Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
महाशास्ता महादेवो महादेवसुतोऽव्ययः ।
लोककर्ता लोकभर्ता लोकहर्ता परात्परः ॥ १ ॥
त्रिलोकरक्षको धन्वी तपस्वी भूतसैनिकः ।
मन्त्रवेदी महावेदी मारुतो जगदीश्वरः ॥ २ ॥
लोकाध्यक्षोऽग्रणीः श्रीमानप्रमेयपराक्रमः ।
सिंहारूढो गजारूढो हयारूढो महेश्वरः ॥ ३ ॥
नानाशस्त्रधरोऽनर्घो नानाविद्याविशारदः ।
नानारूपधरो वीरो नानाप्राणिनिषेवितः ॥ ४ ॥
भूतेशो भूतिदो भृत्यो भुजङ्गाभरणोत्तमः ।
इक्षुधन्वी पुष्पबाणो महारूपो महाप्रभुः ॥ ५ ॥
मायादेवीसुतो मान्यो महानीतो महागुणः ।
महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः ॥ ६ ॥
विघ्नेशो वीरभद्रेशो भैरवो षण्मुखध्रुवः । [प्रियः]
मेरुशृङ्गसमासीनो मुनिसङ्घनिषेवितः ॥ ७ ॥
देवो भद्रो जगन्नाथो गणनाथो गणेश्वरः ।
महायोगी महामायी महाज्ञानी महास्थिरः ॥ ८ ॥
देवशास्ता भूतशास्ता भीमहासपराक्रमः ।
नागहारो नागकेशो व्योमकेशः सनातनः ॥ ९ ॥
सगुणो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः ।
लोकाश्रयो गणाधीशश्चतुष्षष्टिकलामयः ॥ १० ॥
ऋग्यजुःसामरूपी च मल्लकासुरभञ्जनः ।
त्रिमूर्तिर्दैत्यमथनो प्रकृतिः पुरुषोत्तमः ॥ ११ ॥
कालज्ञानी महाज्ञानी कामदः कमलेक्षणः ।
कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥ १२ ॥
संसारतापविच्छेत्ता पशुलोकभयङ्करः ।
रोगहन्ता प्राणदाता परगर्वविभञ्जनः ॥ १३ ॥
सर्वशास्त्रार्थतत्वज्ञो नीतिमान् पापभञ्जनः ।
पुष्कलापूर्णसम्युक्तो परमात्मा सताङ्गतिः ॥ १४ ॥
अनन्तादित्यसङ्काशः सुब्रह्मण्यानुजो बली ।
भक्तानुकम्पी देवेशो भगवान् भक्तवत्सलः ॥ १५ ॥
इति श्री अय्यप्प अष्टोत्तरशतनाम स्तोत्रम् ।
इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.