Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
देवि त्वदावास्यमिदं न किञ्चि-
-द्वस्तु त्वदन्यद्बहुधेव भासि ।
देवासुरासृक्पनरादिरूपा
विश्वात्मिके ते सततं नमोऽस्तु ॥ ४१-१ ॥
न जन्म ते कर्म च देवि लोक-
-क्षेमाय जन्मानि दधासि मातः ।
करोषि कर्माणि च निस्पृहा त्वं
जगद्विधात्र्यै सततं नमस्ते ॥ ४१-२ ॥
तत्त्वत्पदं यद्ध्रुवमारुरुक्षुः
पुमान् व्रती निश्चलदेहचित्तः ।
करोति तीव्राणि तपांसि योगी
तस्यै नमस्ते जगदम्बिकायै ॥ ४१-३ ॥
त्वदाज्ञया वात्यनिलोऽनलश्च
ज्वलत्युदेति द्युमणिः शशी च ।
निजैर्निजैः कर्मभिरेव सर्वे
त्वां पूजयन्ते वरदे नमस्ते ॥ ४१-४ ॥
भक्तिर्न वन्ध्या यत एव देवि
रागादिरोगाभिभवाद्विमुक्ताः ।
मर्त्यादयस्त्वत्पदमाप्नुवन्ति
तस्यै नमस्ते भुवनेशि मातः ॥ ४१-५ ॥
सर्वात्मना यो भजते त्वदङ्घ्रिं
माया तवामुष्य सुखं ददाति ।
दुःखं च सा त्वद्विमुखस्य देवि
मायाधिनाथे सततं नमस्ते ॥ ४१-६ ॥
दुःखं न दुःखं न सुखं सुखं च
त्वद्विस्मृतिर्दुःखमसह्यभारम् ।
सुखं सदा त्वत्स्मरणं महेशि
लोकाय शं देहि नमो नमस्ते ॥ ४१-७ ॥
पतन्तु ते देवि कृपाकटाक्षाः
सर्वत्र भद्राणि भवन्तु नित्यम् ।
सर्वोऽपि मृत्योरमृतत्वमेतु
नश्यन्त्वभद्राणि शिवे नमस्ते ॥ ४१-८ ॥
नमो नमस्तेऽखिलशक्तियुक्ते
नमो नमस्ते जगतां विधात्रि ।
नमो नमस्ते करुणार्द्रचित्ते
नमो नमस्ते सकलार्तिहन्त्रि ॥ ४१-९ ॥
दुर्गे महालक्ष्मि नमो नमस्ते
भद्रे महावाणि नमो नमस्ते ।
कल्याणि मातङ्गि रमे भवानि
सर्वस्वरूपे सततं नमस्ते ॥ ४१-१० ॥
यत्किञ्चिदज्ञातवतेह देवी-
-नारायणीयं रचितं मयेदम् ।
अभद्रनाशाय सतां हिताय
तव प्रसादाय च नित्यमस्तु ॥ ४१-११ ॥
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.