Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीर्लक्ष्मी कमला देवी मा पद्मा कमलालया ।
पद्मेस्थिता पद्मवर्णा पद्मिनी मणिपङ्कजा ॥ १
पद्मप्रिया नित्यपुष्टा ह्युदारा पद्ममालिनी ।
हिरण्यवर्णा हरिणी ह्यर्घ्या चन्द्रा हिरण्मयी ॥ २
आदित्यवर्णाऽश्वपूर्वा हस्तिनादप्रबोधिनी ।
रथमध्या देवजुष्टा सुवर्णरजतस्रजा ॥ ३
गन्धध्वारा दुराधर्षा तर्पयन्ती करीषिणी ।
पिङ्गला सर्वभूतानां ईश्वरी हेममालिनी ॥ ४
कांसोस्मिता पुष्करिणी ज्वलन्त्यनपगामिनी ।
सूर्या सुपर्णा माता च विष्णुपत्नी हरिप्रिया ॥ ५
आर्द्रा यः करिणी गङ्गा वैष्णवी हरिवल्लभा ।
श्रयणीया च हैरण्यप्राकारा नलिनालया ॥ ६
विश्वप्रिया महादेवी महालक्ष्मी वरा रमा ।
पद्मालया पद्महस्ता पद्मा गन्धर्वसेविता ॥ ७
आयासहारिणी दिव्या श्रीदेवी चन्द्रसोदरी ।
वरारोहा भृगुसुता लोकमाताऽमृतोद्भवा ॥ ८
सिन्धुजा शार्ङ्गिणी सीता मुकुन्दमहिषीन्दिरा ।
विरिञ्चिजननी धात्री शाश्वता देवपूजिता ॥ ९
दुग्धा वैरोचनी गौरी माधव्यच्युतवल्लभा ।
नारायणी राज्यलक्ष्मीः मोहिनी सुरसुन्दरी ॥ १०
सुरेशसेव्या सावित्री सम्पूर्णायुष्करी सती ।
सर्वदुःखहरारोग्यकारिणी सत्कलत्रिका ॥ ११
सम्पत्करी जयित्री च सत्सन्तानप्रदेष्टदा ।
विष्णुवक्षःस्थलावासा वाराही वारणार्चिता ॥ १२
धर्मज्ञा सत्यसङ्कल्पा सच्चिदानन्दविग्रहा ।
धर्मदा धनदा सर्वकामदा मोक्षदायिनी ॥ १३
सर्वशत्रुक्षयकरी सर्वाभीष्टफलप्रदा ॥ १४
इति श्रीलक्ष्मी अष्टोत्तरशतनामस्तोत्रम् ।
इतर श्री लक्ष्मी स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.