॥ १०० ॥
वन्दिता वन्द्यमाना च वैद्रावी वेदविद्विधा ।
विकोपा विकपाला च विकस्था विङ्कवत्सला ॥ १०१ ॥
वेदिर्विलग्नलग्ना च विधिविङ्ककरी विधा ।
शङ्खिनी शङ्खवलया शङ्खमालावती शमी ॥ १०२ ॥
शङ्खपात्राशिनी शङ्खस्वना शङ्खगला शशी ।
शबरी शाम्बरी शम्भुः शम्भुकेशा शरासिनी ॥ १०३ ॥
शवा श्येनवती श्यामा श्यामाङ्गी श्यामलोचना ।
श्मशानस्था श्मशाना च श्मशानस्थानभूषणा ॥ १०४ ॥
शमदा शमहन्त्री च शङ्खिनी शङ्खरोषणा ।
शान्तिः शान्तिप्रदा शेषा शेषाख्या शेषशायिनी ॥ १०५ ॥
शेमुषी शोषिणी शेषा शौर्या शौर्यशरा शरी ।
शापदा शापहा शापा शापपन्थाः सदाशिवा ॥ १०६ ॥
शृङ्गिणी शृङ्गिपलभुक् शङ्करी शाङ्करी शिवा ।
शवस्था शवभुक् शान्ता शवकर्णा शवोदरी ॥ १०७ ॥
शाविनी शवशिंशाश्रीः शवा च शवशायिनी ।
शवकुण्डलिनी शैवा शीकरा शिशिराशना ॥ १०८ ॥
शवकाञ्ची शवश्रीका शवमाला शवाकृतिः ।
स्रवन्ती सङ्कुचा शक्तिः शन्तनुः शवदायिनी ॥ १०९ ॥
सिन्धुः सरस्वती सिन्धुः सुन्दरी सुन्दरानना ।
साधुः सिद्धिप्रदात्री च सिद्धा सिद्धसरस्वती ॥ ११० ॥
सन्ततिः सम्पदा संविच्छङ्किसम्पत्तिदायिनी ।
सपत्नी सरसा सारा सारस्वतकरी सुधा ॥ १११ ॥
सुरा समांसाशना च समाराध्या समस्तदा ।
समधीः सामदा सीमा सम्मोहा समदर्शना ॥ ११२ ॥
सामतिः सामदा सीमा सावित्री सविधा सती ।
सवना सवनासारा सवरा सावरा समी ॥ ११३ ॥
सिमरा सतता साध्वी सध्रीची ससहायिनी ।
हंसी हंसगतिर्हंसी हंसोज्ज्वलनिचोलयुक् ॥ ११४ ॥
हलिनी हालिनी हाला हलश्रीर्हरवल्लभा ।
हला हलवती ह्येषा हेला हर्षविवर्धिनी ॥ ११५ ॥
हन्तिर्हन्ता हया हाहाहताऽहन्तातिकारिणी ।
हङ्कारी हङ्कृतिर्हङ्का हीहीहाहाहिता हिता ॥ ११६ ॥
हीतिर्हेमप्रदा हाराराविणी हरिसम्मता ।
होरा होत्री होलिका च होमा होमहविर्हविः ॥ ११७ ॥
हरिणी हरिणीनेत्रा हिमाचलनिवासिनी ।
लम्बोदरी लम्बकर्णा लम्बिका लम्बविग्रहा ॥ ११८ ॥
लीला लीलावती लोला ललना ललिता लता ।
ललामलोचना लोभ्या लोलाक्षी सत्कुलालया ॥ ११९ ॥
लपत्नी लपती लम्या लोपामुद्रा ललन्तिका ।
लतिका लङ्घिनी लङ्घा लालिमा लघुमध्यमा ॥ १२० ॥
लघीयसी लघूदर्या लूता लूताविनाशिनी ।
लोमशा लोमलम्बी च ललन्ती च लुलुम्पती ॥ १२१ ॥
लुलायस्था च लहरी लङ्कापुरपुरन्दरा ।
लक्ष्मीर्लक्ष्मीप्रदा लभ्या लाक्षाक्षी लुलितप्रभा ॥ १२२ ॥
क्षणा क्षणक्षुः क्षुत्क्षिणी क्षमा क्षान्तिः क्षमावती ।
क्षामा क्षामोदरी क्षेम्या क्षौमभृत्क्षत्रियाङ्गना ॥ १२३ ॥
क्षया क्षयाकरी क्षीरा क्षीरदा क्षीरसागरा ।
क्षेमङ्करी क्षयकरी क्षयकृत्क्षयदा क्षतिः ॥ १२४ ॥
क्षुद्रिकाऽक्षुद्रिका क्षुद्रा क्षुत्क्षमा क्षीणपातका ।
मातुः सहस्रनामेदं सुमुख्याः सिद्धिदायकम् ॥ १२५ ॥
यः पठेत्प्रयतो नित्यं स एव स्यान्महेश्वरः ।
अनाचारात्पठेन्नित्यं दरिद्रो धनवान्भवेत् ॥ १२६ ॥
मूकः स्याद्वाक्पतिर्देवि रोगी नीरोगतां व्रजेत् ।
पुत्रार्थी पुत्रमाप्नोति त्रिषु लोकेषु विश्रुतम् ॥ १२७ ॥
वन्ध्यापि सूते सत्पुत्रं विदुषः सदृशं गुरोः ।
सत्यं च बहुधा भूयाद्गावश्च बहुदुग्धदाः ॥ १२८ ॥
राजानः पादनम्राः स्युस्तस्य हासा इव स्फुटाः ।
अरयः सङ्क्षयं यान्ति मानसा संस्मृता अपि ॥ १२९ ॥
दर्शनादेव जायन्ते नरा नार्योऽपि तद्वशाः ।
कर्ता हर्ता स्वयं वीरो जायते नात्र संशयः ॥ १३० ॥
यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ।
दुरितं न च तस्यास्ति नास्ति शोकः कथञ्चन ॥ १३१ ॥
चतुष्पथेऽर्धरात्रे च यः पठेत्साधकोत्तमः ।
एकाकी निर्भयो वीरो दशवारं स्तवोत्तमम् ॥ १३२ ॥
मनसा चिन्तितं कार्यं तस्य सिद्ध्येन्न संशयः ।
विना सहस्रनाम्नां यो जपेन्मन्त्रं कदाचन ॥ १३३ ॥
न सिद्धिर्जायते तस्य कल्पकोटिशतैरपि ।
कुजवारे श्मशाने वा मध्याह्ने यो जपेत्सदा ॥ १३४ ॥
कृतकृत्यः स जायेत कर्ता हर्ता नृणामिह ।
रोगार्तोऽर्धनिशायां यः पठेदासनसंस्थितः ॥ १३५ ॥
सद्यो नीरोगतामेति यदि स्यान्निर्भयस्तदा ।
अर्धरात्रे श्मशाने वा शनिवारे जपेन्मनुम् ॥ १३६ ॥
अष्टोत्तरसहस्रं तु दशवारं जपेत्ततः ।
सहस्रनाम चैतद्धि तदा याति स्वयं शिवा ॥ १३७ ॥
महापवनरूपेण घोरगोमायुनादिनी ।
ततो यदि न भीतिः स्यात्तदा देहीति वाग्भवेत् ॥ १३८ ॥
तदा पशुबलिं दद्यात्स्वयं गृह्णाति चण्डिका ।
यथेष्टं च वरं दत्त्वा प्रयाति सुमुखी शिवा ॥ १३९ ॥
रोचनागुरुकस्तूरीकर्पूरैश्च सचन्दनैः ।
कुङ्कुमेन दिने श्रेष्ठे लिखित्वा भूर्जपत्रके ॥ १४० ॥
शुभनक्षत्रयोगे च कृतमारुतसत्क्रियः ।
कृत्वा सम्पातनविधिं धारयेद्दक्षिणे करे ॥ १४१ ॥
सहस्रनाम स्वर्णस्थं कण्ठे वा विजितेन्द्रियः ।
तदा यं प्रणमेन्मन्त्री क्रुद्धः स म्रियते नरः ॥ १४२ ॥
दुष्टश्वापदजन्तूनां न भीः कुत्रापि जायते ।
बालकानामियं रक्षा गर्भिणीनामपि प्रिये ॥ १४३ ॥
मोहनस्तम्भनाकर्षमारणोच्चाटनानि च ।
यन्त्रधारणतो नूनं जायन्ते साधकस्य तु ॥ १४४ ॥
नीलवस्त्रे विलिख्यैतत्तद्ध्वजे स्थापयेद्यदि ।
तदा नष्टा भवत्येव प्रचण्डाप्यरिवाहिनी ॥ १४५ ॥
एतज्जप्तं महाभस्म ललाटे यदि धारयेत् ।
तद्विलोकन एव स्युः प्राणिनस्तस्य किङ्कराः ॥ १४६ ॥
राजपत्न्योऽपि विवशाः किमन्याः पुरयोषितः ।
एतज्जप्तं पिबेत्तोयं मासेन स्यान्महाकविः ॥ १४७ ॥
पण्डितश्च महावादी जायते नात्र संशयः ।
अयुतं च पठेत् स्तोत्रं पुरश्चरणसिद्धये ॥ १४८ ॥
दशांशं कमलैर्हुत्वा त्रिमध्वक्तैर्विधानतः ।
स्वयमायाति कमला वाण्या सह तदालये ॥ १४९ ॥
मन्त्रो निष्कीलतामात सुमुखी सुमुखी भवेत् ।
अनन्तं च भवेत्पुण्यमपुण्यं च क्षयं व्रजेत् ॥ १५० ॥
पुष्करादिषु तीर्थेषु स्नानतो यत्फलं भवेत् ।
तत्फलं लभते जन्तुः सुमुख्याः स्तोत्रपाठतः ॥ १५१ ॥
एतदुक्तं रहस्यं ते स्वसर्वस्वं वरानने ।
न प्रकाश्यं त्वया देवि यदि सिद्धिं त्वमिच्छसि ॥ १५२ ॥
प्रकाशनादसिद्धिः स्यात्कुपिता सुमुखी भवेत् ।
नातः परतरं लोके सिद्धिदं प्राणिनामिह ॥ १५३ ॥
वन्दे श्रीसुमुखीं प्रसन्नवदनां पूर्णेन्दुबिम्बाननां
सिन्दूराङ्कितमस्तकां मधुमदोल्लोलां च मुक्तावलीम् ।
श्यामां कज्जलिकाकरां करगतं चाध्यापयन्तीं शुकं
गुञ्जापुञ्जविभूषणां सकरुणामामुक्तवेणीलताम् ॥ १५४ ॥
इति श्रीनन्द्यावर्ततन्त्रे उत्तरखण्डे मातङ्गी सहस्रनाम स्तोत्रम् ॥
इतर दशमहाविद्या स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.