Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
चित्तजान्तकं चित्स्वरूपिणं
चन्द्रमृगधरं चर्मभीकरम् ।
चतुरभाषणं चिन्मयं गुरुं
भज चिदम्बरं भावनास्थितम् ॥ १ ॥
दक्षमर्दनं दैवशासनं
द्विजहिते रतं दोषभञ्जनम् ।
दुःखनाशनं दुरितशासनं
भज चिदम्बरं भावनास्थितम् ॥ २ ॥
बद्धपञ्चकं बहुलशोभितं
बुधवरैर्नुतं भस्मभूषितम् ।
भावयुक्स्तुतं बन्धुभिः स्तुतं
भज चिदम्बरं भावनास्थितम् ॥ ३ ॥
दीनतत्परं दिव्यवचनदं
दीक्षितापदं दिव्यतेजसम् ।
दीर्घशोभितं देहतत्त्वदं
भज चिदम्बरं भावनास्थितम् ॥ ४ ॥
क्षितितलोद्भवं क्षेमसम्भवं
क्षीणमानवं क्षिप्रसद्यवम् ।
क्षेमदात्रवं क्षेत्रगौरवं
भज चिदम्बरं भावनास्थितम् ॥ ५ ॥
तक्षभूषणं तत्त्वसाक्षिणं
यक्षसागणं भिक्षुरूपिणम् ।
भस्मपोषणं व्यक्तरूपिणं
भज चिदम्बरं भावनास्थितम् ॥ ६ ॥
यस्तु जापिकं चिदम्बराष्टकं
पठति नित्यकं पापहं सुखम् ।
कठिनतारकं घटकुलाधिकं
भज चिदम्बरं भावनास्थितम् ॥ ७ ॥
इति श्रीचिदम्बराष्टकम् ।
इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री नटराज स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.