Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रुत्वा वधूवाक्यमरं कुमारो
हृष्टो भरद्वाजमुनिं प्रणम्य ।
आपृछ्य मात्रा सह देवि स त्वां
स्मरन् रथेनाऽऽप पुरं सुबाहोः ॥ १६-१ ॥
स्वयंवराहूतमहीभुजां स
सभां प्रविष्टो हतभीर्निषण्णः ।
कन्या कला पूर्णशशी त्वसावि-
-त्याहुर्जनास्तामभिवीक्षमाणाः ॥ १६-२ ॥
वधूश्च तद्दर्शन वर्धितानु-
-रागा स्मरन्ती तव वाक्यसारम् ।
सभां नृपाणामजितेन्द्रियाणां
न प्राविशत्सा पितृचोदिताऽपि ॥ १६-३ ॥
शङ्काकुलास्ते नृवरा बभूवु-
-रुच्चैर्युधाजित्कुपितो जगाद ।
मा दीयतां लोकहितानभिज्ञा
वधूरशक्ताय सुदर्शनाय ॥ १६-४ ॥
बालोऽयमित्येष मयाऽऽश्रमे प्रा-
-गुपेक्षितः सोऽत्र रिपुत्वमेति ।
माऽयं च वध्वा व्रियतां वृतश्चे-
-द्धन्यामिमं तां च हरेयमाशु ॥ १६-५ ॥
श्रुत्वा युधाजिद्वचनं नृपाला
हितैषिणः केचिदुपेत्य सर्वम् ।
सुदर्शनं प्रोचुरथापि धीरः
स निर्भयो नैव चचाल देवि ॥ १६-६ ॥
एकत्र पुत्री च सुदर्शनश्च
युधाजिदन्यत्र बली सकोपः ।
तन्मध्यगो मङ्क्षु नृपः सुबाहु-
-र्बद्धाञ्जलिः प्राह नृपान् विनम्रः ॥ १६-७ ॥
नृपा वचो मे शृणुतेह बाला
नाऽऽयाति पुत्री मम मण्डपेऽत्र ।
तत् क्षम्यतां श्वोऽत्र नयाम्यहं तां
याताद्य वो विश्रममन्दिराणि ॥ १६-८ ॥
गतेषु सर्वेषु सुदर्शनस्तु
त्वां संस्मरन् मातृहितानुसारी ।
सुबाहुना तन्निशि तेन दत्तां
वधूं यथाविध्युदुवाह देवि ॥ १६-९ ॥
प्रातर्युधाजित्प्रबलो विवाह-
-वार्तां निशम्यात्तरुषा ससैन्यः ।
सुदर्शनं मातृवधूसमेतं
यात्रोन्मुखं भीमरवो रुरोध ॥ १६-१० ॥
ततो रणे घोरतरे सुबाहुः
क्लीं क्लीमितीशानि समुच्चचार ।
तत्राविरासीः समराङ्गणे त्वं
सिंहाधिरूढा स्वजनार्तिहन्त्री ॥ १६-११ ॥
त्वन्नाम गायन् कथयन् गुणांस्ते
त्वां पूजयंश्चात्र नयामि कालम् ।
स्वप्नेऽपि दृष्टा न मया त्वमम्बे
कृपां कुरु त्वं मयि ते नमोऽस्तु ॥ १६-१२ ॥
सप्तदश दशकम् (१७) – सुदर्शन कोसलप्राप्तिः >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.