Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पुरा द्विजः कश्चन देवदत्तो
नाम प्रजार्थं तमसासमीपे ।
कुर्वन् मखं गोभिलशापवाचा
लेभे सुतं मूढमनन्तदुःखः ॥ १२-१ ॥
उतथ्यनामा ववृधे स बालो
मूढस्तु दृष्टं न ददर्श किञ्चित् ।
श्रुतं न शुश्राव जगाद नैव
पृष्टो न च स्नानजपादि चक्रे ॥ १२-२ ॥
इतस्ततोऽटन् समवाप्तगङ्गो
जले निमज्जन् प्रपिबंस्तदेव ।
वसन् मुनीनामुटजेषु वेद-
-मन्त्रांश्च शृण्वन् स दिनानि निन्ये ॥ १२-३ ॥
क्रमेण सत्सङ्गविवृद्धसत्वः
सत्यव्रतः सत्यतपाश्च भूत्वा ।
नासत्यवाक् त्वत्कृपया स मूढो-
-ऽप्युन्मीलितान्तर्नयनो बभूव ॥ १२-४ ॥
कुलं पवित्रं जननी विशुद्धा
पिता च सत्कर्मरतः सदा मे ।
मया कृतं नैव निषिद्धकर्म
तथाऽपि मूढोऽस्मि जनैश्च निन्द्यः ॥ १२-५ ॥
जन्मान्तरे किं नु कृतं मयाऽघं
किं वा न विद्याऽर्थि जनस्य दत्ता ।
ग्रन्थोऽप्यदत्तः किमु पूज्यपूजा
कृता न किं वा विधिवन्न जाने ॥ १२-६ ॥
नाकारणं कार्यमितीर्यते हि
दैवं बलिष्ठं दुरतिक्रमं च ।
ततोऽत्र मूढो विफलीकृतोऽस्मि
वन्ध्यद्रुवन्निर्जलमेघवच्च ॥ १२-७ ॥
इत्यादि सञ्चिन्त्य वने स्थितः स
कदाचिदेकं रुधिराप्लुताङ्गम् ।
बीभत्सरूपं किटिमेष पश्य-
-न्नय्यय्य इत्युत्स्वनमुच्चचार ॥ १२-८ ॥
शरेण विद्धः स किरिर्भयार्तः
प्रवेपमानो मुनिवासदेशे ।
अन्तर्निकुञ्जस्य गतश्च दैवा-
-ददृश्यतामाप भयार्तिहन्त्रि ॥ १२-९ ॥
विना मकारं च विना च भक्ति-
-मुच्चार्य वाग्बीजमनुं पवित्रम् ।
प्रसन्नबुद्धिः कृपया तवैष
बभूव दूरीकृतसर्वपापः ॥ १२-१० ॥
नाहं कविर्गानविचक्षणो न
नटो न शिल्पादिषु न प्रवीणः ।
पश्यात्र मां मूढमनन्यबन्धुं
प्रसन्नबुद्धिं कुरु मां नमस्ते ॥ १२-११ ॥
त्रयोदश दशकम् (१३) – उतथ्य महिमा >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.