Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ दण्डकारण्यप्रवेशः ॥
अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।
पर्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥ १ ॥
व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।
यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया ।
रमेऽहं कथया ते तु दृढं मधुरभाषिणि ॥ २ ॥
रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम् ।
दिवसं प्रतिकीर्णानामाहारार्थं पततित्रणाम् ॥ ३ ॥
सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः ।
एते चाप्यभिषेकार्द्रा मुनयः कलशोद्यताः ॥ ४ ॥
सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः ।
ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् ॥ ५ ॥
कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः ।
अल्पपर्णाहि तरवो घनीभूताः समन्ततः ॥ ६ ॥
विप्रकृष्टेऽपि देशेऽस्मिन्न प्रकाशन्ति वै दिशः ।
रजनीचरसत्त्वानि प्रचरन्ति समन्ततः ॥ ७ ॥
तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ।
सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता ॥ ८ ॥
जोत्स्नाप्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे ।
गम्यतामनुजानामि रामस्यानुचरी भव ॥ ९ ॥
कथयन्त्या हि मधुरं त्वयाऽहं परितोषिता ।
अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि ॥ १० ॥
प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ।
सा तथा समलङ्कृत्य सीता सुरसुतोपमा ॥ ११ ॥
प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ।
तथा तु भूषितां सीतां ददर्श वदतां वरः ॥ १२ ॥
राघवः प्रीतिदानेन तपस्विन्या जहर्ष च ।
न्यवेदयत्ततः सर्वं सीता रामाय मैथिली ॥ १३ ॥
प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ।
प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः ॥ १४ ॥
मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ।
ततस्तां शर्वरीं प्रीतः पुण्यां शशिनिभाननः ॥ १५ ॥
अर्चितस्तापसैः सिद्धैरुवास रघुनन्दनः ।
तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् ॥ १६ ॥
आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ।
तावूचुस्ते वनचरास्तापसा धर्मचारिणः ॥ १७ ॥
वनस्य तस्य सञ्चारं राक्षसैः समभिप्लुतम् ।
रक्षांसि पुरुषादानि नानारूपाणि राघव ॥ १८ ॥
वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशनाः ।
उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् ॥ १९ ॥
अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ।
एष पन्था महर्षीणां फलान्याहरतां वने ।
अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥ २० ॥
इतीव तैः प्राञ्जलिभिस्तपस्विभिः
द्विजैः कृतः स्वस्त्ययनः परन्तपः ।
वनं सभार्यः प्रविवेश राघवः
सलक्ष्मणः सूर्यमिवाभ्रमण्डलम् ॥ २१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनविंशतिशततमः सर्गः ॥ ११९ ॥
॥ इत्ययोध्याकाण्डः समाप्तः ॥
सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.